________________
नि० ६३०] किञ्चिर तिष्ठति ? इति द्वारम् । ६३३ क्षिणत्र्यत्रिक्षेत्रसंघटनया उपसंहृत्य द्वितीयमायतचतुरस्रं तत्प्रमाणमेव संवृत्तम् । ते द्वे मपि बुद्धया संघटिते एकमायतचतुरस्रक्षेत्रं तिरि(त्रिर)ज्जुकोटिसप्तरज्जुबाहुक संवृत्तम् । एतच्चावस्थितं तथैवाधस्यं शरावमपि या(वा)मत्र्यत्रिखण्डविपर्यासेन दक्षिणत्र्यनिखण्डे संयोज्यम् । तत एतदपि चतूरज्जुकोटिसप्तबाहुकमायतचतुरस्रं भवति । एते अपि वे आयतचतुरस्रे क्षेत्रसंकलनया समबाहुके संघटिते चतुष्ककोट्या(व्य)नुकोटिसंघटिता जाता सप्तिका कोटिः । बाहुरपि सप्तैव रज्जव इति सप्तरज्जुबाहुकं समचतुरस्र प्रतरम् । एष च घनो लोकः सप्तभिरेव गुणितं सप्तबाहुकं चतुरस्रघनं काकणिरत्नं द्वादशानि भवति । घनो द्वादशानिश्चतुरस्र इति एकान्नपश्चाशद्रज्जवो घनगणितम् । एवं संवर्तितचतुरस्रीकृतस्य लोकस्य सप्त रज्जव एकाकाशप्रदेशपङ्क्तिका मुक्तावलीव श्रेणिरुच्यते । तस्याः श्रेण्या असंख्येयभागे यावन्त आकाशप्रदेशास्तत्संख्या जीवा वर्तमानसमये श्रुतसामायिकं भंजे ? (भजन्ते)-प्रतिपद्यन्त इत्यर्थः । सम्यत्क्वसामायिक-देशविरतिसामायिकं च प्रतिपद्यमानाः क्षेत्रपलितोपमासंख्येयभागमात्रे उत्कर्षेणोक्ता एव गाथापूर्वार्द्धन । अथ विरतिं प्रतिपद्यमाना उत्कर्षेण कियन्तः ! इत्याह-'सहस्सग्गसो" [३२७७] अजितस्वामितीर्थकरकाले विरतिप्रतिपत्तियोग्या बहुतरा इति सहस्राग्रशः सहस्रगणनया सहस्रपृथक्त्वम् । यावदवस्थानान्तरं दशकगुणं न प्राप्नोति तत पृथक्त्वमुच्यते।
अथ वर्तमानसमयात् पूर्व प्रतिपन्नाः कियन्तः ? इति तन्निर्धारणम्सम्मत्त(म्यक्त्व)-देशविरतयोः उभयोः प्रतिपद्यमानकेभ्यः सकाशादसंख्येयगुणाः सर्वप्रतिपन्नाः, प्रतिपद्यमानेभ्यः संख्येयगुणाः, संख्येयत्वान्मनुष्याणाम् । त्रितयस्याप्यस्य प्रतिपतिता अनन्तगुणाः । उपपचिर्भाष्यगाथयाऽऽख्यास्यते । श्रुतस्य तु पूर्वप्रतिपन्नाः प्रतरस्यासंख्येयभागमात्रा इति ॥३२८०॥
प्रतव्याख्यानार्थ गाथासा सेढी सेढिगुणा पतरं तदसंखभागसेढीणं । संखातीताण पदेसरासिमाणा मुतपवण्णा ॥३२८१॥
सा सेही सेढिगुणा । उक्तलक्षणा श्रेणिः सप्तरज्जुका एकप्रदेशिका पङ्क्तिः । सा तयैव श्रेण्या गुणिता समस्तप्रतरं भवति । तस्यासंख्येयभागः असंख्येयाः प्रश्रेणयः तत्प्रदेशराशिमानाः श्रुतस्य पूर्वनिष्पन्नाः ॥३२८१॥ ___ सति संखातीतत्ते थोवा देसविरता 'दुवेण्हं पि ।
तदसंखगुणा सम्मट्ठिी' तत्तो य मुतसहिता ॥३२८२॥ १ सिपमा' को। २ दुर्वि है । ३ दि जे त ।