________________
७९८ विशेषावश्यकभाष्ये
[नि० ६७२"स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया । पक्षधर्मत्वं सम्बन्धसाध्योक्तेरन्यवर्जनम्" । [प्रमाणसमु.]इति वचनात् ॥३६२०॥ दिढतो णिदरिसणं साधम्मेतरविधाणतो तेहि । समं साधेति तई वयपरिणामे य पारणं ॥३६२१॥ दिलुतो णिदरिसणं । "साध्येनानुगमो हेतोस्साध्याभावे च नास्तिता ।
ख्याप्यते यत्र दृष्टान्तः स [साधर्येतरो] द्विधा" ॥ [ ] इति उपात्तैकवस्तुको घरवन्निदर्शनमित्युच्यते, अनुपात्तै वस्तुकस्तु-यत्र यत्र धूमः तत्राग्निरिति-अन्वयानुगममात्रनिदर्शनम् । तैरनुमान-हेतु-दृष्टान्तः साध्यमर्थ साधयतीति अनुमान-हेतु-दृष्टान्तसाधिका । वयोविपाके परिणामोऽस्याः प्रायेणेति वयोविपाकपरिणामा ॥३६२१॥
सा होति तेण वा पारिणामिगी हितफलं इध परे य । णीसेसं च सिवमुई तीसे तप्फलवती तो सा ॥३६२२॥
सा होति तेण वा पारिणामिगी। वयःपरिणामा(माद् ) ज्ञातेति पारिणामिकी । तद् इह-परलोकसुखसाधनम् । निःश्रेयसं च सर्वदुःखद्वन्द्वोपरमाव्व वित(माच्च हित)निःश्रेयसस्य फलवती पारिणामिकी बुद्धिरिति ॥३६२२॥
एतस्या उदाहरणानिअभए सेहि कुमारे देवी उदितोतए हवति राया । साधू य णंदिसेणे धणदत्ते सावग अमच्चे ॥६७१॥३६२३॥ 'खमए अमच्चपुत्ते चाणक्के चेव थूलभद्दे य। णासिक्कसुंदरीणंदे वहरे परिणामिया बुद्धी ॥६७२॥३६२४॥ [२३८-द्वि०]चलणाहण आमण्डे मणी य सप्पे य खग थूमिन्दे । परिणामियबुद्धीए (उ) एवमाती उदाहरणा ॥३६२५॥ दारं ।।
अभए सेटि कुमारे इत्यादि । अनया चतुर्विधया बुद्धया सम्पन्नाः अभिप्रायसिद्धाः, सातिशयबुद्धित्वात् , भरक(तारोहक-रब्धि(थि)क हेरण्णि(हैरण्यि)काऽभयश्रेष्ठ्यादिवत् ॥३६२३-२५॥
अथ तपःसिद्ध उच्यते
१ एतानि उदाहरणानि आवश्यकचूाम्-पृ०५५७ प्र०-५६८-द्वि० । २ ख दी हा। .३ "इयं दी हा 'गि दी हा, 'ग्गी म । ५९ एवदिया होतुदाहरणा को मुक्त पृ० ८५४ मि० बा.९५॥