________________
विशेषावश्यकभाष्ये
एवं एते भणिता ५६७ ५९७ एवं तवोगुणरतो १२० ३३७ एवं सो रुइतमती २८६ ३०८ एवण्हं थोतूणं ३१२ ३१७ एवमणुतियंतस्स २७९ ३०८
ओग्गह इह अवाओ २ १२ भोधी खेत्तपरिमाणे २६ ११९ भोमुक्कमणो मुक्को ६.९ ६२४ ओरालविउव्वाहार ३८ १२७ ओरालियवेउब्वियं ९ ८१, ४० १३, ओसप्पिणी इमीसे १४३ २८५ कतलिसमागम भोयण ३६६ ३३१ कताकत केण कृतं ७२५ ८.९ कतिहि समएहि लोगो १० ८१ कत्तो मे वणेतुं १७ ८४, २५ ११८ कप्पस्स य णिज्जुति ८५ २०१ कम्मविवेगो असरीरयाइ ५३. १९३ कम्मे सिप्पे य विज्जा य ६६५ ७१. कम्मोवरिं धुवेतर' ३९ १२८ करणे भए य अन्ते ७२४ ७९३ कल्लं सव्विढीए २६१ ३०५ कस्स ण होहिति १३२ २६६ कहि पडिहता सिद्धा ६७८ ७५७ कातूणमणेगाई ६१७ ६२८ कालमणंतं तु सुते ६३१ ६३५ कालाए सुण्णगारे ३५९ ३३० । काले चतुण्ह वुड्ढी ३५ १२५ कालेण कतो कालो ५१३ १७६ कि कइविहं कस्स कहिं १३६ २६९ किं कतिविधं कस्स ७९ १८२ कि जीवो तप्परिणतो ६१९६६७ कि पेच्छसि साधूण ७११ ७७० कि मण्णे अस्थि कर्म ४१७ ३५८ कि मण्णे अस्थि जीवो ५४३ ३१३ किं मण्णे अस्थि देवो ४६७ ४१३ कि मष्णे जारिसो इध ४५९ ३९३
कि मण्णे रइया १७१ १२. कि मण्णे णेव्वाणं १८३ १४४ कि मण्णे पंच भूता १५५ ३७७ कि मण्णे परलोगो १७९१३९ कि मण्णे पुण्णपावं १०५ १२७ कि मण्णे बन्धमोक्खो १६३ १.० केवलणाणि त्ति भहं ५३३ १९४ केवलणाणुवयुत्ता ६८३ ७६३ केवलणाणेणऽत्थे ७७ १५६ कोल्लाय बहुल पायस ३५७ ३३० कोसंबीए सताणीभो १०२ ३३५ कोसंबी चंदसुरों' ३९९ ३३४ खमए कमच्चपुत्ते ६७२ ७१८ खयियम्मि वट्टमाणस्स ५१९ १७९ खरवात कलंकिलया ३८७ ३३३ खेत दिस काल गति ५८६ ६१३ खेत्तस्स अवठ्ठाण ५६ १३१ खेत्ते काळे जम्मे १८५ १५९ गंगातो दो किरिया ५६३ ५३६ गति-इन्दिए य काये ११ ८७ गतिणेरइयातीया ६७ १४८ गयपुरसेजंसो २६० ३०४ गामाग बिमेलग जक्ख ३६९ ३३१ गामायारा विसया २१२ २९६ गेण्हति य काइएणं ७ ७७ गोभरमभिग्गहजुतं ११३ ३३६ गोणी चंदण कंथा १३१ २६५ गोतममाती सामाइयं ५२८ १९२ गोत्तासितो मधुराए ३२९ ३१९ गोभूमि वज्जलाढ त्ति ३७१ ३३२ गोवणिमित्तं सक्कयस्स ३४४ ३२८ घडपडरधमादीणि ७०९ ७७. घुटुं च अहोदाण २५९ ३०४ घेत्तु व मुहं सुहगुणण' ९१ २११ घेत्तण संकलं सो ७१, ७३ १५१ चंदजस चन्दकन्ता १५२ २८६