________________
नि० ७२४]
सामायिके करणद्वारम् ।
८०५
इह दव्वं चेव इत्यादि । 'क्षि' ति(नि)वास-गत्योः' इति धातोरौणादिके 'त्र' प्रत्य[ये] क्षेत्रं नभोद्रव्यम्-निवासपर्यायमात्रादाधाख्यपदेशं क्षेत्रमुच्यते । तस्य चामूर्तस्य नित्यस्य सर्वगतस्य च निर्वृत्तिकरणाभावात् 'क्षेत्रकरणम्' इति न घटते, अथ चोच्यते ॥४०६९॥
ततः--- होज्ज व पज्जायातो पज्जाओ जेण दबतो णण्णो । उवचारमेत्ततो वा जध लोए सालिकरणादि ॥४०७०॥
होज्ज व पज्जायातो इत्यादि । पर्यायतः पुद्गलद्रव्यपरिक्षेपात् संस्कारमानं करणं भवेत् , स च पर्यायः स्वस्मात् द्रव्यादनन्य इति पर्यायद्वारेण क्षेत्रकरणम् , उपचारमात्राद् वा-यथा शालिकरणम् इक्षुकरणं वेत्यादि । अथवा नैवं विग्रहः 'क्षेत्रस्य करणम्' इति, किं तहिं ? क्षेत्रे करणं क्षेत्रकरणम्, यत्र पुण्य दानाध्ययनादिना क्रियते तत् पुण्यक्षेत्रम् , पुण्यकरणसम्बन्धमात्रात् ॥४०७०॥
खेत्ते व जत्थ करणं ति खेत्तकरणं तयं जधासिंद्धा । खेत्तं पुण्णमिणं पुण्णकरणसंवन्धमत्तणं ॥४०७१॥
खेत्ते व जत्थ करणं इत्यादिर्गतार्था ॥४०७१॥
अथ कालकरणम्-- जं वत्तणातिरुवो कालो दव्वस्स चेय पज्जाओ । तो तेण तस्स तम्मि व ण विरुद्धं सव्वधाकरणं ॥४०७२।।
जं वत्तणातिरुवो इत्यादि ॥४०७२।। अधवेह कालकरणं बवादि जोतिसियगतिविसेसेणं । सत्तविधं तत्थ चरं चतुविधं थिरमहक्खातं ॥४०७३॥ बवं च बालवं चेव कोलवं थीविलोयणं । गराति वणियं चेव विट्ठी हबति सत्तमा ॥४०७४॥
१ तुदादिगणस्थोऽयं धातुः । २ यथासिद्धा-इयं प्रतीतिः लोकप्रसिद्धा । ३ °बद्धमें जे । ११०७२-१०७६ एताः पञ्च गाथाः स्थूलाक्षरेण मुद्रयित्वा संपादकेन निर्यक्तिगता मताः परन्त तद्विषये हे वृत्तौ न कोऽपि निर्देशः । ५ °वं तीइलो यणं हे। थिविलोयणं को. मु. पृ. ९३० । वं थीविलोय णं आव० चू० मु. पृ० ५९९ । बं तेत्तिलं तहा । सूत्रकृता. वृ० पृ० ५। 'स्त्रीविलोचनम् तैतिल' इति अन्याख्यम्-दी. मु. पृ. २०३ गा० १०२५ । ६ गरो हि व.हे।