________________
नि० ६७९]
- वस्तुद्वारम् । केसो त्ति जीवधम्मो होज्ज मती होतु कधमजीवस्स । किष वा भवत्थधम्मो होतु भवातो विमुक्कस्स ॥३७७६॥
केसो ति जीवधम्मो । क्लेशो नाम दुःखम् , स जीवधर्मः कथमजीवेषु व्यपदिश्यते ? संभवे व्यपदिश्यते-"संभवे व्यभिचारे च विशेषणं विशेष्यते" [ ] । नन्वेवमेव जीवाः केचित् क्लेशिनः, केचिदक्लेशा इति द्वितयसम्भवे संसारिधर्मः क्लेशित्वं कथं सिद्धेषु संसारित्वं (त्व)विगमाद् भविष्यतीति ! ॥३७७६॥
जं गतिमतो विघातोऽवस्सं तकारणं च जदवस्सं । विहतस्सावत्थाणं जतो य गमणं ततो पुच्छा ॥३७७७॥
जं गतिमतो विधातो इत्यादि । गतिमान् सिद्धमेतत् , तस्य गतिमतोऽवश्यं विघातेन भवितव्यम् , विघातस्य च कारणेन भवितव्यम् , विहतश्च स्थितिपरिणामः क्वाऽवतिष्ठते ! कस्माच्च स्थानात् तस्य गमनम् इति ? एतदवश्यं वक्तव्यमिति प्रश्नगाथा ॥३७७७||
कहिं पडिहता सिद्धा कहिं सिद्धा पइद्विता । कहि 'बोदि चइत्ताणं कत्थ गंतूण सिज्झति ? ॥६७८॥३७७८॥
कहिं पडिहता सिद्धा ? इत्यादि ॥३७७८॥
अस्य प्रश्नस्य व्याकरणगाथाअलोए पडिहता सिद्धा लोगग्गे य पतिहिता । इधं बोन्दि चइताणं तत्थ गंतूण सि[२४९-५०]ज्झति ॥६७९॥३७७९॥
अलोए पडिहता सिद्धा इत्यादि । इधं बोन्दि चइत्ताणं । बोन्दिः शरीरम् , तत् त्यत्क्वा लोकान्तं गत्वा सिध्यतीति अनेकक्रियाकलापः कथमेकसमये युक्तः ! पूर्वकालोत्तरकालक्रियाविषयश्च कथं 'क्त्वा'प्रत्ययः ॥३७७९॥
उपपत्तिगाथाजमिहं बोन्दिच्चाओ. तदेव सिद्धत्तणं ति जं वेहे । तस्साधणं ति तो पुव्वभावणयको इधं सिद्धी ॥३७८०॥
जमिहं बोन्दिच्चाओ इत्यादि । इह मनुष्यक्षेत्रे बोन्दित्यागः-शरीरत्यागःतदेव च तत्समयमेव सिद्धत्वम् यद्वा तस्य सिद्धत्वस्य साधनं सम्यग्दर्शनप्रतिपत्यादि शैलेशीपर्यवसानं तदिहैव मनुष्यक्षेत्रे, तस्मात् पूर्वभावप्रज्ञ(ज्ञा)पनीयनयाभि
१ बुदि म। २ त प्रतौ 'भाष्यम्' इति निर्दिश्य गाथायाः प्रारम्भः । ३ च को हे त। ४ चेह को, चेहं हे त।