________________
विशेषावश्यकभाष्ये
[नि० ६२८· अथ कति ? इति संख्याप्रश्नः । एकस्मिन् वर्तमानसमये युगपत् कतिसंख्याः सम्यक्त्व-श्रुत-देशविरति-सर्वसंयमानां प्रतिपत्तारः ? कतिसंख्या वा पूर्वप्रतिपन्नाः, प्रतिपतिता वा ? तत इदम्
सम्मत्त-देसविरता पलितस्स असंखभागमेता तु । सेढी असंखभागो सुते सहस्सग्गसो विरती ॥६२८॥३२७७॥ सम्मत्तदेसविरता पडिवण्णा संपती असंखेज्जा । संखेज्जा य चरित्ते तीसु वि पडिता अणंतगुणा ॥६२९॥३२७८॥ सुतपडिवण्णा संपति पतरस्स असंखभागमेत्ता हूँ। सेसा संसारत्था सुतपैडिपडिता हु ते सव्वे ॥६३०॥३२७९ ॥
सम्मत्त० गाहात्रयम् ॥३२७७-७९॥
अस्य भाष्यगाथासंबंहितचतुरंसीकतस्स लोगस्स सत्तरज्जूओ। सेढी तदसंखे[२१६-१०]ज्जतिभाओ समए मुतं लभति ॥३२८०॥ __संवट्टितचतुरंसी० इत्यादि । 'सेढी असंखभागो सुते [३२७७]त्ति गाथावयवस्तस्य सेढीशब्दस्य सामान्येनोक्तस्यार्थप्रकरणवशात् सामर्थ्यात् लोकसेढित्वम् । तस्यापि लोकस्य न यथावस्थितस्यैव श्रेणिः परिगृह्यते, विचित्रत्वात् तासाम् । तस्माघथा तास्सर्वा अपि समाः श्रेणयो भवन्ति तथैव कल्पनाबुद्ध्या क्रियते । लोकः सुप्रतिष्ठकसंस्थानः वैशाखस्थानस्थितपुरुषाकारो वा, तस्याधोलोकः अधोमुखस्थितमल्लकाकारः, तिर्यग्लोको ऊ(झ)ल्लरीसंस्थानः, ऊर्ध्वलोकः परस्परसंमुखमल्लकसंपुटाकारः । तस्येदानी बुद्ध्या गणिताचारेण क्षेत्रसंवर्तनया चतुरस्त्रीकरणम्, व्यावहारिकलोकमध्यादुपरिष्टादूर्ध्व मृदङ्गाकारशरावसंपुटाकारस्योललोकस्य सप्तरज्जुकस्य मध्ये ब्रह्मलोकोपल. क्षिते पञ्च रज्जवो विस्तार इति, मध्ये लोकनाडीरज्जुपार्श्वयो₹ रज्जू, तत्र रज्जुतो बहिविरज्जूनकोटिक सार्द्धरज्जुत्रयबाहुकम् एतत् कर्णविच्छिन्नत्र्यम्राकारक्षेत्रं दक्षिणतो वामतश्च । तत्र यद् वाम त्र्यत्रिक्षेत्रखण्डं तद् बुद्धया विच्छिद्याधोमुखं कृत्वा दक्षिणत्र्यत्रिक्षेत्रेण सह कञ्चुलकापक्षिवत् सन्धीयते । ततस्तदेकं खण्डमायतचतुरस्र त्रिककोडि(टि)साई त्रिकबाहुकं संवृत्तम् । एवमेकमुपरितनशरावमुपसंहृतम् । तथैव सम्पुटस्याधःशरावं वामद
१ मेत्ता को हे दी हा म। 'मित्ता म त। २ ओ को हे त म । ३ 'मेता हा, "मित्ता म । १ ओ को हे म । ५ परिवरि । ६ को प्रत्याम् इयं ३२७९ गाथा भाष्यरूपा, दी प्रती च एषा नोपलभ्यते। . वति । 'रस्सी हेत।९त्वलो इति प्रतौ ।