________________
नि० ६७६] वस्तुद्वारम् ।
७३९ भव्या विण सिज्झिस्संति केयि कालेण इति । भव्याश्च न सेत्स्यन्ति चेति विरुद्धमेतत् । केन वा प्रतिपन्नम् 'भव्या न सेत्स्यन्ति' ? इति, यतो लक्षणम्
"सेत्स्यन् भव्यः सिद्धो भव्यत्वमतीत्य वर्तते यस्सः।
नै(व) कदाचित् स्ये(से)त्स्यत(ति) यः सो' भव्यो जिनेनोक्तः" [ ] । एवं विधे लक्षणे चोथमेव नास्ति तथापि तु विशिष्टकालं चोद्यमुत्थाप्य तत्परिहारगाथा । मा किञ्चिन्नोक्तं भूदिति इतरो ब्रवीति चोचावकाशम्-'सर्वे भव्याः सेत्स्यन्ति' इत्यस्मिन् पक्षे भव्यः(व्य)विरहितस्तर्हि लोको भविष्यति । भगवानाह-"णो इणद्वे समडे" [ व्याख्याप्रज्ञप्तिसूत्र शतक १२ उद्दे० २] ण(न) च शब्द(भव्य)रहितो लोको भविष्यतीति भव्येषु सत्सु सिद्धिमार्गो व्यवछिन्न इति । किन्तु येन बहुना कालेन सर्वेणाप्यनागतसमयराशिना न सिद्धाः तेऽप्यभव्या एव, अविद्यमानसिद्धित्वात् , उभयसिद्धाभन्यवत् । एवमप्ययुक्तं वक्तुम् 'सर्वेण कालेन ये न सेत्स्यन्ति तेऽभव्यतुल्याः' इति । सर्वस्य कालस्य किं व्युच्छेदो भविष्यति येन तस्मात् कालात् परतो भव्याः केचिन्न सेत्स्यन्तीत्याशङ्कयते-यावता भव्यानुच्छेदे अनागताद्धादृष्टान्तः, तस्या अपर्यन्त. त्वात् , तद्वयवच्छेदे वा भव्या अभव्या वा कथमवतिष्ठन्ते वर्तनारहितानामभावात् ! ततश्चोयमेव नास्ति । अथ कालोऽस्ति ततो भव्यानाम्(भव्या) अपि सेत्स्यन्तीत्येव, अनागतकाले सेत्स्यत्]िसद्भावात् । चोदितं चेदम् । तस्मात् कश्चित् पुद्गलपरिवादिमन्तः(मान्) कालोऽतिबाहुल्यात् 'सर्व'शब्देनौपचारिकेण अभिधीयते, 'सर्व घृतं पीतम्' इति विवक्षितघृतोपयोगवत् । तेनानन्तेन(न्तैः) पुद्गलपरिवर्तः ये भव्या न सिद्धाःयैर्मोक्षसाधनक्रिया न प्राप्ता- [त] भव्या अप्यभव्यतुल्या इति भव्याभव्यविशेषापादनाचोद्योत्थानम् ॥३७०४॥
तस्यैवंविधस्य चोद्यस्य परिहारःभण्णति भन्बो जोग्गो ण य जोगो तेण सिज्झते सव्वो । नध जोग्गम्मि वि दलिए सव्वत्थ ण कीरते पडिमा ॥३७०५॥
भैण्णति भवो जोग्गो । सिद्धिक्रियाया योग्यो भव्य उच्यते, स च योग्योऽपि तेन परिभाषितेन सर्वेण कालेन साधनसामग्य[भावा]द नावश्यं सिध्यति, सर्वपुरुषाऽगम्यप्रदेशावस्थित(त)प्रतिमायोग्यश्रीपर्णिवृक्षवत् ॥३७०५॥
जब वा स एव पासाणकणगजोगो वियोगजोग्गों वि। .ण विजुज्जति सव्वो च्चिय स विजुज्जति जस्स संपत्ती ॥३७०६॥
'स भव्यो' इति प्रयोगो व्याकरणानुसारी। २ तं भणइ भ जोग्गो इति त प्रती। ३ जोगो त्ति को पृ. ८७२ ।