________________
नि० ७२५]
करणद्वारे केन कृतम् केषु क्रियते इति च ।
केण कतं ति य इत्यादि । सर्वमेव वचनं व्यवहार - निश्चयात्मकमिति व्यवहारतो जिनेन्द्रैर्गु (र्ग)णधरैश्च कृतम् । निश्चयतस्तु तत्स्वामिनैव कृतम्, यतस्तस्मात् स्वामिनस्तदनन्यदिति ॥४१०८॥
णु णिग्गमे तं चिय केण कतं तं ति का पुणो पुच्छा । भणति स बज्झत्ता इतरंगो विसे सेणं ॥४१०९॥
णु णिग्गमे गतं चि इत्यादि । उपोद्घाते निर्गमे गतमेवेदम् इह पुनरुक्तं 'केन कृतमिति' ? भण्यते आचार्येण, अत्र निर्गमे उपदेष्टा भगवान् गणधराश्च बाह्यकर्त्तारः, इह पुनः सूत्रस्पर्शेऽन्तरङ्गकर्ता - प्रतिपुरुषम् 'सामायिकानुष्ठाता इत्ययं विशेषः ॥४१०९ ॥
अधवासतंतकता तत्थेह पयोज्जकारगोऽभिमतो |
rade सव्वकार परिणामाणण्णरूवो ति ॥ ४११०॥ दारं ॥
अधवा सतंतकत्ता इत्यादि । अथवाऽन्योऽपि विशेषोऽत्र- निर्गमे स्वतन्त्रः कर्ता स्वयमाप्तः स्वयं बुद्धत्वात् । इह पुनस्तदुपदेशप्रेरितः प्रयोज्यकर्त्ताऽभिमतः । अथवाऽयं निश्चयतः सामायिकपरिणामस्वामी सर्वकारक परिणामानन्यरूप इति सर्वसंग्रही कर्ताऽभिहित एवम् । 'केण कथं ' द्वितीय द्वारम् ||४११० ॥
अथ तृतीयं द्वारं 'केसु कीरति' इत्युच्यते-
दody
सु कीरति सामइयं णेगमो मणुण्णेसुं । सयणातिए भासति मणुण्णपरिणामकारण तो ॥४१११ ॥ गंतेण मणुण्णं मणुण्णपरिणामकारणं दव्वं । वभियारातो सेसा बेन्ति ततो सव्वदव्वे ॥ ४११२ ॥
दव्वेसु सु इत्यादि, गंतेणेत्यादि गाथाद्वयं नयप्रतिभामे (गे) न कथ्यते - नैगमनयो भाए(ष)ते मनोज्ञपरिणामकारणत्वात् मनोज्ञेष्वेव शयनादिद्रव्येष्विति । शेषनयाः परिणामविशेषात् कस्यचित् किञ्चिन्मनोज्ञमिति व्यभिचारात् सर्वद्रव्येषु स्थितस्य क्रियते यत्र मनोज्ञः परिणाम इति ॥४१११-१२ ॥
-
८१५
णणु भणितमुग्धा केसु ति इधं कतो पुणो पुच्छा ।
केसु ति तत्थ विसयो इध केसु ठितस्स तल्लाभो ||४११३ || तो कि सव्वद्दव्वावत्थाणं जातिमेत्तवयणातो । धम्मातिसव्वद्दव्वाहारो सन्वो ज[ २७० - द्वि० ]तोऽवस्सं ॥४११४ ॥
१ सामायिकपरिणामस्वामिना । २ क हे । ३ 'सेसोऽयं को । ४ कीस त । ५ 'सत्तोहि त ।