SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ नि० ७२४] सामायिक करणद्वारम् । ७९५ दव्वकरणं तु सण्णाकरणमित्यादि । द्रव्य(व्य)करणं द्विविधम्-संज्ञाकरणम् , नोसंज्ञाकरणं च । तत्र संज्ञाकरणं पेलुकरणादि, लाटविषये रूतप्रा(पू)णिका, [महा]राष्ट्रविषये सैव पेलरित्युच्यते, तस्याः करणं निवर्तनं पेलुकरणम्-काष्ठमयी शलाका, शल्यकाङ्गरेहादिना(दि)। 'पेलुकरणादिकम्' इति आदिग्रहणात् काण्डकरणम्इक्षुकाण्डच्छेदनम् , व(वा)किरणं गुणनिकायामक्षराङ्कलेखनी शलाका. इत्यादि । ननु चैवं नामकरणमध्ये(प्ये)तत् पर्यायशब्देनोच्यते संज्ञाकरणमिति किं द्रव्यमध्ये क्षिप्यते ? उच्यते, 'संज्ञा नाम' इति या बुद्धिर्भवतः 'तंणो' नो (तद् नो), यस्माद् नाम अभिधानं वस्तुनः 'करणम्' इति केवल एव शब्दः, इदं पुनः संज्ञया करणं संज्ञाकरणम् [इत्येवं] द्रव्यसंज्ञाया निर्दिश्यमानत्वात् ॥४०३०॥ . जं वा तदत्थविकले कीरति दव्वं तु देवणपरिणाम । पेलिकरणादि ण हि तं तदत्थसुण्णं ण वा सहो ॥४०३१॥ जति ण त[२६५-०]दत्थविहीणं तो कि' दव्वकरणं जतो तेण । दव्वं कीरति सण्णा करणं ति य करणरूढीतो ॥४०३२॥ ___जं वा तदत्यविकले इत्यादि। 'करणम्' इति. अन्वर्थसंज्ञयोच्यते, । भावकरणं क्रिया, यत् पुनस्तदर्थ (\)विकलं भाषार्थशून्यं तद् द्रव्यमुच्यते, द्रवणपरिणामत्वात् । इदं पुनः पेलुकरणादि भावार्थः(र्थ)शून्यं न भवति, पेलद्रव्यक्रियासम्बन्धित्वात् । तस्माद् भावा(व)निक्षेप एव युक्तः पेलुकरणम् , न द्रव्यनिक्षेपः । 'ण वा सद्दो' न बा शब्दः पेठकरणमिति तदर्थशून्यः, अन्वर्थत्वात् । जति ण तदत्थविहीणमित्यादि । १ "तत्र संज्ञाकरण कटकरणादि । 'आदि शब्दात् 'पेलुकरणादिपरिग्रहः । 'पेल' शब्देन रुतपूणिका उच्यते । अयमत्र भावार्थः-कटनिवर्तकम् अयोमयं चित्रसंस्थानं पोल्लकादि (पाइल्लकादिः पाठा०) । तथा रुतपूणिका निवर्तकं शलाका-शल्यकालमहादि"-हारि० वृ. मु. पृ० ४५६ गा० १५३ । मलय० वृमु. पृ. ५५८ गा० १५३ । २ एतदपि कस्यचित् पदार्थस्य निष्पत्ती करणम् । अत्र रुहादिना'स्थाने 'रुहादि' इति समुचितम् । ३. "तत् पेलुकरणादिकं बहुमेदम् । तत्र लाटदेशे रूतसम्बन्धिनी या 'पूणिका' इति प्रसिद्धा सेव महाराष्ट्रकविषये 'पेलुः' इति उच्यते" इत्यादि तुलनीयम्। -हे. वृ० मु. पृ० १२५९ गा. ३३०५ तथा "वंशादिमयी शलाका पेलुकरणम् । आदिशब्दात् कटकरण पाइल्लकादितथा वार्ताकरण बालानाम् अधीयानानाम् वर्तनकम्। (भाषायां 'बतरणु' इति प्रसिद्धम् । एतदेव ललितविस्तरे लिपिशालासंदर्शपरिवर्ते पृ. ८८) 'तिरक' शब्देन सूचितम् ।) तथा काण्डकरणम् उपकरणविशेषरूपम् काण्डकरणं परिगृह्यते । ...... पेल' करणादिकं पूणिकावलनकशलाकादि द्रव्यम्' इत्यादि च-हे. वृ० १२५९ पृष्ठगतं तुलनीयम् । ४ दव्वण हे त । ५ पेलक' काण्ड पल' करणादिकं पूणिका ° वृ० १२५९ पृष्ठा हेत
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy