________________
नि० ६७६]
वस्तुद्वारम् ।
७३३
तदिदानीमुच्यते-- तदऽसंखेज्जगुणाए गुणसेढीय रइतं पुराकम्मं । समए समए खवियं' कमसो से[२४२-द्वि०] लेसिकालेणं ॥३६८०॥ सव्वं खवेति तं पुण णिल्लेवं किंचि दुचरिमे समये । किंचिच्च होति चरिमे सेलेसीए तैय वोच्छं ॥३६८१॥
तदऽसंखेज्जगुणाए इत्यादि । सव्वं खवेति इत्यादि । शैलेशीसमयेषु गुणश्रेण्या पूर्वपूर्वसंख्यातउत्तरोत्तरासंख्येयगुणोत्तरया पूर्वरचितं कर्म शैलेशीनिरूपितकालेन सर्व क्षफ्यति-यद् यस्मिन् समये विरचितं तद् निःशेष तस्मिन्नेव समये करोति ॥ ३६८०-८१॥
___ एवमनिर्दिष्टं सामान्यकर्म द्विचरमसये च प्रतिविशिष्टभेदमेव यत् क्षप्यते, तस्य संग्रहार्थम् -
मणुप्रगतिजातितसबादरं च पज्जत्तँसुभयमातेज्जं । अण्णतरवेदणिज्ज णरायुमुच्चं जसो णामं ॥३६८२॥
मणुअगतिजाति० इत्यादि । भामकर्मणो भेदा गति-जाति-शरीराङ्गोपाङ्गादयः, तेषां चरमसमये यावतां क्षयस्त इमे-गतिं प्राप्य मनुजगतिनाम, जाति प्राप्य पञ्चे. न्द्रियजातिनाम, एतद्वयाविनाभाविनश्च नामभेदाः त्रस-बादर-पर्याप्त-शुभाऽऽदेयानि नामकर्मप्रत्ययानि, द्वयोश्च वेदनीययोरन्यतरत् तत्कालोदयप्राप्तम् ततो द्वितीयसत्कर्मरूपमारात् क्षयं गतमिति, आयुष्कस्य भेदं प्राप्य नरायुष्कम् , वेद्यमानं गोत्रं प्रति उच्चैगोत्रम् , तथाऽन्यो नामकर्मभेदः यशःकीर्तिनाम ॥ ३६८२ ॥
संभवतो जिणणामं णराणुपुव्वी य चरिमसमयम्मि । सेसा जिणसंताओ दुचरिमसमयम्मि णिन्ति ॥३६८३॥
संभवतो जिणणामं । इह शैलेशी तीर्थकरश्चातीर्थकरश्च केवली प्रतिपद्यत इति । सम्भवग्रहणाद्यदि तीर्थकरः प्रतिपन्नस्ततस्तीर्थकरनामकर्म चरमसमये क्षयमुपगच्छति, तच्च 'जिननाम' इति भण्यते । यः पुनरतीर्थकरः प्रतिपन्नः तेन तन्निबद्धमेव। किमिति क्षप्यते ? तस्य शेषाण्युक्तान्येव । तथा अन्यत् नरानुपूर्वीनाम पूर्वभावबद्धम् , तदपि चरमसमय एव क्षयं याति । शेषाः केवलिनस्तस्य याः सत्कर्मतयाऽवस्थिताः नोदितास्तास्तस्य चरमसमयस्य पश्चादनन्तरस्य द्विचरमसमयशब्दवाच्यस्य निष्ठानेन तिष्ठन्तिनिःशेषक्षयं यान्तीत्यर्थः । 'चरम' इत्यन्तोऽभिधीयते-मुख्यः- पश्चिमः । द्वितीयश्चासौ
१खव' जे त । २ 'चिदुव को हे । ३ य तं को हे। १ 'तमु जे । तसुभगमा त । ५ पन्नः स्तेनेस्तन्मवद्ध० इति त प्रतौ ।