________________
नि०७३५ ] योग्यो भवति ।
८६५ (म्य) अर्थम् , अनेन 'परिकर्मितबुद्धिः' 'योग्यः' 'भवति' सामायिकानुयोगव्यतिरिक्तस्य 'शेषानुयोगस्य' श्रवणेऽनुप्रवचने च ॥४३२९॥' इति परमपूज्यजिनभद्रगणिक्षमाश्रमणकृतविशेषावश्यकप्रथमाध्ययन
सामायिकभाष्यस्य विवरणमिदं समाप्तम् ॥ सूत्रकारपरमपूज्यश्रीजिनभद्रगणिक्षमाश्रमणप्रारब्धा समर्थिता श्रीकोट्याचार्यवादिगणिमहत्तरेण श्रीविशेषावश्यकलघुवृत्तिः ॥श्री॥
संवत १४९१ वर्षे द्वितीयज्येष्ठवेदि ४ भूमे श्रीस्तम्भतीर्थे लिखितमस्ति ।
बहलदिवसरूपं भावं संक्षेपेण सूचयित पूर्वलिपिकारः शिलालेखलिपिकारी ब. दि. इति पदं संकेतितमेवम्-'बहुलपक्ष'शब्दस्य आदिभूतः बकारः अत्र 'व' कल्पितः स च ब-वयोः साम्यात् बहुलपक्ष सूचयति, 'दिवस'शब्दस्य आदिभूतः 'दिशन्दः भत्र दिवसवाचकः । एवमेव शु०दि. पदम् । शु-शुक्ल, दि-दिवस, इत्येवरीत्या शुक्लपक्षस्य बोधकं ज्ञेयम् । २ 'भूमे' इति लोकभाषा प्रयोगः । 'भौमे' इति पण्डितभाषाप्रयोगः । भौमे इति मजलवारे । ३ वर्तमानकाले 'खंभात'नाम्ना प्रसिद्धम् बलमार्गनगरम्-बन्दरम्-तीर्थम् ।