________________
नि० ६७७] वस्तुद्वारम् ।
७५५ उद्धगतीपरिणामो अध जलणस्स जध वेह धृमस्स। उद्धंगतिपरिणामो सभावतो तध विमुक्कस्स ॥३७६५॥ जध ते सलाभकाले चेव तथा गतिसभावतामेन्ति । परिणमति तग्गतिं वा लेवावगमे जघा लावू ॥३७६६॥ तध तग्गतिपरिणामं परिणमति सरूवलाभ एवेह । सिद्धो सिद्धत्तं पिव सकम्मपरिणामणिरवेक्खं ॥३७६७॥
उद्धगतीपरिणामो इत्यादि । जध ते सलाभकाले इत्यादि । तध तग्गतिपरिणाम इत्यादि । यथा तौ अग्गी ग्नि)धूमौ स्वात्मलाभकाल एवोर्ध्वगतिपरिणामभावमुपयातः, यथा च लिया(लेपा)पगमानन्तरं तथो;दिगतिपरिणाममापद्यतेऽलावु, तथा सिद्धोऽपि स्वात्मलाभकाल एवोर्ध्वगतिपरिणाम(मं) स्वाभाविकं प्रतिपद्यतेअलाबुबुद्धया (बद् वा) स्वकर्मलेपापगमानन्तरं स्वाभाविकत्वं प्राप्नोनि । ऊर्ध्वगतिपरिणाम एव सिद्धः, स्वाभाविकपरिणामत्वात् , अग्नि-धूमवत् ॥३७६५-६७॥ .
जध धणु-पुरिसपयत्तेरितेमुणो भिण्णदेसगमणं तु । गतिकारणविगमम्मि वि सिद्धं पुचप्पयोगातो ॥३७६८॥ बन्धच्छेतणकिरियाविरमे वि तथा विमुच्चमाणस्स । तस्साऽऽलोगंतातो गमणं पुचप्पयोगातो ॥३७६९॥
जध धणु-पुरिसपयत्तेरितेसुणो इत्यादि । बंधणच्छेतण० इत्यादि । कर्मबन्धच्छेदनक्रियाविरामेऽपि सिद्धस्याऽऽलोकान्ताद् देशान्तरगमनं भविष्यति, पूर्वप्रयुक्ततक्रियत्वात् , धनुष्-पुरुषप्रयत्नेरितइषुवत्-धनुश्च पुरुषप्रयत्नश्च धनुष्पुरुषप्रयत्नौ ताभ्यामीरितः क्षिप्तः, स चासाविषुश्च ॥३७६८-६९॥
जध वा कुलालचक्कं किरियाहेतुविरमे वि सकिरियं । पुन्बप्पयोगतो च्चिय तह किरिया मुच्चमाणस्स ।।३७७०॥ णालाबुकादिसाधम्ममत्थि सिद्धस्स मुत्तिमत्तातो। [२४८-द्वि०]तण्णो तम्गतिपरिणामदेससाधम्मतो तेसिं ॥३७७१॥
जध वा कुलालचक्कं इत्यादि । क्रियाहेतुर्मविगमेऽपि सिद्धस्य गतिपरिणामस्तत्कृत एव भविष्यति, पूर्वप्रयुक्तत्वात् कुलालचक्रस्येव दण्डादिविगमे । णालाबुकादि
१ उड्डंग त । २ उड्ढे को हे त । ३ °बु जे, बुं हे त । ४ विरम जे । ५ तत्थ जे।