SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ नि० ७१९ प्रसिद्धि-क्रमद्वारम् । ७७३ परिणाम[२५८-द्वि०]मुद्धिहेतुं च पयत्ता सा य बज्झवत्थूतो। पायं गुणाधियातो जा सा ण तदूणगुणलब्मा ॥३९३२॥ जध मणुआदिग्गहणे होति कतं गहणमरुहतादीणं । ण य तन्विसेसबुद्धी तध जतिसामण्णगहणम्मि ॥३९३३॥ जति वि जतिग्गहणातो। परिणाममुद्धिहेतुं । जव मणुआदिग्गहणे इत्यादि । गतार्थाः ॥३९३१-३३॥ जति एवं वित्थरतो जुत्तो तदर्णतगुणविधाणातो। भण्णति तदसज्झमतो पंचविधो हेतुभेदातो ॥३९३४॥ जति एवं वित्थरती इत्यादि । एवं तर्हि सर्वत्र सामान्यमभिप्रेतविशेषणम् लं(अलं) [फल]प्रापणा[य], ततः साक्षाद्विशेष एव सर्वत्राभिधेयः इति प्राप्तः अभिप्रेतफलसम्बन्धित्वाद् ऋषभाजितादिसर्वतीर्थकराणामतोताऽनागतवर्तमानानाम् , सर्वसिद्धानामतीतकालवृत्तानामनन्तानाम्, सर्वाचार्योपाध्यायसाधूनां च प्रत्येकं विशिष्टजाति-गोत्र-प्रमाणाऽऽकृति-च(व)यः-संयम-श्रुतविशेषविशिष्टानाम् इति । उच्यते, तदसाध्यमस्मद्विशिष्टसर्वातिशयवाङ्मतिशक्तीनामपि गणधरादीनां तीर्थकृतां वा, किमुत अस्मद्विधानाम् भवद्विधानां वा चोदकपक्षग्राहिणाम् ? अतो विरम्यतामसद्ग्राहादस्मात्, मध्यमैव प्रतिपत्तिः-पञ्चविधसंक्षेपग्रहणमेवोक्तमार्गोपदेशनादिविशिष्टपञ्चविधहेतुसंभावितमिति ॥३९३४॥ मग्गोवदेसणाती सोऽभिहितो तप्पभेदतो भेदो । जध लावगादिभेतो दिट्ठो लवणातिकिरियातो ॥ दारं ॥ ३९३५ ।। ॥[4]सिद्धिदारं गतं ॥ मग्गोवदेसणाती इत्यादि । तेन च मार्गोपदेशादिना क्रियाविशेषेण तेऽहंदादयः पञ्चापि भिन्नाः, परस्परविशिष्टक्रियत्वात् , लवन-पवनक्रियाविशिष्टलावक-पावकवत् ॥३९३५॥ ॥ आक्षेप-प्रसिद्धिद्वारद्वयं युगपदनुवर्णितम् ॥ अथ क्रमद्वारम् । स च क्रमः पूर्वानुपूर्वी वा, पश्चानुपूर्वी वा। अनानुपूर्वी तु क्रम एव न भवतीति । कमलङ्घने वा कारणं वक्तव्यमिति क्रमभावप्रदर्शनी चोधगाथा पुन्वाणुपुन्वि ण कमो व य पच्छाणुपुचि एस भवे । सिद्धातीया पढमों 'बितियाए साधुणो आदी ॥७१९॥३९३६॥ १°त्तो को हेत। २ लभा को। ३ अत्र ३३३५ पृ. ६१८ इति द्वारगाथानुसारेण 'पसिद्धि' शब्दः उचितः ।। 'मोजे । ५बीया को हैत दी हाम।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy