________________
नि० ७२९] यावज्जीवपदनिरूपणा ।
दचं हिरण० इत्यादिः स्फुटार्था ॥४२३७॥ उपजीवितमिदम् - आयुस्सद्दव्वतया सामण्णं पाणधारणमिहोहो । दारं । भवजीवितं[२७८-द्वि० चतुद्धा जेरइयादीण जाऽवत्था ॥४२३८॥
आयुस्सद्दव्वतया । आयुरिति प्रदेशकम, तद्र्व्यसहचरितं जीवस्य प्राणधारणं सर्वसंसारी(रि)जीवसामान्यमिति । अथ जीवितम् ओषः सामान्यमिति । भवजीवितं चतुर्धा-नारकादीनां चतुर्णी या अवस्था स्थितिः-इत्यर्थः-तद् भवजीवितं नाम ॥४२३८॥
तब्भवजीवितमोरालियाण जं तब्भववोवण्णाणं । चक्कधरादीणं भोगजीवितं सुरगणाणं च ॥४२३९॥ संजमजीतमिसीणं अस्संजमजीवितं अविरताणं । जसजीवितं जसोणामतो जिणातीण लोगम्मि ॥४२४०॥ दारं ।
तब्भवजीवितमोरालियाण । तस्मिन् भवे जीवितं तइव(तद्भव)जीवितम्भवस्य तदायुष्कबन्धस्य प्रथमसमयानुभावादारभ्य यावच्चरमसमयानुभ(भा)वः । स च औदारिकशरीरिणां तिर्यङ्-मनुष्याणां तद्भवोत्पत्तिमागतानां तद्भवजीवितं भवति । ननु च भवजीवितमनन्तरं चतुर्घा वर्णितम्-नारकादिगतिसमापन्नानां या अवस्था स्वायुष्कस्थितिरिति । तस्य अस्य च को विशेषः ? उच्यते , तत्र स्वायुष्कबन्धकालात् प्रभृति सर्वैव भवस्थितिर्यस्त्रीस्व(यथास्व)मबाधासहिता भवजीवितम्, इह तु तद्भवजीविते अबाधोनिका कर्मस्थिति[:] तद्भवोदयात् प्रभृति कर्मनिषेधकः(षेकः) तद्भवजीवितमिति महान् विशेषः । किमर्थमौदारिकाणामेव ? उभ्यते, तेषां हि गर्भकालव्यवहितं योनिनिःसरणं जन्मोच्यते, तेन च गर्भकालेन सहैव तद्भवजीवितम् । वैक्रियशरीरिणावु(गां तू )पपादादेव कालान्तराव्यवहितं जन्मति(जन्मेति) ततःप्रभृति जीवितं स्वाबाधाकालसहितमिति कृत्वा तद्भवजीवितं औदारिकाणामेव सुप्रतिपादमिति । शेषं भाग(भोग) जीवितादि स्फुटार्थम् ॥४२३९.-४०॥
परभवजीतमधिकतं विसेसतो सेसय जधाजोग । जावज्जीवामि तयं तो पच्चक्खामि सावजं ॥४२४१॥
१ अत्र हे. मवधारी 'ओघनीवितम्' इति पदं सूचयति। २ तुलनीया भत्र श्रीहरिभद्रसुरिवृत्तिः-तथाहि-ननु च भवजीवितम् अनन्तरं चतुर्धा वर्णितम् । नारकादिगतिसमासन्नानां या अवस्था तत्र स्वायुष्कबन्धकालात् प्रभृति सर्वा एव भवस्थितिः यथास्वम् अबाधासहिता भवजीवितम् । इह तु तद्भवजीविते अवाधोनिका कर्मस्थितिः तद्भवोदयात् प्रभृति कर्मनिषेक: तद्भवजीवितम् इति महान् विशेषः"-हा. भा. वृ० मु० पृ. ४८० प्र० । ३ जोरगं त । १ ता को हेत।