________________
६६७
नि० ६४९]
प्ररूपणाद्वारम् । तध वि विसुद्धी पाएण बज्झसहितस्स जो ण सा इधरा । संजायति तेणोभयमि संबस्स वा णमतो ॥३३९०॥दार।।
एत्थं तु भावकरणं पधाणमित्यादि। जं जुज्जतो वि । तध वि विमुद्धीत्यादि । तत्र भावकरणमेव प्रधानम् , ऐकान्तिकत्वात् , अनन्तरासाधारणकारणवत् । बाह्यं तु द्रव्यकारणं भावशुद्धिनिमित्तं प्रयुज्यमान(नं) फलाय प्रधानकारणाङ्गभूतत्वात् , पटस्य वेमादिवत् । यत्तु असलं तत् प्रधानकारणाङ्गभूतं न भवति, तन्तुविरहितव्यो(वे)मादिवत् । भावापेतस्य बाह्यनिमित्तस्य निष्फलत्वात् , यस्मात्तद्योजयन्नपि बाह्य द्रव्यसङ्कोच तत्फलं न लभते, भावापेतत्वात् , भावशून्ये(न्य)नमस्कारकारिबालकवत् । केवलभावसंकोचप्रयोज(जि)नस्तु विनाऽपि द्रव्यसंकोचेन तत्फलभाज एव, संकोचप्रधानत्वात् , शय्यातलस्थितभावनमस्कारप्रयोज्या(ज्य)नुत्तरसुरवत् । ययेवमुभयत्र भाव एव प्रधानमिति बाह्यद्रव्यसंकोचप्रयोगाभाव एव प्राप्तः, विनाऽपि तेन फलस्य लाभात् अनुत्तरदेवानामिव । तत्प्रतिपादनार्थमुच्यते-तध वि विसुद्धी पाएण । द्रव्यभावसंकोचप्रयोजिनः साधवः सम्यगाराधकाः अभीष्टफलभाजः, भावविशुद्धिनिमित्तं बाह्यद्रव्यसंकोचि(च)प्रयोजित्वात्, भावसहितद्रव्यनमस्कारप्रयोजित(जि)साधुवत् ॥३३८८-९०॥
॥ पदार्थद्वारं गतम् ॥ अथ प्ररूपणाद्वारमुच्यतेदुविधा परूवणा छप्पता य णवधा य छप्पता इणमो । किं कस्स केण व कहि केवैतियं कतिविधो[२२३-०]व भवे ॥६४८॥
॥३३९१॥ दुविधा पख्वणा । 'रूप रूपक्रियायाम् । प्रकृष्टा रूपणा, प्रधाना, प्रगता वा [रूपणा]प्ररूपणा प्रकर्षवर्णना । सा द्विप्रकारा-षट्पदा, नवपदा च । षट्पदा षडमिः प्रश्नैरधिगमः-'किं, कस्स, केण व, कहिं, केवतियं, कतिवधो व भवे' । 'निर्देशस्वामित्व-साधनाधिकरण-स्थिति-विधानतः" [तत्त्वार्थ०१,७] इत्यर्थः ॥३३९१॥
तत्र यथाक्रमेण प्ररूपणा-- कि जीवो तप्परिणतो पुवपडिवण्णओ य जीवाणं । जीवस्स व जीवाण व पडच्च पडिवैज्जमाणं तु ॥६४९॥३३९२।।
१ सिमा ण को। २ किच्चिरं हा दी। केवचिरं त हे को । ३ 'पज्ज है। ४ 'जगा० को। ५ व म।