________________
नि० ६२७ ] कियच्चिरं तिष्ठति ? इति द्वारम् । ६३॥ पात्रि(त्री)खण्डमात्रशेषमथुराद(इ)यवासिवणिग्द्वयवत् । तथा अनुभूतव्यसनत्वात् भ्रातृदयशकटचक्रव्यापादिमल्लुंडिलब्धमानुषत्वस्त्रीगर्भजातप्रियद्वेष्यपुत्रद्वयवत् । तथा अनुभूतोत्सवत्वात् पूर्वश्रुतलोकवर्णकसमानीतनगरोत्सवाभीरवत् । तथा दृष्टमहर्द्धिकत्वात् गजाप्रपदकसमवसरणोपगतदेवेन्द्रविभूतिदर्शनावमतात्मदिशार्णभद्रराजवत् । तथा सत्कारकाङ्क्षणेऽप्यलब्धसत्कारत्वात् रूपिणीलैंडिनिकालग्नदर्शना(र्शिता)नेकविज्ञानशक्तिराजावमत्त(त)वैराग्येलापुत्रवत् ॥३२६९-७२॥
अन्भुटाणे विणए परक्कमे साधुसेवंणा[२१५-द्वि०]ए य । सम्मइंसणलंभो विरताविरतीय विरतीयं । ॥६२६॥३२७३॥ कधं ति गतं ।।
अभटाणे गतार्था ॥३२७३॥ कथं लभ्यते ! इति द्वारं समाप्तम् ॥
अथ लब्धं कियच्चिरं तिष्ठति ! इत्यनुगम्यतेसम्मत्तस्स मुतस्स य छावर्हि सागरोवमाइं ठिती । सेसाण पुवकोडी देरणा होति गातव्या ॥६२७॥३२७४॥ विजयादिसु दो वारे" गतस्स तिण्णऽच्चुते य छावर्टि" । पारजम्मपुचकोडीपुर्धेत्तमुक्कोसतो अधियं ॥३२७५॥
सम्मत्तस्स गाहा । सम्यक्त्व-श्रुते लब्धे लब्धिसामान्यं प्रतीत्य द्वे अपि तिष्ठतः षट्पष्टिं सागरोपमानि साधिकानि । तानि विजयादिषु द्विरुत्पत्तेरुष्यते । कल्पे वा त्रि(त्रिः) संभूतस्य यान्यन्तराले देवजन्मनो मनुष्यजन्मानि तदुत्कर्षेण संयमप्राप्तियोग्यमनुष्येषु पूर्वकोटिपृथक्त्वं भवेत् तदेवाधिकमित्युच्यते ॥३२७४-७५॥
अथ जघन्यादिस्थितिरुच्यतेअंतोमुहुत्तमेत्तं जहण्णय चरणमेगसमयं तु ।। उवयोगंतमुहत्तं गाणाजीवाण सव्वद्धं ॥३२७६॥ दारं ॥
अंतोमुहुत्तमेत्तं गाहा । सम्यक्त्व-श्रुतयोर्जघन्यतो लब्धं प्रतीत्य अन्तर्मुहूर्तमात्रम् । 'मात्रा'शब्दः स्तोकबहुत्वानेकस्थानान्तरज्ञापनार्थः । देशचरण-सर्वचरणयोः जघन्यतः एकं समयं स्थितिः, श्रेण्यारम्भसमयानन्तरमेवायुष्कक्षयात्, उपयोगं प्रतीत्य सर्वेक जघन्यतोऽन्तर्मुहूर्तम् । एतदेकजीवं प्रति । नाना जीवान् प्रति सर्वकाळसद्भावात् सद्धिा ॥३२७६॥कियच्चिरम् । इति गतम् ॥
"चक्कुलेण्डा"-(चक्रौलण्डिका-द्विजिह्वः सर्पः)हरि०वृ०पृ०३५७द्वि० चक्कुडुंडा-मलय०१० पृ० ४६७द्वि०।२ नतोवऽनवमता-प्रतौ ।३ "ब्धसंस्कार'-प्रतो ।४ °णी ल-इति प्रतौ । णीखिद्धि णिका को। ५ लक्लिनिका-महावंशानखेलिका नटी । ६ पुत्रत्वात्-प्रतौ । ५ णामो जे। यह दी हा, 'रईए म । ९ रईए दी हा म । १. ट्ठी को हे दी हा मत। ११ उक्कोसा को हेदी हा म त । १२ दो वारे विजयाइसु हे। १३ णुच्च जे । १४ 'हीको हेत। १५ पुहुत्त को हे, डीमुहुत त ।