________________
नि० ७२७]
सर्व कतिविधम् ?
अथ आदेशसर्वमुच्यते-
आदेसो उवयारो सो बहुतरए पधाणतरए व्व' । देसे विजधा सव्वं भत्तं भुतं गतो गामो ॥४२१४॥
आदेसो उवयारो | आदेशनमादेशः उपचारो व्यवहारः, स बहुतरे प्रधाने वा आदिश्यते । देशेऽपि - यथा- विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्तो (क्ते) स्तोके - ऽवशेषे उपचारः क्रियते-सर्व ं घृतं भुक्तम्, भक्तं वा । प्रधानेऽप्युपचारः-यथाग्रामप्रधानेषु गनेषु पुरुषेषु गतो ग्रामः इति व्यपदिश्यते । एवमादेशसर्वम् ||४२१४॥ अथ निरवशेष सर्वमुच्यते-
दुविधं तु णिरत्र मे सच्चासेसं तदेकदेसे य ।
सव्वासेसं सव्वे[२७७-प्र० ]अणिमिसणयणा जधा देवा ।। ४२१५ ॥
८३९
दुविधं तु णिरवसेसं । द्विविधं निरवशेषम् - सर्वनिरवशेषम् - तद्देश निरवशेष - त्वेन तस्य सर्वस्य सम्पूर्णस्य विवक्षितधर्मेण निर्देशात् सर्वे देवा अनिमिषनयना, इति न हि कश्चिद देवानां मध्ये निमिषनयनत्वेन मु ( उ ) च्यते ॥ ४२१५ ॥
तसापरिसेसं सब्वे असुरा जधा असितवण्णा ।
जघ जोतिसालया वा सच्वे किर तेउलेस्सागा ||४२१६ ||
तद्देसापरिसेसं । तेषां देवानाम् देश एको निकायः असुरास्ते तदेशनिरवशेषतया आदिष्टा:- सर्वे [अ]सुरा [अ] सितवर्णाः । द्वितीयमुदाहरणम् - यथा वाज्योतिष्काः सर्वे तेजोलेश्याः ॥ ४२१६ ॥
अह (थ) सर्वव (ध)त्त (त्ता) सर्वमुच्यते
जीवाजीवा सव्वं तं धत्ते तेण सव्वधत्त ति ।
सवे व सव्वधत्ता सध्वं जमतो परं गण्णं ॥४२१७॥ दारं ।
जीवाजीवा सवं । यत् किञ्चन जीवलोकेऽस्ति तत् सर्वं जीवश्चाजीवअ ( वश्च ), नह्येतद्व्यतिरिक्तमन्यदस्ति किञ्चित् । एतत् सकलं वचनं जगतः सङ्ग्रहस्येति सर्वे जीवाजीवा इति सर्व (र्व ) धत्तं निहितमस्यां विवक्षायां इति सर्वधत्ता । ननु " दधातेहिः " [७|४|१२| पाणि०] इति 'हि' शब्दादेशात् 'हितम्' इति भवितव्यम्,
१ वा को हे । २ सो य त । ३ 'असुरा जधा असितवण्णा' इत्येव मूलगा थापाठः । वृत्तिकार निरूपिते - सर्वे सुरा (:) सितवर्णाः' इति न मूलानुसारी पाठः, अत एव अकारः प्रक्षिप्तः द्वयोः पदयोः आदौ ।