SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ८३० विशेषावश्यकभाष्ये [नि० ७२६धर्मस्याधिप्रयत्नस्य षण्णां भग इतीङ्गना ॥ [अमरको ० क्षीरस्वामिवृ०पृ० ६] सोऽस्य विद्यते तेन भगवान् ॥४१७४।। रतियादिभवस्स व अंतो जं तेण सो भवंतो त्ति । २७४--द्वि०] अधवा भयस्स अंतो होति भयंतो भयंतो सो ॥४१७५॥ रतियादि । अथवा नैरयिकादिभवस्य संसारस्य अन्तस्तेनाचार्येण क्रियत इति भवान्तकरत्वाद्भवान्त' अथवा भयं त्रासः, तमाचार्य प्राप्य भयस्यान्तो भवतीति भयान्तः ॥४१७५॥ णामाति छविधं तं भावभयं सत्तधेह लोकादि । इधलोगजं सभवतो परलोगभयं परभवातो ॥४१७६॥ णामाति छविधं तमित्यादि । नाम-स्थापना-दव्य-क्षेत्र-काल-भावनिक्षेपाद् घडविधं भयम् , तत्र पञ्च पूर्ववत , षष्ठं भावभयं सप्तधा-इहलोकादीनि । आदिग्रहणात इहलोकभयम् , परलोकभयम् , आदानभयम् , आकस्मिकभयम् , अश्लोकभयम् , आजीविकामयम् , मरणभयं चेति । तत्रापीहलोकभयं स्वभवाद् यत् प्राप्यते, परलोकभयं परभवात् ॥४१७६।। किंचणमाताणं तब्भयं तु णास-हरणातितो णेयं बज्ञणिमित्ताभावे जं भयमाकम्हिकं तन्ति ॥४१७७॥ किंचण । द्रव्यजातमादान[म् ,अस्य नाश-हरणादिभ्यो भयं आदानभयम् । यस्तु (यत् तु) बाह्यनिमित्तमन्तरेणाऽहेतुकं भयमकस्माद् भवति तदाकस्मिकम् ॥११७७॥ असिलोकभयमयसतो दुज्जीवमैजीवियाभयं णाम । पाणपरिच्चायभयं मरणभयं चेव सत्तमयं ॥४१७८॥ असिलोकभयमित्यादि । 'लोक ग्लाबायाम्'-श्लोकनं श्लोकः- लाघाप्रशंसा, तद्विपर्ययः अश्लोकस्तस्माद् भयम् अश्लोकभयम् । दुज्जी(दुर्जी)विकाभयम् आजीविकाभयमिति । प्राणपरित्यागभयं मरणभयमिति ॥४१७८॥ अम गच्चादिसु तस्सेह अमणमंतोऽवसाणमेगत्थं । अमति व जं तेणं तो भयस्स अंतो भयंतो ति ॥४१७९॥ अम गच्चादिसु। अमनम् अन्तः अवसानमित्यर्थः । भमतीति वा कर्तरि अन्तः। भयस्यान्तो भयान्तः ॥४१७९॥ 'अम रोगे' वा अंतो रोगो भंगो विणासपज्जाओ। • जं भवभयभंगो सो ततो भवंतो भयंतो य ॥४१८०।। क्षीरस्वामिसूचिते पाठे "वैराग्यस्याथ मोक्षस्य षण्णां भग इति स्मृतिः" ॥ इति उत्तराधम् । २ 'अन्त'शब्दः नसकेऽपि-हैमलिङ्कानुशासने लो. १६ पुं-मपुंसकप्रकरणे । ३ °वमा हे। --
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy