________________
विशेषावश्यकभाष्ये
[ नि० ७२७
किं पुण तं सामइयं ? 'सर्वसावद्ययोगविरतिः सामायिकम्' इत्युक्ते कः 'सर्व'शब्दस्यार्थः ? क्रिया-कारकभेदकथनम् पर्यायान्तरैर्निरूपणमिति । 'सृ गतौ' इति धातुः, तस्यौणादिके 'व'प्रत्यये सर्वशब्दो वा निपात्यते । स्त्रियते स इति, स्त्रियते तेन वा सर्वः ॥४२१०॥
८३८
तच्च कइ (ति) विधमिति प्रश्ने
णामं ठवणा दविए आदेसं चेव णिरवसेसं च ।
त सव्वधत्तसव्वं च भावसव्वं च सत्तमयं ॥ दारगाधा ||७२७ ||४२११ ॥ णामं ठवणा दविए । नाम [ सर्वम् ], स्थापनासर्वम्, द्रव्यसर्वम्, आदेशसर्वम्, निरवशेषसर्वम्, सर्वधत्तसवम्, भावसर्वमिति सप्त वा सर्वम् । तत्र नामस्थापने पूर्ववत् ॥७२७॥४२११ ॥
-
द्रव्यसर्वं भण्यते
कसिणं दव्वं सव्वं तद्देसो वा विवक्खयाऽभिमतो । दव्वे तसम्मिय सव्वासव्वे य चतुभंगो ||४२१२||
कसिणं दव्वं सव्वं । यद् विवक्षितं द्रव्यमङ्गल्यादि तत् कृत्स्नं परिपूर्णमनून सर्वैरवयवैः सर्वमुच्यते - सकलमित्यर्थम् । एवं तस्यैव द्रव्यस्य कश्चित् सावयवो दे(दॆ)शः कृत्स्नतया स्वावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा देशोऽपि सर्वः, एवमुभयस्मिन् द्रव्ये तदेशे च सर्वस्वान् (त्) । तयोरेव यथास्वमपरिपूर्णता -. यामसर्वं तत्वम् । ततश्चतुर्भङ्गी - द्रव्यं सर्वम् देशोऽपि सर्वः, द्रव्यं सर्वं देशः असर्वः, देशः सर्वः द्रव्यमसर्वम्, देशोऽसर्वः द्रव्यमप्यसर्वम् ॥४२१२ ॥
सव्वासव्वे दव्वे देसम्म य णात मंगुलिद्दव्वं ।
संपुर्ण देखणं पव्वं पब्वेगदेसोऽयं ॥ ४२१३ ॥
सव्वासच्वे दव्वे । अत्र यथाक्रममुदाहरणम् - सम्पूर्णमङ्गुलिद्रव्यं सर्वम्, तदेव देशोनं द्रव्यमसर्वम्, तथा देशः पर्व तत् संपूर्ण देशसर्वम्, पर्वैकदेशः देशाऽसर्वम् एवं द्रव्यसर्वम् ||४२१३ ॥
१ पाणिनीये उणादिप्रकरणे ' सर्व नीघृष्व - रिष्व ० ( पा० १ सू० १५९) इत्यनेन सूत्रेण "सृतम् अनेन विश्वम् इति सर्वम्" इत्येवं सर्व' शब्दो 'व' प्रत्ययान्तो निपात्यते । अमरकोशवृत्तिकारः क्षीरस्वामिभट्टस्तु सर्वति सरति वा सर्वम्" (-अमर० क्षीरस्वा० टी० पृ० २५० ) इत्येवं सर्वशब्द व्युत्पादितवान् । २ पुव्यप्पन्वेग त ।