________________
नि० ७२६] भदन्तस्य निरुक्तम् ।
८२९ जंव सितं खेहितोऽणुग्गहरुवं ततो मुहं तं च । अभया'तितप्पदाता सुहमिह तब्मत्तिभावातो ॥४१७१॥
जं व सितं खेहितो। सुझ(ष्टु) [आ] इतं स्वेतम् यद्वा स्विंतं खेभ्यः तत् सुखम् अनुग्रहरूपम् । तच्चाह यत् ज्ञानाहारादि, तस्य प्रदाता सुखमेव भण्यते, तद्भक्तिभावात् । एवं तावद् ‘भदि कल्याणे सुखे च' इति शब्दार्थनिरूपणयाउनेकप्रकारं भदन्तशब्दो निगमिते(तः) ॥४१७१॥
___ अथवा प्राकृतशब्दसारूप्याद् नैवायं 'भदन्त' शब्दः किं तहिं ! 'भूजन्त' शब्दोऽयम् , तन्निरूपणाय--
अधवा 'भज सेवाए' तस्स भजतो ति सेवते जम्हा । सिवगतिणो सिवमग्ग सेव्यो य जतो तदत्थीणं ॥४१७२॥
अधवा 'भन सेवाए' । 'भन सेवायाम्' इति धातुः । तस्य तथैव 'वाचू प्रत्ययः, कर्मणि (कर्तरि) वा कारके भजतेऽसौ शिवगतिप्राप्तानिति भजन्तः । अथवा शिवमार्ग भजते अथवा भज्यते सेव्यतेऽसाविति कर्मणि । यस्मादसौ शिवमार्थिनां भव्यसत्त्वाना सेव्योऽसौ गुरुरिति भजन्तः ॥४१७२।।
अधवा भा-भाजो वा दित्तीए तस्स होति भंतो ति। भाजतो वायरिओ सो णाणतवोगुणजुतीए ॥४१७३॥
अधवा [भा-भाजो चा] । दीप्त्या अभिधानमेव(वम् )-भान्तः दीप्तिमान् । 'भ्राज दीप्तौ' इति धातुः, तस्य भ्राजन्तः-तथैव 'झचू'प्रत्ययान्तः-ज्ञान-तपोमुणधुत्या दीप्यत इति ॥४१७३॥
अधवा भंतोऽवेतो जं मिच्छत्तातिबन्धहेतूतो । अधवेसरियादिभगो विज्जति से तेण भगवंतो ॥४१७४॥
अधवा भंतोऽवेतो । अथवा भ्रान्तः 'भ्रमु अनवस्थाने' निष्ठाप्रत्यये भ्रान्तः, अनवस्थितत्वात् ] मिथ्यादर्शनाऽविरतिप्रमादकषायेषु बन्धहेतुषु-तेभ्यः अपेतत्वाद् भ्रान्तः । अथवा भगवाद(वान्) भव(भगव)न्तः इति भण्यते। ऐश्वर्यादिषु च भगसंज्ञा शास्त्रेषु प्रसिद्धा।
ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः।
हवं तं को । २ याई त है।३ अत्र वृत्तिकारः 'स्वेतम्' इति निर्दिशति, तस्साघनाय सु+मा+इतम् इत्येवं कल्पितम् । मूले तु सितं' इत्येव निर्देशः, न तु 'सेतं'। लिपिकारोऽत्र स्वेतं स्वेतं' इत्येवं द्विः निर्दिशति । १ सु+इतम्-स्वितम्। ५ होइ तस्स हेत। ६ 'भमत्त्वात्' इति आशयः