________________
६७५
नि० ६४९]
प्ररूपणाद्वारम् । एवं च पूर्वप्रमाणे भोगाभावात् 'नमस्कारः स्वं पूज्यस्य' इत्यत्रासिद्धत्वमुद्भावितं भवति । प्रतिप्रमाणत्वानुमानविरोधः । अत इयं गाथा
एवं पि ण सो पुज्जस्स तप्फलाभावतो परधणं व । 'जुत्तो फलभावांतो सधणं पिव पूर्जयंतस्स ॥३४१८॥
एवं पि ण सो पुज्जस्सेत्यादि वितार्था ॥३४१८॥
अथासिद्ध[व]प्रसाधनार्थ गाथाणणु पुज्जस्सेय फलं दीसति पूजा ण पूजयंतस्स । णाणुवजीवित्तणतो तं तस्स फलं जधा णभसो ॥३४१९॥ ण यदिफलत्थोऽयं जुत्तो पुज्जस्स वोवकाराय । किंतु परिणामसुद्धी फलमिह सा य पूजयतो ॥३४२०॥
णणु पुज्जस्सेय इत्यादि । भोक्तव नमस्कारस्य पूज्यः, तत्फलसम्बन्धित्वात् स्वगुणानामिव, तत्फलं पूजा दृष्टेति । सा च पूज्याय न पूजयतः । नमस्कर्तृकृतपूजा पूज्यस्य फलं न भवति, स्वयमनुपजीव्यमानत्वादाकाशस्येव । ननु च दृष्टा पूजा तेन भुज्यमाना । न हि दृष्टेऽनुपपन्नं नाम ।
आचार्य आह-सत्यम्, दृष्टा, न तु तेन पूज्यता चेतनेन प्रतिमादिना सो(वो)पभुज्यते । न चायं दृष्टार्थ आरम्भः, न च पूज्योपकाराय । किं तर्हि ? अदृष्टधमर्जिनार्थः स्वोपकारार्थश्च । सा च पूजा-तेन पूजयतः(ता)-अभ्यन्तरपरिणामशुद्धिनिमित्तं प्रयुज्यते । तत्फलं चादृष्टो धर्मः । परिणामविशुद्धिश्च पूजयतः न पूज्यस्येति । तस्माच्छब्दादीनां नयानां पूजयतो नमस्कारः न पूज्यस्येति सिद्धान्तः ॥३४१९-२०॥
उपपत्तयश्चोच्यन्तेकत्तुरधीणतणतो तग्गुणतो तप्फलोवभोगातो। तस्स क्खयोवसमतो तज्जोगातो ये सो तस्स ॥३४२१॥
कत्तुरधीणतणओ इत्यादि । पूजयतः कत्तुरेव नमस्कारो धर्मः, तदधीनत्वात् , तद्गुणत्वात् , तत्फलोपभोगत्वात् , तत्क्षयोपशमत्वात् , तद्योग्यत्वात् । ज्ञानादिगुणवत् ॥३४२१॥
१ पुज्जत । २ °स्सेव को हे त। ३ पुज्जा जे। ४ ज जे । ५ 'रोय त । ६ णा हे। ७ "स्स य ख को। ८ व त।