________________
नि० ६४६ ]
उत्पत्तिद्वारम् । कदाचिद् ब्रूयात्-इस्थमेव भवतु, न कश्चिद्दोषः । तं दोषं महाप्रत्यवायं दर्शयति-अकृतकर्मागमः, कृतकर्मनाशश्च । तथा च संसाराभावः, सर्वसंव्यवहाराभावश्चेति ॥३३४३॥
अंध भत्तिमन्तसंताणतो स णिच्चो त्ति कधमणुप्पण्णो ? । णणु संताणणिच्चतो स होति बीयंकुरादि व्व ॥३३४४॥
अध भत्तिमन्तसंताणतो स णिच्चो त्ति । अथैवं मन्येत परः-भक्तिमन्तो बहवः सन्ति, तत्सन्तानस्यानुच्छेदात् । तत्सन्ताननित्यत्वात् तदाश्रितो नमस्कारोऽपि नित्यो भविष्यति, लोकव्यवहारवत् । एवमपि कथमनुत्पन्नः ? स्वाभ्युपगमेनैव नमस्कारस्योत्पत्तिरभ्युपगता, सन्तानिनां भक्तिमतामुत्पद्यमानत्वात् , घटोत्पत्ति(त्तौ) रक्तताधुत्पादवत्, बीजाश्राद्युत्पत्तिवद्वा ॥३३४४॥
होज्जाहि णमोकारो गाणं सद्दो 4 कायकिरिया वा । अधवा तस्संजोगो ण सवधा सो अणुप्पाती ॥३३४५॥
होज्जाहि णमोक्कारी । अथवा नमस्कारः-किं वस्तु भवेत्-ज्ञानम् , उत शब्दः, उत कायक्रिया, अथवा तेषां संयोगः ?- सर्वथोत्पत्तिमानेव, नानुत्पादी, ज्ञानादीनामुत्पत्तिस्वभावत्वात् ॥३३४५॥
णणु जीवातोऽणण्णं गाणं णिच्चो य सो ततो ते पि । णिच्चुग्घाडो य सुते जमक्खराणंतभागो त्ति ॥३३४६॥
णणु जीवातोऽणणं । ज्ञानादीनामुत्पत्तिस्वभावत्वमसिद्धम् , जीवादनन्यत्वात् , जीवस्वरूपवत् । इतश्च नित्यं ज्ञानम् , ज्ञानानन्तभागस्य नित्योद्घाटत्वात् , जीवस्वरूपत्वात् ॥३३४६॥
अधवा अरूवगुणतो णाणं णिच्चं णहावगाहो व्व । लयण-प्पयासपरिणामतो वै सव्वं जधा अणवो ॥३३४७॥
अधवा अरूवगुणतो । नित्यं ज्ञानम्, अरूपगुणत्वात्, नभोऽवगाहवत् । अथवा ज्ञान-शब्द-कायक्रियाः सर्वमेव नित्यम् लय-प्रकाशपरिणामवत्त्वात्, परमाणुस. मूहवत् ॥३३४७॥
१ अह भत्तिमंतसम्मसंताणभावओ स इति प्रतौ। २'ताणतण त, ताणित्तण' को हे। ३ य त । १ 'प्पत्ती हे त । ५ जीवाओऽभिण्ण इति प्रतौ। ७ तरूव को ८ व्व को, य हेत।
८२