Book Title: Stotrasamucchaya
Author(s): Chaturvijay
Publisher: Pandurang Javji
Catalog link: https://jainqq.org/explore/002626/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अनेकजैनपूर्वाचार्यविरचितः स्तोत्रसमुच्चयः । जैनाचार्य - न्यायाम्भोनिधि श्रीमद्विजयानन्दसूरीश्वरचरणारविन्दसमाराधक दक्षिणविहारि श्रीमदमरविजय मुनिपुङ्गवशिष्याणुना श्रीचतुरविजयमुनिना । संपादितः संस्कृतश्च । दक्षिण विहारि श्रीमद्राजविजयमुनिवरादेशेन मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागर मुद्रणयन्त्रालये मुद्रयित्वा प्राकाश्यमानीतः । संवत् 1984. सन 1928. नम्र सूचन इस ग्रन्थ के अभ्यास का कार्य पूर्ण होते ही नियत समयावधि में शीघ्र वापस करने की कृपा करें. जिससे अन्य वाचकगण इसका उपयोग कर सकें. Page #2 -------------------------------------------------------------------------- ________________ ( All rights reserved by the Pudlisher. ] PUBLISHER:-Pandurang Jawaji, .. Nirnaya-sagar Press, PBINTER:-Ramohandra Yesu Shedge, V 26-28, Kolbhat Lane, Bombay. Page #3 -------------------------------------------------------------------------- ________________ OM श्री अर्ह्न्न्म्ः॥ नत्वा तीर्थङ्करादीन् सुविजितकरणान् ज्ञानविज्ञानसिन्धून् कृत्वा मूर्धन्यनुज्ञां मुनिवरजयिनां दक्षिणाशाचराणाम् ॥ कुर्वे प्रस्तावमस्य त्रिभुवनविदितस्तोत्रसामुञ्चयस्य सर्वे क्षाम्यन्तु सन्तः सकरुणमयि भोः साहसं मामकीनम् ॥ 1 ॥ अयि भोः श्राद्धमहाशयाः! तत्रभवतां भवतां नितान्तशान्तान्तःकरणानां श्रुतिविषयमापतितमेव यथा खलु चतुःसमुद्रसंवेष्टिते षट्खण्डमण्डिते अस्मिन् भारते वर्षे कोटिशोऽन्देभ्यः प्राक् सकललोककामनाकल्पतरुरिव श्रीमद्भगवान् युगादिजिनमताधिपो महापुरुषलक्षणोपेतस्तीर्थङ्कर ऋषभदेवो नाम्ना तृतीयारकप्रान्ते प्रादुरासीद्धरण्याम् । अमन्दानन्दनिस्यन्दिनो भगवतो बालेन्दोरुदय इव श्रीमदृषभदेवमहाभागस्य, "अहिंसा परमो धर्मः" इत्यात्मकः सिद्धान्तः सर्वैः सादरं sshirHkmpmminnditH| तदानीमखिलाः प्रजा अनवलोकितसद्धर्ममार्तण्डाः कालानुभावबलेनात्यन्तान्तर्हिततत्त्वज्ञाना अन्तरायतिमिरावृते प्राकृतजनदुर्वहकर्मोर्मिमालापरिपूरितेऽमुष्मिन् संसारपारावारे परं पार नाद्राक्षुः । जननीजठरजनिनिरोधकं शाश्वतसुखैकहेतुभूतं ज्ञानमिदमदो वेति सन्देहकूपान्तःपतिता मजनोन्मज्जनदुःखमन्वभूवन् । ये केचिदमानुषमनीषान्वितास्तेऽपि सन्मार्गदर्शकानां धर्मार्थकाममोक्षाख्यचतुर्विध. पुरुषार्थप्रतिपादकानां महतां धर्मप्रेरकाणामभावात् धर्मतत्त्वमजानाना एवासन् । एवं च निजपुत्रकलत्रमोहनिगडनिगडितेषु, विस्मृतपरोपकारदीक्षेषु, मानुषेषु, सद्विद्यावदातचेतास्तप्तचारुचामीकररसतरङ्गिण्यवगाहित इवापिशङ्गावदातवर्णेन मुखमण्डलेन विभ्राजमानो भगवान् जिनेन्द्रोऽग्निरिव खाण्डववनदिधक्षयास्मिन् क्षोणीतलेऽवततार । सर्वेन्द्रियालादनसमर्थमन्यथावबोधमहीरुहकुठारं तदुपदेशसुधारसमाकण्ठं पीला तदनुसारिणो गणधराद्याचार्यवर्या भारतषट्खण्डमण्डलानि धर्ममण्डितान्यकुर्वन् । गणधरा गणधरविष्याः प्रशिष्याश्च पृथक् पृथग्विषयेषु विहृत्य तेषु तेषु जनपदेषु Page #4 -------------------------------------------------------------------------- ________________ नन्दनवनमिवानन्ददायिनो विहारान् कारयामासुः । तत्र सदासन्निहितसुमनःसन्ताना नागपुन्नागमालतीजालकादयो लतास्तालतमालहिन्तालाम्रादयो महीरुहाः सर्वर्तुभिरधिष्ठिता आसन् । एषां लताविटपिनां मध्यभागे स्फटिकमणिभिरिवातिनिर्मलैरुदकैः परिपूर्णा जलाशयाश्च तत्र प्रस्फुरन्ति स्म्। संसाराङ्गारतप्ताः शतशः सहस्रशः साधकवर्गास्तत्र गामंगामं हेमारविन्दोत्पलरेणुवासिताम्भसि गाहंगाहं श्रीसर्वज्ञजिनेन्द्रगणोदीर्ण शासनं श्रावंश्रावं महाराजाधिराजाश्चापि सागरवाससं वसुधां वधू च परित्यज्य करतलामलकवत् करगतकैवल्या अभूवन् । इत्थं श्रीचतुर्विशतिजिनोत्तमानां शिष्याः प्रशिष्याश्च करगततत्त्वज्ञानकरवाला एभ्यो विहारेभ्यो दिग्विजयार्थ निर्गम्य प्राकृतजनान्तःसंचारिणामज्ञानपरिपन्थिनां छेदनं समूलं विधाय तत्स्थाने सुज्ञानजिनमुनीन् संस्थापयितुमारेभिरे । उत्तरोत्तरं जिनोत्तमानां परमो धर्मो नूनमासेतुहिमाचलमङ्कुरितः । ततोऽल्पेनैव कालेनाना. यासेनच सोऽङ्कुरो नित्यर्तुफलपुष्पैरलंकृतो महान् महीरुह एव संवृत्तः रोदसी आवृत्य संस्थितश्च । परित्यक्तसर्वस्वाश्चतुर्विशतितीर्थकराः प्रतिप्रयाणकमुपचीयमानश्राद्धसेनासमुदायेन जर्जरन्तो वसुन्धरां मेघगम्भीराभिरुपदेशवाग्भिः पूरयन्तो'. म्बरतलं जगदुद्धरणार्थ धरणी प्रदक्षिणीकृत्यान्ते कण्ठीरवा इव वैकुण्ठमाक्रम्याकण्ठममृतं प्राश्नन्तोऽद्यापि तत्र भ्राजिष्णवस्तिष्ठन्ति । . अहो धन्याः खलु जैनाः, यथा माता दुर्ललितानपि बालान् लालयति । अस. त्पथवृत्तानपि करुणापूर्णकटाक्षैः संवीक्ष्य सद्बोधामृतं पाययति च तथैवैते वैराग्यसागरनिमज्जितात्मानोऽगण्यगुणराजिविराजमाना राकाशशाधवलद्युतिदीप्यमानमुखमण्डलाः केचिदाचार्यपुङ्गवा भवतां भवरोगपरिभवार्थ श्रीमच्चतुर्विंशतितीर्थकराणां स्तवनस्तोमान् सहृदयहृद्यान् तत्तच्छतकेषु व्यधासिषुः । परमेते सुगृहीतनामानः सूरिशिखामणयः कस्मिन् समये कतमं जनपदं जन्मभिर्भूषयांचकुरियेतद् ज्ञातुं नैव शक्यते इतिहाससाधनसंपत्त्यभावात् । तथापि तेषां चारित्र्यपत्राणि केषांचिदलसानां निलयेषु गुर्जरदेशे जर्जरीभूतानि धूलिधूसरिताङ्गानि क्रिमिकीटकाखादिताक्षराणि सम्पेदिरे । भवतामभ्युदयाय मुनिश्रीमहाराजानामात्माराममहाराजप्रशिष्याणां गुरुबान्धवा मुनिश्रीचतुरविजयमहाभागाः खेटकग्रामनगरपुरपत्तनादिषु गेहंगेहं संचार्य जर्जरीभूतानि स्तोत्रपटलानि समासाद्य तान्ये Page #5 -------------------------------------------------------------------------- ________________ कीकृत्य "स्तोत्रसमुच्चयः" इति नाम विधाय मुद्रणार्थ संप्रेषितवन्तः । एतेषां च ये खभवनगतानि स्तोत्राण्यर्पितवन्तस्तेषां चोपकारपरम्परास्मिन् जगतीतले सूर्याचन्द्रमसवत् सदैव सोज्वलं विजयतामित्याशास्यते । अधुना स्तोत्रसमुच्चयगतानां श्लोकानां गुणधर्ममुद्दिश्य यथामति विवेचनं क्रिय्ते। तत्र कानिचित् स्तोत्राणि संस्कृत, प्राकृत, शूरसेनी, मागधी, पैशाची, फारसीति पदसु भाषासु सम्यग्ग्रथितानि । शब्दचित्रं, अर्थचित्रम् , शब्दाक्षरयमकम् , अनुलोमप्रतिलोमपादानीति चित्रविचित्ररचितानि, मुरज-गोमूत्रिका-सर्वतोभद्रेति चन्धाश्चापि तत्र तत्र रमणीयतया विराज्ञ्ते। "चमत्कृतिजनकत्वं वा लोकोत्तराहादकारकत्वं वा रसात्मकं वा काव्यं" इत्यादि काव्यशब्दानुशासनं काव्यालंकारधुरीणेन मम्मटमहाशयेन सर्वविश्रुते ऽकाव्यप्र. काशा ख्यालंकारशास्त्रे, पण्डितराजराजतिलकेन जगन्नाथेन च रसविद्रजयिनि "रसगङ्गाधरे' च निदर्शितम् । तदनुसारेणात्रत्याः केचित् श्लोकाः zrotRnadhyeti'zcApi 'विगलितवेद्यान्तारन् विधायानन्दैकरसे नूनमान्दोलयतीत्येतत्प्रत्याययितुमेकं श्लोकमुदाहरिष्येः कान्तं तवेश नयनद्वितयं विलोक्य कारुण्यपूर्णपयसा भरितं सरोवत् । मल्लोचने हरिणवञ्चपले चिराय सन्तोषपोषणमितां भवदाहतप्ते ॥ 1 ॥ एवमेव विभावानुभावस्थायीभावजा रसा अपि केषुचित् श्लोकेषु dRshynte। निम्नलिखितश्लोके प्रत्यक्षरदृग्गोचरीभवद्वीरो रसः, 'योधानां निष्कोषखड्गानां खण. खणायमानध्वानैश्चाकर्णान्ताकृष्टानां धनुषां टणत्कारैश्च संकुलिते रणाङ्गणे वयं खयमेव वर्तामहे' इत्यनुभवमनुभावयत्यस्मान् । तद्यथा-दोर्दण्डात्तगदाभिचूर्णितवृहन्मातङ्गकुम्भोच्छलत् रक्तस्रोतसि खड्गलूनसुभटोद्यन्मुण्डचण्डावनौ । नृत्यन्नव्यकबन्धभीषणतरे शस्त्राभिघातो रे युद्धे ते स्मरणादू वृणोति विजयश्रीः प्राणिनं देव सा॥ Page #6 -------------------------------------------------------------------------- ________________ तथा च वीरजिनेन्द्रस्तवनारम्भ खयमेव प्रन्थका प्रतिज्ञातम् । यथा- चित्रैः स्तोप्ये जिनं वीरं चित्रकृचरितं मुदा। प्रतिलोमानुलोमाद्यैः khgaayaishvaaticaarubhiH|| उदाहरणम्-"वन्दे मन्ददमन्देवं यः shmaayymaashyH। नायेनघघनायेना पाकृता ममताकृपा ॥ " एतत् श्लोकस्थं प्रतिपादमारम्भतो वान्ततो वा पठितमपि स एवार्थः सैव शब्दरचना सम्पद्यते । एतादृशमदृष्टश्रुतपूर्व स्तोत्रसमुच्चयं जैनजनितानुकम्पाः श्रीमदमरविजयमहाराजशिष्या मुनिचतुरविजयमहाभागाः श्रीमन्मुनिवर्येभ्यो राजविजयेभ्य उपायनीकृतवन्तः । तं प्रन्थं मुम्बापुर्यां मुद्रणालयव्यपस्थापका रा. रा. रामचन्द्र यशवन्त शेडगे इति ख्याता निर्णयसागरमुद्रणालये मुद्रितवन्तः प्रकाशितवन्तश्च । तेषामुपकृतिं वारंवारं संस्मरामः । संवदितुं प्रत्यन्तराभावात् मानुषतासुलभप्रमादस्खलनाद्वास्मिन् स्तोत्रसमुच्चये यदि दोषाः स्युस्तान ये केऽपि अस्मदृष्टिपथमानेष्यन्ति तान् सबहुमानं संस्मृत्य दोषान्नूतनावृत्तौ परिशोधयिष्यामः । इति शम् । नारायणिर्विलोऽहं निवासी च हरिद्वने । विजापुरेऽस्य ग्रन्थस्य प्रस्तावं कृतवान् शुभम् ॥ Page #7 -------------------------------------------------------------------------- ________________ अनुक्रमणिका. क्रमः स्तुत्यनाम. __ स्तोत्रादिप्रतीकं. कर्तृनाम. पृष्ठं. 1 मङ्गलस्तोत्रम् । नित्ये श्रीभुवनाधिवासिभवन- धर्मसूरिः 1 1 श्रीयुगादिजिनस्तवनम् । सदा चिदानन्दनिदानमद्यं जिनमाणिक्यगणिः 4 2 श्रीसोपारकस्तवनम् । श्रीसोपारकपत्तनावनी वामा0 निर्नामकम् 4 अर्बुदमण्डनऋषभनेमिः श्रीमच्चम्पकमुख्यपुष्पनिकर0 श्रीभुवनसुन्दरसूरिः 14 6 युगादिजिनस्तवम् । OMkAraH सकलत्रिलोककमला सोमसुन्दरसूरिः 19 6 श्रीशत्रुञ्जयमण्डनऋषभ श्रीसिद्धाचलमाश्रितस्य ललितकीर्तिशिष्य0 24 7 श्रीऋषभजिनस्तवनम् । अस्तु श्रीनाभिभूर्देवो जिनप्रभसूरिः . अजितजिनस्तवनम् । विश्वेश्वरं मथितमन्मथभूपमानं जिनप्रभसूरिः । * ऋषभजिनस्तवनम् । त्रैलोक्यलोककुलकल्पित0 उदयसागरः 10 श्री जाउरमण्डनशान्तिजि0 कल्याणकारणमकारणशान्ति0 निर्नामकम् 11 shriinemijinstvnm| मानेनानूनमानेन नोनमुन्ना0 शात्रिसूरिः 12 श्रीशलेश्वरपार्थजिन ऐंकारस्मृतिसावधानमनसा निर्नामकम् 13 श्रीस्तम्भनकेशपार्श्वजिनक श्रीपार्श्वविश्वव्यसनापहारी सूरप्रभा ... 14 shriipaarshvjinstvnm| चरणकमलं श्रीवाग्देव्याः गुणविशिष्यमान0 41 15 श्रीकरहेडापार्श्वजिनस्त0 प्रोच्चैःप्रभावः प्रसरीसरीति निर्नामकम् . 43 26 करहेटकपार्श्वजिनस्तवनम् स्वामिन्नमन्नरसुरासुरमौलि- निर्नामकम् । 17 घोषामण्डनपार्श्वजिनस्तवः अम्भोधिवीचिचयचुम्बितभूमि- ज्ञानसागरसूरिः 47 18 सीमन्धरजिनस्तवनम् । श्रेयाश्रीणां निधानं सहजमण्डनगणिः 50 19 पार्थजिनस्तोत्रम् । नमद्देवनागेन्द्रमन्दारमालाम0 निर्नामकम् 24 20 श्रीवरकाणकपार्थ जिनस्तव नमतामितकामितकामघट गुणरत्नः । 21 घाणामण्डनमहावीर0 . महानन्ददुग्धोदयौ वर्तमानं निर्नामकम् । 22 श्रीपार्श्वनाथ जिनस्तवनम् । सिद्धं हृदयनिरुद्धं बुद्धं सकलचन्द्रः 57 23 नवखण्डपार्धजिनस्तवनम् जय प्रभो ! त्वं नवखण्डपृथ्वी0 रत्नशेखरसूरिः 69 24 श्रीवामेयंस्तवन पार्थ श्रियेऽस्तु भास्वानजस्थि Page #8 -------------------------------------------------------------------------- ________________ 97 99 100 102 " 105 क्रमः स्तुत्यनाम. स्तोत्रादिप्रतीकं. कर्तृनाम. पृष्ठं. 25 shriipaashrvjinstvH| श्रीअर्बुदाद्रिमुकुट श्रीजीराप- रत्नशेखरसूरिः 73 26 श्रीपार्थजिनाष्टकम् । सुरदानवमर्त्यमुनीन्द्रनतं उत्तमसागरशिष्यः 74 27 श्रीवीरजिनस्तवनम् । महानन्दशुद्धाश्रितं देवदेवं बालचन्द्रः 75 28. वीरस्तोत्रम् । : श्रीसिद्धार्थनरेन्द्रवंशकमला सोमतिलकसूरिः 76 29 वीरस्तोत्रम् । स्वस्ति श्रीपरिषेव्यमाणचरण विजयसागरगणिः 82 30 वीरजिनस्तवनम् । / विश्वश्रीद्ध ! रजश्छिदे कुलमण्डनसूरिः 87 31 वीरस्तवनम् । चित्रैः स्तोष्ये जिनं वीरं जिनप्रमसूरिः 92 32 shriipnyctiithiNjinstvnm| शुक्नुध्यानसुधारसेन निमृतः निर्नामकम्' 33 षड्भाषामयानि जिनपञ्च0 श्रीणां प्रीणातु दानैः सोमसुन्दरसूरिः 34 श्रीशान्तिजिनस्तवनम् । श्रीमान् शान्तिजिनः 35 श्रीने मिजिन्स्त्व्ः। पारावारसमानसंसृतिसमु 36 shriipaarshvjinstvH| भक्तिव्यक्तिप्रणमदमरस्वर्ण 103 37 shriiviirjinstvH| विद्यानां जन्मकन्दस्त्रिभुवन 38 चतुर्विंशतिजिनस्तवनम् । अमरगिरिगरीयो मारुदेवीय रत्नशेखरसूरिः 107 39 cturvishtijinstvnm| जिन ! श्रीनाभिजात ! त्वां सोमतिलकसूरिः 114 40 cturviNshtijinstkH| यन्नामाभिसमापिताखिलवि कुलप्रभकविः 116 41 cturviNshtijinstvH| श्रीनामेयोपमानोनरहित धर्मशेखरगणिः 121 42 श्रीशाश्वतजिनस्तवनम् । सिरिउसहवद्धमाणं चंदाणण देवेन्द्रसूरिः 43 shriickreshvriideviistutiH|| श्रीचक्रे ! चक्रमीमे ! ललित निर्नामकम् 141 44 अम्बिकास्तवनम् । पुण्ये गिरीशशिरसि प्रथिताव वस्तुपालकविः 143 45 पुनरम्बिकास्तवनम् । / देवगन्धर्व विद्याधरैर्वन्दिते जिनेश्वरसूरिः 144 द्वितीय भाग्ः। 46 चतुर्विंशतिजिनस्तुतयः विनतवासवभूपतिमण्डलीमु मुनिशेखरसूरिः 146 47 cturvishtijinstotrm| ऋषभनम्रसुरासुरशेखरप्रपत जिनप्रभसूरिः 149 48 cturvishtijinstutyH| मानन्दसुन्दरपुरन्दरनम्र निर्नामकम् 151 49 चतुर्विंशतिजिनस्तवनम् । सकलमङ्गलभूरुहजीवनं देवरलसूरिः 157 50 cturviNshtikaastvnm| जस्सासी चवणं चउत्थिदिव धर्मविधानः 160 Page #9 -------------------------------------------------------------------------- ________________ 172 " क्रमः स्तुत्यनाम. स्तोत्रादिप्रतीकं. कर्तृनाम. पृष्ठं. 51 shriicturvishtijinstutyH| जयपयौपयावं मेहगम्भीररावं निर्नामकाः 165 .52 श्रीसोपारकपुरमण्डनकष- श्रीसोपारकपत्तनाद्भुतरमारा 53 श्रीमज्जिनस्तवनम् । श्रीकुङ्कणाख्य विषयस्थितपत्तन , 171 54 श्रीचतुर्विंशतिजिनस्तुतयः जयवृषभजिनाभिष्ट्रयसे निम्न धर्मघोषसूरिः 055 shriiRssbhjinstutiH| श्रीनामेयं योगिध्येयं देहज्यो निर्नामका 181 16 ऋस्स्भ्जिन्स्तुतिः। मानन्दानम्रकम्रत्रिदशपति निर्नामका 182 57 shriiviirjinstutiH| पटिष्ठाष्टकम द्विषद्ध्वंसनेन शिष्यगुणसागरः 183 58 गौत्म्स्वामिस्तुतिः। गौतमान्वयपवित्रगौतमः 59 श्रीवर्धमानजिनस्तवनम् । श्रीवर्धमान ! गुणपुनववर्धमा 6. श्रीगौतमस्वामिस्तवनम् । / गुणपुङ्गव! गौतम ! गोतम 61 अजारपार्श्वस्तवनम् । अजारपार्श्वस्तुतिमार्गमानये पद्मसागरः 186 62 चतुर्विंशतिजिनस्तोत्रम् श्रीजिनर्षभ! भवन्तमाश्रितो जिनसुन्दरसूरिः 187 63 चतुर्विंशतिजिनस्तवनम् ......स्वामिन् सुपार्थ! चारित्ररलगणिः 193 64 cturviNshtijinstutyH| यत्राखिलश्रीः श्रितपादपभ सोमप्रभेशसूरिः 200 65 cturviNshtijinstutyH| जयश्रीनेतारं प्रथमजिनपं जिनमण्डनगणिः 206 66 shriiaadidevstutiH| श्रीनाभिसूनो वस सिद्धिपुर्या निर्नामका 215 67 shriiajitjinstutiH| नमाम्यहं श्रीविजयाङ्गजातं 216 68 shriishmbhvjinstutiH| अभिष्टमः शम्भवतीर्थराज 69 अभिनन्दनजिनस्तुतिः वन्देऽभिनन्दन जिनं जनर 217 70 shriimumtijinstutiH| सुमते सुमतेऽसुमतां सुतरा 71 प्म्प्र्भ्जिन्स्तुतिः। पद्मप्रभः प्रतिदिनं प्रददातु 72 supaarshvjinstutiH| सुपार्श्व! तीर्थनायक! कुरुष्व 73 च्न्द्र्प्र्भ्जिन्स्तुतिः। महसेनमहीपुरन्दरकुलकोटी 220 74 shriivrdhmaanjinstutiH| श्रीवर्धमानाप्तगणप्रशस्यराद्धा 220 75 गौत्म्जिन्स्तुतिः। पृथ्वीतनूजार्च्य जिनेन्द्रसङ्घ 220 76 shriiRssbhjinstutiH| युगादिपुरुषेन्द्राय युगादिस्थि । 221 77 श्रीनेमिजिनस्तुतिः पञ्च0 समुद्रभूपाल कुलप्रदीपः संसा 221 78 shriisiddhckraastutiH| जे भत्तिजुत्ता जिनसिद्धसूरि 222 216 218 218 219 Page #10 -------------------------------------------------------------------------- ________________ क्रम: स्तुत्यनाम. 79 श्रीने मिजिनस्तुतिः । 80 शान्तिजिनस्तुतिः । 81 ऋषभजिन स्तवनम् । 82 अजितजिनस्तवनम् । 83 सम्भवजिनस्तवनम् । 84 अभिनन्दनस्तवः । 85 प्रथमस्वरनिबद्धं साधारण0 .86 प्रथमस्वरमयं प्रथमजिन0 1.0 स्तोत्रादिप्रतीकं. नेमिं नाथं वन्दे बाढम् दद्यादर्द्दन् शान्तिः शान्तिम् स्वयंभुवा भूतहितेन भूतले यस्य प्रभावात्रिदिवच्युतस्य त्वं शम्भवः संभवतर्षरोगैः गुणाभिनन्दादभिनन्दनो जय जय जयजणवच्छल ! सकल कमलदलकर पदनयन प्रणवहृदि यदीयं नाम माया धरणोरगेन्द्रसुरपति विद्याधर श्रीसंवरक्षोणिपते सुताय मता: नमन्नराधीश निषेव्यपादं नवीमि सत्स्वान्तसरोमरालं सेतुं भवाब्धौ गुणरलधाम ! भवत्या शशाङ्कध्वज ! वैरिवा कर्तृनाम. पृष्टं. 222 222 223 225 227 228 " चन्द्रसूरिः 229 229 " " समन्तभद्रः "" 87 कुरुकुल्लादेषीस्तवनम् । - 88 श्रीपार्श्वधरणोरगेन्द्रस्त0 89 श्रीचतुर्विंशतिजिनभवो0 यः प्राक् सार्थपतिर्धन 90 पारसी भाषया श्रीॠषभजि- अल्ला ल्लाहि तुराहं, कीम्ब 91 सिद्धविंशिका स्तोत्रम् । मुनीनां दुस्तः खलु दुर घि 92 गिरिनारचैत्य परिपाटीस्त0 आनन्दकन्दं प्रणिपत्य भक्त्या 93 श्रीकर हेटकपार्श्वजिनस्तव0 आनन्दमन्दकुमुदाकर पूर्णच 94 प्रश्नाष्टकम् । अनाद्येयं मुक्तिर्ध्रुवमुपगता 95 श्रीमहावीर जिन स्तवनम् । कल्याणधामकरणं घनकेवल 96 श्रीचन्द्रप्रभजिन स्तवनम् । यस्याऽमरा न विदधुर्नतिम आनन्दद्रुमकन्दली सुचरितश्रे : सन्नमत्रिदशवन्द्यपदं श्रीवर्धमा उदयधर्मा पयोजपाणिं वृषभं वृषाङ्कं मुखश्रिया तर्जितरात्रिकान्तं श्रीसंभवः सम्भवतीर्थनेता 97 युगादि जिन स्तवनम् । 98 श्रीमहावीर स्तवनम् । 99 श्रीयुगादिजिन स्तवनम् । 100 श्रीअजित जिन स्तवनम् । 101 श्रीसम्भव जिन स्तवनम् । 102 श्रीअभिनन्दनजिनस्तव0 103 श्रीसुमति जिन स्तवनम् । 104 श्रीपद्मप्रभजिनस्तवनम् । 105 श्रीसुपार्श्व जिन स्तवनम् । 106 श्रीचन्द्रप्रभजिन स्तवनम् " चतुर विजयः वादिदेव सूरः 230 233 सोमसुन्दर सूरिः 237 जिनप्रभसूरिः 247 दलपतिरायः किर्तिरत्नसूरिः 99 , दलपतिरायः मानतुङ्गसूरिः 39 251 255 256 257 259 262 263 265 हेमविजयगणिः 267 268 269 270 270 271 272 273 Page #11 -------------------------------------------------------------------------- ________________ कर्तृनाम. पृष्ठं. ra72 274 ra76 275 276 277 क्रमः स्तुत्यनाम. स्त्रोत्रादिप्रतीकं 107 श्रीसुविघिजिनस्तवनम् । भयत्रियामादिनकृत्समान! 108 shriishiitljinstvnm| सोऽपास्तमोहप्रमदाप्रमादम 109 श्रीश्रेयांसजिनस्तवनम् । भूयिष्ठतुष्टिं प्रगुणप्रभावग्राम 110 श्रीवासुपूज्यजिनस्तवनम् ज्ञानोदकन्दोद्गमवारिवाह 111 श्रीविमलजिनस्तवनम् । श्रीमलसज्ज्ञानकलाकुनामे 112 श्रीअनन्तजिनस्तवनम् । मयोदुरक्ष्माधरवज्रपाणे! 113 shriidhrmjinstvnm| भव्याशयो यः खलु शस्ततो 114 श्रीशान्तिजिनस्तवनम् । विधेहि शान्ते ! श्रितरम्यरक 115 shriikunthujinstvnm| देहविषा निर्जितसत्सुवर्ण ! 116 श्रीअरजिनस्तवनम् । स्तुवे विभो त्वां जगदेकमा 117 श्रीमल्लिजिनस्तवनम् । श्रीकुम्भभूपालकुलावतंसं । 118 श्रीमुनिसुव्रतजिनस्तव0 श्रीसुव्रत ! भ्राजिगुणालिमाज 119 श्रीनमिजिनस्तवनम् । शालिव्रताम्भोरुहवासरेशं 120 श्रीअरिष्टनेमिजिनस्तव0 पहिर्नराणां त्वयि पञ्चरोपच 121 श्रीपार्श्वजिनस्तवनम् । पक्केरुहास्याय गुणालिधारिणे 122 श्रीशासनाधीशवर्धमान- श्रीत्रैशलेय ! भितशुद्धजापक 278 279 279 280 281 281 282 283 .283 LED Page #12 -------------------------------------------------------------------------- ________________ Page #13 -------------------------------------------------------------------------- ________________ श्रीः स्तोत्र्स्मुच्च्य्ः। मङ्गलस्तोत्रम् । निये श्रीभुवनाधिवासिभवनवाते मणिद्योतिते ___ कोट्यः सप्त जिनौकसां द्विकयुता लक्षास्तथा सप्ततिः । प्रत्येकं भवनादिषु प्रतिसभं स्तूपत्रयं शाश्वतं ___ तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ 1 ॥ रम्ये व्यन्तरसत्कभौमनगरव्यूहे सुरत्नोज्वले श्रीसिद्धायतनानि सन्ति गणनातीतानि चैत्यानि च । तेभ्यः सङ्ख्यगुणानि चैत्यभवनान्यन्तः सदा ज्योतिषां तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ 2 ॥ सौधर्मादिविमानराजिषु तथा अवेयकाण्युत्तर स्वर्गेष्वस्ति सहस्रसप्तनवतिः शुद्धास्त्रयोविंशतिः । चैत्यानामभितश्चतुर्भिरधिकाशीतिश्च लक्षाः सदा तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ 3 ॥ वैतान्येषु शतं च सप्ततियुतं नित्यं तथा विंशति श्चैत्यानां गजदन्तकेषु नवतिः कुर्वझिपेषु स्थिताः । त्रिंशद्वर्षधरेषु मेरुषु तथाशीतिश्च पञ्चाधिका__ स्तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ 4 ॥ प्रत्येकं रुचकेषु मानुषनगे चत्वारि सत्कुण्डले चत्वार्यायतनानि सन्ति सततं सर्वेषुकाराद्रिषु । Page #14 -------------------------------------------------------------------------- ________________ वक्षस्कारगिरिष्वशीतिरनघा नन्दीश्वरे विंशति_ स्तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ 5 ॥ वैताठ्ये रथनूपुरादिनगरस्तोमे विदेहेष्वपि क्षेमादिर्नगरव्रजोऽस्ति भरतेऽयोध्या तथैरावते । सौर्य कुण्डपुरं तथा गजपुरी चम्पा च वाणारसी ___ तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ 6 ॥ अस्त्यानन्दपुरं फलर्द्धिनगरी श्रीसत्यनाम्ना पुरं नासिक्यं भृगुकच्छमङ्गलपुरं सोपारकं विश्रुतम् । मोढेरं मथुराणहिल्लनगरं श्रीस्तम्भनं पावनं तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ 7 ॥ ख्यातोऽष्टापदपर्वतो गजपदः सम्मेतशैलाभिधो वैभारः कनकाचलोऽबुंदगिरिः श्रीचित्रकूटादिकः । श्रीमान् रैवतकः प्रसिद्धमहिमा शत्रुञ्जयो मण्डप स्तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ 8 ॥ देवाः श्रीऋषभाजितप्रभृतयः श्रीपुण्डरीकादयः ___ श्रीमन्तो भरतेश्वरप्रभृतयः श्रीबाहुबल्यादयः । श्रीमद्रामयुधिष्ठिरप्रभृतयः प्रद्युम्नशाम्बादयः श्रीमद्गौतममुख्यसाधुयतयः कुर्वन्तु वो मङ्गलम् ॥ 9 ॥ यस्मात्तीर्थमिदं प्रवृत्तिमगमत् श्रीमत्सुधर्मो गुरु धन्यो धन्यमुनिः सुकोशलमुनिः श्रीशालिभद्रामिधः । मेतार्योऽथ दृढप्रहारिसुयतिर्मेघो दशार्णामिधः श्रीश्रीमत्करकण्डुमुख्ययतयः कुर्वन्तु वो मङ्गलम् ॥ 10 ॥ Page #15 -------------------------------------------------------------------------- ________________ श्रीजम्बुः प्रभवप्रभुर्गतभवः शय्यंभवः श्रीयशो भद्राख्यः श्रुतकेवली च चरमः श्रीभद्रबाहुर्गुरुः । शीलस्वर्णकषोपलः सुविमलः श्रीस्थूलिभद्रः प्रभुः सर्वेऽप्यार्यमहागिरिप्रभृतयः कुर्वन्तु वो मङ्गलम् ॥ 11 ॥ श्यामाचार्यसमुद्रमङ्गसहिताः श्रीभद्रगुप्तादयः श्रीमान् सिंहगिरिस्तथा धनगिरिः स्वामी च वज्रामिधः । . श्रीवीरो मुनिरार्यरक्षितगुरुः पुष्यो गुरुः स्कन्दिलः __ श्रीदेवर्द्धिपुरस्सराः श्रुतधराः कुर्वन्तु वो मङ्गलम् ॥ 12 ॥ ब्राह्मी चन्दनबालिका भगवती राजीमती द्रौपदी कौशल्या च मृगावती च सुलसा सीता सुभद्रा शिवा । कुन्ती शीलवती नलस्य दयिता चूला प्रभावत्यपि ___ पद्मावत्यपि सुन्दरी दिनमुखे कुर्वन्तु वो मङ्गलम् ॥ 13 ॥ तीतानागतवर्तमानविषयाः सर्वेऽपि तीर्थङ्कराः ___ सिद्धाः सूरिवराश्च वाचकवराः सर्वेऽपि सत्साधवः । धर्मः श्रीजिनपुङ्गवैर्निगदितो ज्ञानादिरत्नत्रयं श्रीमन्तो जिनसिद्धसाध्वतिशयाः कुर्वन्तु वो मङ्गलम् ॥ 14 ॥ शाश्वताशाश्वतान्येवं चैत्यानि पुरुस्सोत्त्माः। भवेभ्यो मङ्गलं दधुः स्तुताः श्रीधर्मसूरिभिः ॥ 15 ॥ इति श्रीचैत्यस्तुतिस्तोत्रं समाप्तम् । लिपीकृतमिदममृतविजयेन सूर्यपुरस्थितेन जीवचन्दपठनार्थे सं. 1839 चैत्र सुद 3 शुक्रवासरे ॥ कल्याणमस्तु । Page #16 -------------------------------------------------------------------------- ________________ प्रतिपदसरस्वतीशब्दयमकमयं श्रीयुगादिजिनस्तवनम् । सदा चिदानन्दनिदानमद्वयं जगत्रयीत्राणधुरीणपद्वयम् । सरस्वतीतुष्टिकृते सरस्वतीपदार्थसाथैः प्रथमं जिनं स्तुवे ॥ 1 ॥ सरखतीलब्धवरावगाह्ये सरस्वतीवेश! तव स्तवे स्वाम् । सरस्वतीमेष परस्तवैकसरस्वतीर्णामपि तारयामि ॥ 2 ॥ सरस्वतीमेकैलकन्यकास्वःसरस्वतीसिन्धुमुखेषु मजन् । सरस्वतीष्वर्थयते न शुद्ध सरस्वतीव स्तवने तवास्तान् ॥ 3 ॥ सरस्वतीमेत्य मनोरतीरं सरस्वतीत्यत्रिदशैः प्रभो! यत् । सरस्वतीतेषु दिनेषु दोग्धृसरस्वतीभिः स्नपितोऽसि वार्भिः ॥ 4 ॥ सरस्वतीनाथनिरस्य पाद्मसरस्वतीमम्बुजवासलीलाम् । सरस्वतीरुग्भिरुपैत् पदे ते सरस्वतीतातिरदोऽर्चको यत् ॥ 5 ॥ सरस्वतीपतिरपि प्र्द्त्त्स्र्स्व्तीदुग्ध्सुधामुधात्वैः॥ सरस्वतीसद्धवलैः कृता च सरस्वतीर्थोद्भवगायति त्वाम् । / 6 ॥ सरस्वती पत्रभरैर्हरं मत्सरस्वतीयं परिपूज्य पूर्वम् । सरस्वती त्वत्कुमुदोपमे वा सरस्वतीवापुषि वादहेतोः ॥ 7 ॥ सरस्वती पूजयते मयि त्वं सरस्वतीत्थं तव क्र्तृताये। सरस्वतीर्थङ्करकर्मभावं सरस्वतीव प्रकृते तथाऽस्य ॥ 8 ॥ सरस्वती यन्नयनेन वीक्ष्य सरस्वतीस्त्वय्यपि दुष्टक्लप्ताः । सरस्वती न क्षुधितस्य तस्य सरस्वतीतिश्च पिपासितस्य ॥ 9 ॥ 1 मेख्ल्क्न्य्का-न्र्ब्दान्दी। Page #17 -------------------------------------------------------------------------- ________________ सर्वत्र सर्वज्ञपुरः सरस्वतीस्तवाङ्गभाग्मध्यपदे सरस्वतीम् । भजेत नक्तं दिनके सरस्वतीतयन्मुखात् shriidhRtibhaasrsvtii||10|| तनूमतां योऽघविधूसरस्वती तनत्तनूरत्नचकासरस्वती । न तत्र कर्त्तर्यपि मत्सरस्वतीर्थिकेरमीशस्य न भा स्र्स्व्तीः॥11॥ तनोति यः कश्चिदपासरस्वतीपूर्वस्थवर्णाननुतः सरस्वतीन् । त्वच्छासने सस्ववियुक्सरस्वतीर्वधू भुनक्त्येष सुहा सरस्वती ॥ 12 ॥ यशस्ततिस्ते जगतीं सरस्वती पुनाति नेतः सुखवा सरस्वती । विधुं धरां चाभिसु वा सरस्वती कत्तुं च याकृत्प्रतिमा सरस्वतीः 13 त्वं तीर्थप व्यत्ययतः सरस्वती वयुस्मृता ज्ञैरनिरा सरस्वती । ततोऽपि च त्वं वरदा सरस्वती वलाकभूमौ स्म्वास्र्स्व्तीः॥14॥ योऽनङ्गसौख्येन परा सरस्वतीनृपत्ययुग् रस्पदमुक्सरस्वतीम् । बध्नाति किं तर्हि परा सरस्वती हियाऽन्यचित्ते विरमत्सरस्वतीः 15 कर्मापराह्वाधरका सरस्वती रणक्रियापूर्वतवा स्र्स्व्ती। तया विना त्वां भुवि चेत्सरस्वती लिकादियोनौ बहुशो सरस्वतीः16 स एव शस्यः परिवत्सरस्वती त्प्स्त्पोऽन्यैर्य्म्म्त्स्र्स्व्ती। भव्याघहारेऽथ वधूसरस्वती नकादिपूज्य श्रितकेसरस्वतीः ॥ 17 ॥ क्रष्टुं नरैः किं हरिकेसरस्वतीप्सते यथांसे हयके सरस्वती । हन्तुं परेषामिव ते सरस्वती शाच्यस्य भान्यैर्न तथा स्र्स्व्ती॥18 सरस्वतीव्रतशब्दपूर्वसरस्वतीमूलविधं विमुच्य । सरस्वतीक्ष्णं क्रमयामलं ते सरस्वती तं कलयन् श्रिया भूः ॥ 19 ॥ सरस्वतीदानवती द्विषत्कसरस्वतीवं त्वदृते सृजेद्यः । सरस्वती सङ्गमनं जिनाने सरस्वतीहेष न केवलास्या ॥ 20 ॥ Page #18 -------------------------------------------------------------------------- ________________ सरस्वतीयप्रतिलोमसंवत् srsvtiikaaritvishvlok| सरस्वती नाथ विहाय नन्दी सरस्वतीम्यत्तव पूजकोऽङ्गी ॥ 21 ॥ सरस्वती कण्ठविभूषणा स सरस्वतीयन्मनसां नतानाम् । सरस्वतीनां गिरमेतदापे सरस्वतीळकरणाम्भसा यत् ॥ 22 ॥ सरस्वतीद्वीपसमीपवर्ति सरस्वती वारिधिपारनर्ति । sarasvatIya~zcaraNaM यशः सा सरस्वती bhUtasurAya'te'daH // 23 // ......... .."" / ....... // 24 // ........ ........ / ........ ........ सरस्वतीव्र भवमत्रमासी सरस्वतीर्थे जलधाविव स्वम् । सरस्वती यां तव नेतरेषा सरस्वती मां अवतीव मूर्तिः ॥ 26 ॥ सरस्वतीपत्तननर्तकीर्तेः सरस्वतीबन्धुसमानमूर्तेः । सरस्वतीभ्रातृजसद्गुरोर्गीः सरस्वतीजस्य मयाऽत्रिभाजा । / 27 ॥ सरस्वतीति प्रकृतेर्भवो यः सरस्वतीति त्वदुवेदिशब्दः । सरस्वतीवर्णभृदित्यपुष्यसरस्वतीरः प्रणुतः स्तुतोऽर्हन् ॥ 28 ॥ भूनाभिक्षितिभृत्सनाभिमहिमश्रीनाभिभूपान्वय श्रीमन्मौक्तिकरत्नशेखरशिवश्रीनामवामभ्रवः । इत्थं नाथ मया विनीतमनसा नीतो नुतिं देहि ci___ लक्ष्मीसागरसोमदेवमहितां चारित्ररत्नश्रियम् ॥ 29 ॥ इति श्रीप्रतिकाव्यपदचतुष्टयसरस्वतीशब्दयमकमयं श्रीयुगादिजिनस्तवनं कृतं महोपाध्यायाधिराजश्रीचारित्ररत्नगणिशिष्य paM0 जिनमाणिक्यगणिना । कल्याणमस्तु श्रीरस्तु shriiH। Page #19 -------------------------------------------------------------------------- ________________ श्रीसोपारकस्तवनम् । श्रीसोपारकपत्तनावनी वामाक्षीकरकङ्कणप्रभम् । हृद्भक्त्या नतनाकिनायकं श्रीनाभेयजिनं स्तवीम्यहम् ॥ 1 ॥ (शुद्ध विराद ) गङ्गानदीप्रौढतटस्थितं यः सङ्ख्याति दक्षः सिकतासमूहम् । सङ्ख्यातिगान् सोऽपि गुणांस्त्वदीयान् वक्तुं न शक्नोति मनागपीह 2 ___( इन्द्रवज्रा) तथाप्यहं जाड्यतमोभरेण स्वामिन् ! निरुद्धान्तरलोचनश्रीः । त्वत्स्तोत्रनिर्माणपथे प्रवृत्तिं कुर्वेऽन्धयष्ट्याभविशिष्टभक्त्या ॥ 3 ॥ (उपजातिः) विमलाचलमेखलावनीस्थितसोपारकपत्तने पुरा॥ त्वयि जीवति भूरिराजभिः प्रतिमैषा तव पूजिता प्रभो ! ॥ 4 ॥ (प्रबोधिता) आद्यतीर्थकर! भाग्यमद्य मे मेदुरं किल बभूव सत्त्वरम् । येन लोचनचकोरचन्द्रमा वीक्षितोऽसि भुवनाधिपो मया ॥ 5 ॥ (रथोद्धता) 1 म्सौ ज्गौ शुद्धविराडिदं मतम् ------- वर्ण 10 / 2 स्यादिन्द्रवज्रा यदि तौ जगौ गः 6 - वर्ण 11 / 3 अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः । 4 विषमे ससजा गुरुः समे सभरा ल्गौ तु तदा प्र्बोधिता। ------------------ - (विस्स्म्च्छ्न्द्ः)10।11। 5 रान्नरौ लघुगुरू रथोद्धता ----------- वर्ण 11 / Page #20 -------------------------------------------------------------------------- ________________ उ naamimhiiptivNshvishaalaakaashvibhaasnbhaanusmaan!| त्वं विधृतोऽसि विभो हृदये यैर्नाशमगादशिवं जिन! तेषाम् ॥ 6 ॥ (दोधक) आदिदेव! तव दर्शनमात्रात् पातकानि सकलानि जनानाम् । यान्ति शोषमिव गाढनिदाघादित्यतापविसरेण सरांसि ॥ 7 ॥ (खागता) खामिन् पूजां विदधति तव ये भावद्भक्त्या नवनवकुसुमैः । आश्रीयन्ते त्रिभुवनविभवैस्ते पुष्पौधैरिव तरुनिवहाः ॥ 8 ॥ (भ्रमरविलसितम् ) संसारविकारविनाशविधौ हृद्यौषधसोदरवाक्यमरः । जीयाज्जिननायक विश्वविभो त्रैलोक्यजनावलिवन्द्यपदः ॥ 9 ॥ (mu~khamoTanakam ) ध्यायन्ति त्वां नाभिसूनो नरा ये श्रीसोपाराधीश्वरं भक्तियुक्ताः । तेषां न स्यान्मानवानां कदाचिदुःखं तिर्यङ् नारकाणां भवोत्थम् ॥ 10 ॥ ( शओण्लिनी) 1 दोधकमुक्तमिदं भभभाद्गौ ----------- वर्ण 11 / 2 स्वागतेति रनभाद्गुरुयुग्मम् - -- - - वर्ण 11 / 3 मभौ न्ली गः स्याद्ममरविलसितम् --------- वर्ण 11 / 4 तो जो लगुरू यदि मोटनकम । - वर्ण 11 / 5 वेदैच्छिना शालिनी मस्ततौ गौ 5-25-5-6 वर्ण 11 / Page #21 -------------------------------------------------------------------------- ________________ शिवसौख्यरमावर! नाभिनृपोज्वलवंशविभूषण! पाफ्र्!| संवीक्ष्य तवाननशीतकरं मुमुदे जननेत्रचकोरगणः ॥ 11 ॥ (तोर्टकम्) त्वच्चैत्याद्भुतपादपस्य चरितं वृन्दारुदेवासुर श्रेणीमानवतिर्यगातपभरप्रध्वंसरूपं प्र्भो!| श्रुत्वा किं तरवोऽधुनाऽपि कदलीसन्नालिकेर्यादयः पार्श्वे ते प्रथयन्ति सङ्घजनतातापापनोदं सदा! ॥ 12 ॥ (शौर्दूलविक्रीडितम् ) चम्पकाशोककुन्दादयः पादपा नाथ ! नाकिप्रमुक्तप्रसूनावलिम् । वीक्ष्य किं पुष्पवृष्टिं वितन्वन्ति ते सर्वतः सारसौरभ्यविभ्राजिताम् ॥ 13 ॥ (स्त्रग्विणी) चैत्याद्भुतप्रतिरवं तव सेवनाविधौ संप्राप्तनिर्जरनरादिकशब्दसम्भवम् । श्रुत्वेतितर्कमनिशं रचयन्ति केऽप्यहो स्वामी किमेष वदति स्फुटसर्वभाषया ॥ 14 ॥ (मृदङ्गकम् ) 1 इह तोटकमम्बुधिसैः प्रथितम् -- -- 2 7 वर्ण 12 / 2 सूर्याश्वैर्यदि मः सजो सततगाः शार्दूलविक्रीडितम् 2172----- वर्ण 19 / 3 रैश्चतुर्भिर्युता स्रग्विणी सम्मता ----------- वर्ण 12 / 4 प्रोक्तं मृदङ्गकमिदं तभजा जरौ यदा । Page #22 -------------------------------------------------------------------------- ________________ यदर्चा दरीदृश्यते श्वेतवर्णा विभो! तावकीनाऽपि हेमाङ्गकान्ते! / मृगाङ्कोज्ज्वलानां महाचामराणां प्रभामण्डलं केवलं तत्र हेतुः॥15॥ (भुजङ्गप्रयातम् ) तव जिनेन्द्र ! मृगाधिपविष्टरं मणिमयं त्रिदशैर्विहितं यदा । इह तदा जलधिः किल भक्तितो निजवसून्यपि दातुमुपाय्यो॥16॥ (द्रुतविलम्बितम् । ) दिवसोद्गमे च तव पृष्ठिगतं रविमण्डलं जिनपते! विमलम् । अधुनाऽपि मुग्धमनुजेष्वनिशं द्युतिमण्डलभ्रममिहातनुते ॥ 17 ॥ (प्रमिताक्षरा) वलानकस्थैरधुनाऽपि मानवैः समुद्रकल्लोलसमुद्भवं रवम् । निशम्य शङ्का क्रियते जगद्विभो! प्रिस्फुर्दुन्दुभिनाद्स्म्भ्वा॥18॥ (वंशस्थम्) जिनेन्द्र ! विश्वत्रयवत्सलत्वात् किल त्वया duuritdnnddmiish!| त्रिमण्डपस्य च्छलतः पवित्रं तवाऽऽतपत्रत्रितयं चकास्ति ॥ 19 ॥ (उपेन्द्रवज्रा) 1 भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः - - - - - वर्ण 12 / 2 द्रुवविलम्बितमाह नभौ भरौ ------------ वर्ण 12 / 3 प्रमिताक्षरा सजससैर्गदिता --------- -- वर्ण 12 / 4 वदन्ति वंशस्थमिदं जतौ जरौ ------- ---- वर्ण 12 / 5 उपेन्द्रवज्रा जतजा गयुग्मम् ----------- वर्ण 11 Page #23 -------------------------------------------------------------------------- ________________ श्रीकुङ्कणप्रवरदेशविभूषणेऽस्मिन् सोपारकाबनगरे तव वीत्राग्!| इत्थं सदापि विबुधैः परिगीयमाना सत्प्रातिहार्यकमला वरिवर्त्ति सर्वा (सिंहोद्धता) जिनवर ! भवने मत्रिभण्डारिकस्य त्रिदशपथविलग्नप्रौढचैत्यच्छलेन । गुरुमणिमयकेतुः स्वीयचञ्चत्प्रभाभिः प्रतिहतदिननाथः किं विराराष्टि शश्वत् ॥ 21 ॥ (मौलिनी) नागेन्द्रप्रमुखगणेशमूर्तिदम्भात् श्रीदानप्रभृतिवृषाणि मूर्तिमन्ति । श्रीनाभिक्षितिपसुत! प्रभो! पुरस्ते प्रासादे ऋषभ! विभो ! विभान्ति किन्तु ॥ 22 ॥ (प्रहर्षिणी) प्रभो! षड्गव्यूतप्रपतितमहज्जीवशटित प्रभूताङ्गश्रेण्यां पतति न कदाचित् कृमिकुलम् । तथा विण्मूत्राऽम्भश्छगणनिचये जीवनिवहः प्रभावात् स्वामिस्ते सकलजनताचित्रकरतः ॥ 23 ॥ (शिखैरिणी.) 1 सिंहोद्धतेति गदिता तभजा जगौ गः - --- - -वर्ण 14 / 2 ननमयययुतेयं मालिनी भोगिलोकैः ----- -- -- वर्ण 15 / 3 त्रिच्छेदा मनजरगैः प्रहर्षिणीयं . 2 2 वर्ण 13 / 4 रसइ सदैश्छिन्ना यमनसभला गः शिखरिणी 25----------- वर्ण 17) Page #24 -------------------------------------------------------------------------- ________________ 12 भविककमलवनदिनकरकरणे प्रसृमरशमरसविनिभृतहृदयः । हिमकरसममुख विदलितमदनो भवदवनवधन! जय जय जिनप! ॥ 24 ॥ (मणिगुणैनिकरः) प्रथमजिनेश्वरः प्रथममेदिनीपतिस्त्वं, प्रथममहाव्रती प्रथमलब्धकेवलश्रीः । ऋषभ ! मुदा नतत्रिदशनाथसेव्यमानो जय विजितेन्द्रियोत्कटहयेन्दुमण्डलास्यः ॥ 25 / / (वोणिनी) जिनेन्द्र ! तव शासनं भविककोकमालारवि __ भवाब्धितरणे तरिं भजति यो जनः सादरम् । मनोरमरमाततिः श्रयति तं समुत्कंण्ठिता ___ द्रुतं जलनिधिं यथा सकलमेदिनीसिन्धवः ॥ 26 ॥ (पृथ्वी) शमरससुधामग्ने नेत्रे सुधाकरसन्निभं वदनममलं शस्त्रै-नौ करौ वरविग्रहम् । अपरमपि ते सौम्याकारं विलोक्य जनावली त्यजति सकलं मिथ्यात्वं श्रीजिनेन्द्र कुदेवजम् ॥ 27 ॥ (हरिणी) 1 वसुमुनियतिरिह मणिगणनिकरः (4 नगण-1 सगण) - 1- 1- 1- वर्ण 15 / 2 नजभजतैः सदा भवति वाणिनी गान्वितैः --- - ---- -- वर्ण 15 / 3 जसौ जसयलावसुग्रहयतिश्च पृथ्वी गुरुः । ------ --- - वर्ण 16 / 4 नसमरसला गः षड् वेदैर्यतौ हरिणी मता ------ ---- -- - वर्ण 17 ॥ Page #25 -------------------------------------------------------------------------- ________________ प्रभो! त्वत्पूजार्थ विरचयति विधिः कुङ्कुणाह्वानदेशे सदाऽप्यस्मिन् जातीकुमुदकजलसत्केतकीचम्पकाद्यैः । प्रसूनैः सम्पूर्णा विपुलवनततिं ते तथा ढौकनार्थ महाभक्त्या युक्तो विविधफलभरं दुर्लभं विश्वमध्ये ॥ 28 ॥ (शोभी) देव! त्वां ये त्रिसन्ध्यं परिमलबहुलैर्जात्यादिकुसुमै भक्त्या कुर्वन्ति पूजां प्रथमजिनपते कारुण्यजलधे । आश्रीयन्ते सदा ते धृतिमतिकमलासौभाग्यविभवैहस्तीन्द्रा दानमत्ता इव बहुमधुपैझङ्कारसुभगैः ॥ 29 ॥ (सुवदैना) रागद्वेषप्रभवमपहरेत् पापपूरं समस्तं भव्यानां ते पदकमलयुगप्रेक्षणं देव! सद्यः । श्रीमन्नाभिक्षितिपकुलरमाभालभूषाललामा दित्या लोकः किमु तिमिरभरं नाशयेन्न क्षमायाम् ? ॥ 30 ॥ (चन्द्रलेखा) 1 रसाश्वर्षिच्छिन्ना यदि यमननता जो गुरू विद्धि शोभाम् - - -------- ---- 2 ज्ञेया सप्ताश्वषड्भिर्मरभनययुतौ भ्लौ गः सुवदना भगण रगण भगण नगण यगण भगण लगु0 5-25--------- ----- वर्ण 20 / 3 नौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा मगण रगण मगण यगण यगण --------------- वर्ण 15 / Page #26 -------------------------------------------------------------------------- ________________ 14 याचे स्वामिन्न धननिकरं नैव भूमीपतित्वं ___ नो चक्रित्वं न सुरपतितां नो महानन्दलक्ष्मीम् । आसंसारं तव पदकमलासेवनं किन्तु नित्यं दद्यास्त्वं मे त्रिभुवनविभो! त्वामिति प्रार्थयेऽहम् ॥ 31 ॥ (मन्दाक्रान्ता) एवं श्रीकुङ्कुणाख्यप्रवरतरमहादेशमध्यप्रतिष्ठ श्रीमत्सोपारकाह्वाऽद्भुतनगररमाकण्ठहारोपमं त्वाम् । सद्भक्त्या ये स्तुवन्ति प्रथमजिनपते ! ते रयात् प्राप्नुवन्ति प्रौढं षट्खण्डराज्यं सुरपतिविभवं मोक्षलक्ष्मी क्रमेण ॥ 32 ॥ (स्रग्धरा) ॥ इति श्रीसोपारकस्तवनम् ॥ अर्बुदमण्डनऋषभनेमिजिनस्तवनम् । श्रीमच्चम्पकमुख्यपुष्पनिकरैरावासिताऽऽशामुखे माकन्दादिवनोद्भवैः फलभरैरानन्द्यमानावनौ । भाखत्कुण्डसरोनदीगतजले श्रीअर्बुदे भूधरे श्रीनाभेयजिनं ततो जिनपति श्रीनेमिनं च स्तुवे ॥ 1 ॥ 1 मन्दाक्रान्ता मभनततगा गो यतिवेदषभिः म म न त त गुगु -- ------ --- वर्ण 17 / 2 विज्ञेया स्नग्धराऽसौ मरभनययया वाहसप्तर्षिभिन्ना Page #27 -------------------------------------------------------------------------- ________________ 15 न स्वर्नाथगुरुर्न दानवगुरु! भारती देवता स्तोतुं यान् प्रभवो न ते गुणगणांस्तेषु स्पृहा मे विभो । तन्नाभेयजिनाऽल्पमेधसममी लोका हसिष्यन्ति मां युक्तायुक्तविचारकन्न तरलीभूतोऽथवा भक्तितः ॥ 2 ॥ पत्रं व्योम मषी महाम्बुधिसरित्कुल्यादिकानां जलं लेखिन्यः सुरभूरुहाः सुरगणास्ते लेखितारः समे । आयुः सागरकोटयो बहुतराः स्युश्चेत्तथापि प्रभो ! _ नैकस्यापि गुणस्य ते जिन! भवेत् सामस्त्यतो लेख्न्म्॥3॥ मोहान्धकारहरणे तरणे! त्रिलोकी भूषामणे ! गतरणेऽस्तु मदीयचित्तम् । सौख्येन्दिरेकवरणे करुणेश! लीनं स्वामिस्त्वदीयचरणे धरणे गुणानाम् ॥ 4 ॥ भ्रान्तः परेषु सुरभूमिधरेषु पुण्य चिन्तामणिः किमुत नाथ! मया न लेभे । त्वां रोहणाद्रिमथ देव ! समागतोऽत__ स्तहानतो जिनपते ! तु गृहाण सद्यः ॥ 5 ॥ श्रीमद्गौर्जरभीमदेवनृपतिर्धन्यः प्रधानाप्रणीः प्राग्वाटान्वयमण्डनं स विमलो मत्री सुतेऽप्यस्पृहः । योऽष्टाशीत्यधिके सहस्रगणिते संवत्सरे वैक्रमे त्वत्प्रासादमचीकरच्छशिरुचिं श्रीअम्बिकादेशतः ॥ 6 ॥ स्वामिन् ! दृशोरमृतवृष्टिसमां त्वदीयां मूर्ति कषोपलमयी pravilokya neme / Page #28 -------------------------------------------------------------------------- ________________ भव्याङ्गिनां प्रमदमेदुरमानसानां ___ तापः प्रयाति सकलोऽपि भवभ्रमोत्थः ॥ 7 ॥ निद्रायां समवेक्ष्य भोजनतया या प्राप्तवान् मे प्रियो नूनं मद्विरहादिति स्फुटभवद्रागव्यथोन्मन्थता । त्वां संभुज्य मनाग बभूव सुखिनी साक्षात्समागत्य तां प्रीणीहीति तदालिवाचि विमुखः श्लाघ्यस्त्वमेव प्रभो! ॥ 8 ॥ ॥ इत्याद्यरसस्याऽऽद्यो भेदः ॥ त्वत्सङ्गमो मम यदा भविता तदेव श्लाघ्यं दिनं सकलमप्यपरं वृथैव । एवं वियोगमयवाचि जिनेन्द्र ! राजीमत्यां विरागहृदसीति न कस्य वर्ण्यम् ॥ 9 ॥ (अभिलाषविप्रलम्भः ) मुक्ता या भवताऽतिनिर्दयमसौ राजीमती प्रोद्भवन्मानात् त्वत्सविधेऽपि नाऽगमदियत्कालान्मुने! साऽधुना । त्वामाकारयते नु सादरमिति प्रोक्तोऽपि तस्याः सखीवृन्दैरार्द्रमना मनांगपि विभो ! जातो न चित्रं महत् । / 10 / / (मानविप्रलम्भः) संप्राप्ते त्वयि रैवते विरहतो नाथोग्रसेनात्मजा कण्ठाभ्यन्तरघोलनाऽतिमधुरं गीतं तथेयं जगौ । यद्वत्ते पशुपक्षिणोऽपि भगवन् सार्दा बभूवुः क्षणात् श्रुत्वाऽदोऽपि न दुःखितस्त्वमसि तत् श्रीवीतरागो ध्रुवम् 11 (प्रवासविप्रलम्भः) Page #29 -------------------------------------------------------------------------- ________________ काचिदुर्भगभामिनीह भगवंस्त्यक्ताऽपि भा सदा त्वामाराध्य सुवर्णसोदररुची रम्भेव रूपश्रिया । जाता सा स्वगृहं गता पतिरथो तस्या रमागादियं मद्भाग्यादिति तत्पदोनिपतितः कैर्नाम नाऽहस्यत? 12 (हास्यः) दृष्ट्वाऽखैरतिभीषणान नृपनरान् सर्वाङ्गकम्पाकुला 'नाच्छाद्याऽऽत्मशिशूनसूनव जिनेत्याक्रन्दतो मूर्च्छ्त्ः। नानापक्षिपशून् निरीक्ष्य भगवन् ! जाता कृपा ते तथा मुक्त्वा तानपरेऽङ्गिनोऽपि भवता दुःखाद्यथा मोचिताः 13 (करुणा) दोर्दण्डात्तगदाभिचूर्णितबृहन्मातङ्गकुम्भोच्छल द्रक्तस्रोतसि खड्गलूनसुभटोद्यन्मुण्डचण्डावनौ । नृत्यन्नव्यकबन्धभीषणतरे शस्त्राभिघातोद्धरे __ युद्धे ते स्मरणाद् वृणोति विजयश्रीः प्राणिनं देव ! सा 14 (रौद्रः) सर्वे स्थावरजङ्गमात्रिभुवनान्तर्वर्तिनो जन्तवः ___ स्युः सौख्यैकमया मया यदि समाविर्भाव्यते शासनम् । ध्यात्वेत्थं गुरुगर्जितेभतुरगश्रेणी मणीबन्धुरं तद्राज्यं भगवन् ! जरत्तृणमिव त्यक्त्वा त्वयात्तं व्रतम् 15 (धर्मवीरः) नानाप्रकारमणिमौक्तिकहाटकानां कोटीर्यथेष्टमनृणीकृतविश्वविश्वः । अर्थिब्रजे त्वयि वदत्यविराममेव जज्ञे सदैव धनदोऽपि मदोज्झितः साक् ॥ 16 ॥ ( दानवीरः) स्तो. स. 2 Page #30 -------------------------------------------------------------------------- ________________ 18 आकर्णान्तनिकृष्टदुर्धरधनुर्दण्डप्रचण्डायुधश्रेणीभीषणमुद्भकुट्यतिकटूद्यत्कण्टकं सङ्गरे । लक्षं दक्षमहीभुजामभिसमायादेव देवाऽभवद्वीरव्रातशिरोमणे भुजमहो दृष्ट्चैव ते निर्मदम् ॥ 17 ॥ ( युद्धवीरः ) शङ्खे त्वत्परिपूरिते त्रिभुवनक्षोभप्रदे कोऽप्ययं मत्तोऽपि प्रबलो बभूव भरते राज्यं ध्रुवं यास्यति । इत्युद्भूतभियाकुलः परिगलत्प्रस्वेदबिन्दुर्भव द्रोमाञ्चः क्षणमात्रमत्र हरिरप्यासीत् त्रिलोकीपते ! ॥ 18 ॥ ( भयानकः ) वर्चोमूत्रमुखस्रवन्मलनवस्रोतः श्रिते प्रस्फुरदुर्गन्धा स्थिशिरोरुकी कसरसासृक्चर्मभिः पिच्छिले । देहेऽभ्यन्तरसञ्चरत्कृमिकुले मुह्यन्तु मा प्राणिनः श्रुत्वैतद्वचनं जिनेन्द्र ! भवतो नैके जनाः प्राव्रजन् ॥ 19 ॥ ( बीभत्सः ) यश्चाणूरमपाकरोद्रिपुजरासन्धं स्म विध्वंसते कंसं भ्रंशितवानरिष्टमपिनट् मध्वादिकांश्चाऽवधीत् । बाहोः कोटिशिलां दधार धरणीपीठात् समुत्क्षिप्य तां, स्वामिन् ! सोऽपि हरि त्वयेह हरिवद्दोः पादपेऽन्दोलितः 20 ( अद्भुतः ) प्राकारत्रितये सुरैर्विरचिते ज्ञानोद्भवे ते विभो ! रम्भारम्भितनाटकेति झटिति प्राचीकटत् कौतुकम् । अङ्गुल्यमतटे शतं करटिनां तेषां शिरस्स्वामरं भूधं तत्र च दुग्धवारिधिमुखान् सप्तापि वारांनिधीन् ॥ 21 ॥ ( अद्भुतो रसः ) Page #31 -------------------------------------------------------------------------- ________________ योगीन्द्रं समशत्रुमित्रमचलध्यानाधिरूढं जग न्मैत्रीभावमुपागतं जिनपते ! त्वां वीक्ष्य साक्षाद्वने । ते हर्यक्षतरक्षुभोगिशरभव्याघ्रादयो दुर्धराः क्रूरा अप्यभवन् गजादिषु गलत्क्रोधानुबन्धाः क्षणात् 22 (शान्तः) स्वामिन् शान्तरसाधिपे विनिहितेऽन्तश्चित्तमूषं ज्वलत् शुक्लध्यानतनूनपाति समिधीभूतेषु दुःकर्मसु । नागं ज्ञानचतुष्टयं समभवत्ते केवलं हाटकं येनाऽस्मिन् भुवनेऽप्यजायत जने दौस्थ्यस्य दौस्थ्यं महत्23 (शान्तः) तेजःपाल इति प्रसिद्धसचिवः श्रीगूर्जराधीशितुः श्लाघ्यः कस्य न निर्मलैर्गुणगणैः श्रीवस्तुपालानुजः । यः श्रीविक्रमतोऽष्ट(1288)मङ्गलकरोर्वीसम्मिते वत्सरे निर्मातिस्म तवेश! विस्मयकरं प्रासादमुच्चैस्तरम् ॥ 24 ॥ श्रीनाभेः कुलमण्डन ! त्रिजगतीहारादिदेव ! प्रभो! __ श्रीधर्मामृतसोमसुन्दरगुरो ! स्व्र्भूर्भुवोव्न्दित्ः। श्रीनेमेऽर्बुदभूधरे त्रिजगतीसङ्कल्पकल्पद्रुमः स्वामिस्त्वं भव सर्वदापि भवने श्रेयोऽभिवृद्धिश्रिये ॥ 25 ॥ इति श्रीअर्बुदमण्डनश्रीयुगादिदेवश्रीनेमिनाथस्तवनं . श्रीभुवनसुन्दरसूरिकृतम् ॥ आऊंन्म्ः। - युगादिजिनस्तवम् । OMkAraH सकलत्रिलोककमलास्वीकारलीलाविधौ हीकारः कलिकालकल्मषमलप्रक्षालनाकर्मणि । Page #32 -------------------------------------------------------------------------- ________________ सत्यङ्कार उरुप्रसिद्धमहिमश्रीमत्परब्रह्मणः श्रीनाभेयजिनेश्वर क्रमनमस्कारः श्रिये तान्मम ॥ 1 ॥ सञ्चारित्ररमा विवाहसमये यहेहगेहाङ्गणे __ वंशप्रांशुभुजाग्रजाग्रदतुलस्कन्धद्वयव्यापिनी । यत्ते मङ्गलकृन्नवाकुरयवश्रेणीव वेणी जटा स श्रीनाभिभवः श्रियेऽस्तु विभवः संप्राप्तसद्वैभवः ॥ 2 ॥ शुक्नुध्यानजलैः शशाङ्कविमलैर्मुक्तार्गलैः शीतलै राकण्ठं परिपूरितात् प्रतिदिशं यन्मानसान्मानसात् । कल्लेवहि..."रुज्झिता शितितरा रेजे रजःशैवल श्रेणीवांसजटा स टालयतु वो विघ्नान् युगादीश्वरः ॥ 3 ॥ यस्यान्तःकरणाम्बुजान्मुकुलितान्मायातमायाविशा दिव्यज्ञानसहस्रदीधितिकरप्राग्भारविस्मेरीतान् । मिथ्यानल्पविकल्पकोटिपटलीभृङ्गावलीवाद्ययौ स्कन्धालञ्छिजटाछलेन ऋषभः सोऽस्तु श्रिये भाविनाम् 4 सन्धि कारयितुं यदीयवचसा पीयूषयूषस्य किं ? माधुर्येण निराकृतस्य भयतः पातालमासेदुषः । तत्कुण्डाधिकृताः फणाभृत इमे प्राप्ता जटाकैतवात् कर्णाभ्यर्णमसौ स सौख्यमखिलं देयाधुगादीश्वरः ॥ 5 ॥ श्रीमद्भिर्भुवनानि भासुरतरैस्तेजोभिराभासयन् श्रीनाभेः कुलदीप उत्तमगुणस्थानैकपात्रे स्थितः । दग्धानङ्गपतङ्ग उज्वलदिशासङ्गः सुरङ्गजटा प्रोन्नीद्राजनरेख एष ऋषभस्तत्त्वप्रकाशी द्रवः ॥ 6 ॥ Page #33 -------------------------------------------------------------------------- ________________ 21 स्वामिन्! मां निष्कलङ्कां परिहरसि किमु स्नेहलां कर्तुमेवं विज्ञप्तिं राज्यलक्ष्म्याऽनुनयनिपुणया दूतिके प्रेषिते किम् ? / दीक्षायां यस्य शस्यश्रुति तटजटयोः कैतवाद्वैतदम्भात् स श्रीनाभेयदेवः प्रथयतु भवतां संहतीरीहितानाम् ॥ 7 ॥ यद्वक्रेण जिता पयोजपटली नंष्ट्वाऽम्बुदुर्गं श्रिता तत्रापि व्यथिता मरालविहगैः कीर्तेः सुहृद्भिस्ततः । तन्मा... ष्म्बुजिनीव संधिविधये यत्पृष्ठिलग्नाऽभ्रमत् प्रेङ्खत्कुन्तलमालिकाकपटतः सोऽस्तु श्रिये नाभिभूः ॥ 8 ॥ स्वामिंस्त्वन्मुखमत्सरान्मम पतिर्जातः कलङ्की ततः कारुण्यैकनिधे ! प्रसीद न पुनः सेर्ष्या भविष्यत्यसौ । कर्णाभ्यर्णमिवाययाविति तमी विज्ञिप्सुरिन्दुप्रिया व्याजात् स्कन्धजटावलेः स भवतां श्रीआदिदेवः श्रिये ॥9। सौभाग्यैकनिधिर्जरोपधिलुलन्नीलालिमालोदधि र्दारिद्रथप्रलयः प्रभारुणनख प्रेङ्खत्प्रवालालयः । निर्वाणैकफलः कराङ्गुलिदलच्छायाश्रिया मांसल : कल्पदुर्वृषभः करोतु स शुभश्रेणीं सुवर्णप्रभः ॥ 10 ॥ उद्यद्ध्यानदवानलोच्छलदुरुज्वालावली प्रज्वलत्दुर्वारस्मररागरोगविषयाऽहङ्कारकान्तारतः । धूमश्रेणिरुदुल्ललास किमसौ यन्मौलिदेशे जटा व्याजेन त्रिजगत्प्रभुः स जयतात् श्रीआदितीर्थङ्करः ॥ 11 ॥ यस्मिन् श्रीसदने विभावि भुजयोर्युग्मं बृहत्तोरणं स्तम्भद्वन्द्वनिभं सपूर्णकलशं पीनांसयोर्दम्भतः । 1 शस्य - बालको तृणे । Page #34 -------------------------------------------------------------------------- ________________ 22 खेलत्केकिकलं तदूर्ध्वमतुलं रेजे जटामण्डलं देवः सेवकवत्सलः स जयताच्छ्रीमारुदेवश्चिरम् ॥ 12 ॥ धर्मद्रोहणलम्पटं जितवतोर्मोहं जगत्कण्टकं ___ स्वामभ्यर्णमवाप्तयोः सबलयोः सुध्यानयोर्वीरयोः । मुक्तेः खगलते इव प्रबभतुर्यत्के जटासन्तती ___sa श्रीआदिजिनस्तनोतु विजयं स्वर्भूर्भुवोनायकः ॥ 13 ॥ सोल्लासं परिरब्धयोः सुचरणज्ञानश्रियोः सन्ततं दिव्यन्नीलमणीघृणीविलुलिते......"वेणीदृशोः । यस्यांसस्थलयोर्विलोलनलिनीनीलीदलश्यामले भ्रातः कुन्तलमालिके स जयतु श्रीनाभिजन्मा जिन्ः॥14॥ नाभेः सम्भवमाप पापशमनः स्रष्टा च वेदस्थितेः संप्राप्तः परमेष्ठिनां वरचतुर्वर्णव्यवस्थाकरः । यो ब्रह्मा जनकश्चतुर्मुखधरः स ब्रह्मरूपः सतां लोलन्नीलजटावलिः कलिमलं भिन्द्याधुगादीश्वरः ॥ 15 ॥ शुक्लध्यानानलेन प्रसृमरमहसा देहमूषान्तराले जीवद्रव्यात् सुवर्णादतिमलिनतमायैश्च सन्ताप्यमानात् । रागद्वेषादिकिट्टिप्रकर इव बहिः कुन्तलालीछलेन जातः सज्जातरूपधुति ऋषभजिनः स श्रिये भूर्भुवःस्वः ॥ 16 ॥ स्पर्धा सार्द्ध त्वया यत्प्रतिहत मितिभिर्निर्मिता कल्पवृक्ष__ हानिस्तेषां ततोऽभूद्भुवि भवति शुभं स्पर्द्धया कि महद्भिः । स्वामिस्तेभ्यः प्रसीद त्वमिति कथयतुं तत्प्रियाकल्पवयः प्रापुर्दम्भाजटानामुपयदमृषभः श्रेयसे वः स भूयात् ॥ 17 ॥ ....... युगलस्वभावसरले लावण्यपुष्यामृता द्यस्य प्राणिगणैः स्वलोचनपुटैः पेपीयमानास्ववा । Page #35 -------------------------------------------------------------------------- ________________ तद्विन्दुप्रकरैः पतद्भिरुदगुर्दूर्वाङ्करा अंशयो- झेलत्कुन्तलकैतवात् स भवताच्छ्रीनाभिभूर्भूतये ॥ 18 ॥ सौभाग्यैकनिधानयोनयनयोर्यस्य प्रशस्यश्रियो रक्षाधानकृतावधानमुरुगद्वन्द्वं घनश्यामलम् । पीनस्कन्धतरा विलम्बितजटाव्याजात्तनु भ्राजते श्रेयः श्रेयगुणाश्रयः स वृषभस्तन्यात् सुभव्यात्मनाम् ॥ 19 ॥ चक्रेऽस्माभिस्त्वदीये नहि खलु विषयग्रामभङ्गादिराज्ये तस्मात् कस्मादकस्मात् प्रभुरधिगतवानस्मदुच्छेदकीम् । दीक्षामेतामितीवाऽनुनयनविधये मोहराजस्य दूतो ___ यत्कर्णाभ्यर्णमाप्तौ चिकुरततिमिषात् स श्रिये नाभिसूनुः 20 पावित्र्योज्वलतादिकान् गुणगणान् गङ्गापगाया इव ___ त्वं मह्यं जिन ! देहिदेहिपटलीवाञ्छासुपर्वद्रुम । एवं प्रार्थनयेव सूर्यतनया यस्याऽन्तिकं सङ्गता __ दम्भात्कुन्तलसन्ततेः स तनुतां श्रीआदिदेवः श्रियम् ॥ 2 ॥ सम्यग्ज्ञानसमुज्वलस्थिरजलः सत्कज्जलश्यामलो न्मी लत्कुन्तलपारिजातकदलप्रोल्लासितांसस्थलः । कल्याणद्युतिमञ्जलः पथि दृशोः प्राप्तः फलन्मङ्गल श्रेणीभिर्वृषभः स पूर्णकलशः सौख्यानि पुष्णातु वः ॥ 22 ॥ यस्यास्येन्दुमरीचिवीचिनिचयैरत्युल्लसद्भिः पुरो द्वैधीभावमवापितेव तमसां श्रेणी स्थिता paarshvyoH। नीलीश्यामलकान्तिमांसलकलस्फूर्जजटायामल द्याज्यात्सोऽस्यतु नाभिभूर्जिन्प्तिर्म्न्मान्सात्तान्स्म्॥23॥ गाङ्गेयच्छायकर्णद्वयरुचिररुचिप्रेङ्खदैरम्मदश्री दन्तज्योतिर्बलाकाविततिपरिगता मेघमाला विशाला । Page #36 -------------------------------------------------------------------------- ________________ 24 व्याख्या गम्भीरनादैरिव सपदि जिता कुन्तलालीछलेन प्राप्ता यत्सेवनार्थ प्रथमजिनपतिः सोऽस्तु शस्यश्रिये vaH24 रूपातीतपदस्थितोऽपि भगवान् बायैर्विकल्पैरसा वेवं ध्यानपथं कथंचन मया नीतो युगादिप्रभुः । ज्ञात्वा बालकचापलं तदपि मे कारुण्यपुण्यार्णवः कुर्याच्छ्रीगुरुसोमसुन्दरपरब्रह्मैकलीनं मनः ॥ 25 ॥ ॥ इति श्रीयुगादिजिनस्तवनम् ॥ shrii। श्रीशत्रुञ्जयमण्डनऋषभजिनस्तोत्रम् । श्रीसिद्धाचलमाश्रितस्य विलसन्मार्तण्डबिम्बप्रभा हृद्यामोदसमन्वितैः सुरवरैर्योऽहर्निशं सेव्यते । स स्ताद् वोऽखिलसिद्धिसङ्गमकृतौ मन्दारवृक्षोपमः श्रीनाभेयजिनस्य सुन्दरतरः शोभाभरः पादयोः ॥ 1 ॥ नम्रानेकविवेकिवासवशिरःकोटीररत्नांशुक ब्रातक्षालितपादपङ्कजरमाद्वैताद्युगादिप्रभुः । भूयादप्रिमभूमिदास्तिकनयात्त्वन्नामभाजां नृणा मेनःपङ्कनवाम्बुदः कलिमलप्रध्वंसनीरंध्रजः ॥ 2 ॥ सौन्दर्यादिगुणाद्भुताऽमितकलाकल्याणवाणी लसत् प्रोत्तुङ्गस्तनहारमौक्तिकलता केन्(?)प्र्भोरास्य्गा। दन्तश्रेणिरलं प्रमोदमतुलं नो कस्य दत्ते विभो दन्तालीमिषतोऽथवास्यकमले हंसालिरानन्दने ॥ 3 ॥ Page #37 -------------------------------------------------------------------------- ________________ त्वल्लावण्यमयो वपुर्युतिभरः किं वर्ण्यते सार्व! हे __ज्योतीरूप ! जगत्पतेस्तव कलां जीवोऽपि वक्तुं क्षमः । किं नोऽद्यापि मयाऽनया खलु धिया शक्रादिपूज्यक्रमः __ वर्गङ्गाजलधौतकाश्चनगिरेः शृङ्गारोचिःप्रभः ॥ 4 ॥ योऽयं निश्चलतामगाहत भवत्पादाब्जसङ्घट्टतः कल्पान्तेऽपि घनाघनं डलवडी(?)विध्वंसदन्तावलः । आस्तां ते महिमा समग्रजनताऽभीष्टार्थसंपादकः सोऽयं हकाघ(?)माश्रितो वरतिशः(?)शत्रुञ्जये मुक्तिदः ॥ 5 ॥ सज्योतिर्मय ! मञ्जुलाशयशय ! प्रक्षीणकर्मोञ्चय ! _प्रोद्दामातिशय ! प्रसिद्धविजय ! स्याद्वादविद्यालय । . विस्फूर्जत्समय ! प्रसन्नहृदय ! त्रैलोक्यदत्ताभय ! प्रध्वस्तस्मय ! भव्यपङ्कजवनीसूर्योदय ! त्वं जय ॥ 6 ॥ ये कुर्वन्ति धृतोत्सवास्तव विभो! पादद्वयीं मस्तके भक्केभूमितया विपक्षदलनी मन्दारवल्लीनिभाम् । शुद्धाचारविचारसारकलितैर्भूतं विशुद्धात्मभि स्तैर्लोकान्तिमवर्तिनः शमधरै विश्वत्रयस्योपरि ॥ 7 ॥ किं त्रैलोक्यजनांग भिंदति कसद्भावे भवान्नो रवि नित्योद्योतकरस्तमश्चयहरः श्रीसिद्धिरामावरः । / मिथ्यावादिजनौघघूकनिकरैदृश्यो न भूमीतले ब्रह्माध्वा भगवान् गतास्तसमयो गम्यो न राहोः किल ॥ 8 ॥ त्वद्वकाद्भुतदुग्धसागरवरादुत्थैर्वचोभिर्वनैः सिक्ता ये भविनस्त एव विरता मोहप्रमीलारयात् । त्यक्त्वाऽनन्तभवार्तिदामकलुषास्तेजोमयं चिन्मयं भुञ्जन्ते शिवशर्म सुन्दरधियः शुद्धाशयाः शाश्वतम् ॥ 9 ॥ Page #38 -------------------------------------------------------------------------- ________________ 26 किं मर्जपजापकैर्वसुकरैः किं राजसेवादिमिः - किं विद्याविभवैः किमौषधवरैः किं देवताराधनैः । नित्यं चेहृदयालये तव विभो ! नामापि नो संभवे___हुस्थानां भविनामलक्ष्यमहिमा प्राचीनकर्मोदयात् ॥ 10 ॥ स्त्वं पीयूषनिधिस्त्वमेव करुणासिन्धुः सदा सङ्गत स्त्वं वीजी जननी त्वमेव शरणं त्वं बन्धुवर्गो गुरुः । त्वं त्राता त्वमचिन्त्यचिन्तितमणिस्त्वं सद्गतिस्त्वं मतिस्तत्किं साधुजने कृपां न कुरुषे श्रीमयुगादीश्वर ! ॥ 11 ॥ कलश:इत्थं सर्वसुरासुरेन्द्रमहितः श्रीनाभिवंशार्यमा जागद्रूपसुरूपसंश्रय इति ख्यातः क्षितौ योगिभिः । श्रीमच्छ्रीललितादिकीर्तिसुगुरोः शिष्येण फुल्लद्रुचेविज्ञप्तोऽभिनताय मञ्जुलमहोराजाभिधानेन सः ॥ 12 ॥ ॥ इति श्रीशत्रुञ्जयस्तोत्रं समाप्तम् । / वन्दे वीरम् । तो- -- अथ श्रीऋषभजिनस्तवनम् अस्तु श्रीनाभिभूर्देवो विपन्नाशनकर्मठः । पवित्रः पोषयन्नाकं सुधर्माधिपतिः श्रिये ॥ 1 ॥ जाड्यखण्डनपाण्डित्यप्रौढो जगति विश्रुतः । हिनस्तु वस्तमःस्तोमं पावको नाभिनन्दनः ॥ 2 ॥ अव्चूरिः। अथ दशदिक्पाललेषः-अत्र इन्द्रः अविशालः । ज्ञानम् ॥1॥प्र्ग्ल्भ्ः प्रतीतः ॥ 2 ॥ Page #39 -------------------------------------------------------------------------- ________________ 27 सूर्यानन्दी महाध्यासी संयमन्यायधीश्वरः । समवर्ती जगन्नेता जीयादादिजिनेश्वरः ॥ 3 ॥ सनाकी नाहतो दद्याद् वृषभो निरृतिर्मुदम् । योऽदोषाचरणप्रीतिरनिकारे शिवे स्थितः ॥ 4 ॥ असंस्तुतो जडैर्बिभ्रदपाशं सर्वदाशयम् । नाभेयः श्रेयसे भूयादपूर्वो भुवनेश्वरः ॥ 5 ॥ पायादनलसख्यातिबन्धुरो हरिणाहतः । अहिंसोल्लासमातन्वन् श्रीनाभेयो महाबलः ॥ 6 ॥ न सेवितः किंपुरुषैः सर्ववित्तापवर्जितः । भवद्वेषी च ऋषभः श्रीदो जयति नूतनः ॥ 7 ॥ चन्द्रावदातदेहश्रीवृषभासनतत्परः । शिवालयभितः पायादीशानः प्रथमो जिनः ॥ 8 ॥ बधानन्दी महिषीः संयमन्यायस्य बुद्धश्च संयमन्या0 / खपुर्याः जगच्चराचरं नयति खपाचम् ॥3॥s ऋषभः नाकीनैः । अनिरृतिः अल्क्स्स्मीर्हितो। निर्दोषाचारे प्रीतिमान् । सर्वपराभवजिते मोक्षे uru'tha निरृती राक्षसः । सदाकीने मांसे । इकाररहिते शिवे शबे । स च निरृतेर्वाहनम् ॥ 4 ॥ अपूर्वः प्रथमो जिनः जडैरभव्यादिभिः स्तुतोऽपि न सम्यक् स्तुतः । आशारहितं चित्तम् । अथ पूर्वोऽन्यादृशो भुवनेश्वरो वरुणः(1)सखरैरुदकैः स्ण्स्तुत्ः। परिचितः असौतः इति । अपूर्वत्वं पाशरहितं पाणिं इति अपूर्वत्वं मुख्यतः । jddairsNstutH| पाशपाणिश्च वरुणः ॥ 5 ॥ नागरूपकीर्तिरम्यभलेन(?)सुखं मैत्री तेनाऽहिं सर्प जातं पुष्टम् ॥ 6 ॥ ऋषभः श्रियं त्रिवर्गसंपदं विददाति । कुनरैः । ' थ पूर्वोद ? ध्न्द्ः। सर्ववित्तः । अपवश. भवद्वेषी । मुख्यतः किंपु0 सर्ववत्रपित्तः शं सुखम् ॥ 7 ॥ इष्टे ईशानं खामी स्वर्णपीततनुः श्री, "अवदातः शितेपीते" धर्मप्रकटनतत्परः । मुक्तिपदं प्राप्तः । अथ shaannodehr॥ चन्द्रेण शिरश्चन्द्रकलया चन्द्रवद्वाऽवदाता वलक्षा वृषभः पवासना तत्र गौर्याश्लेषं प्राप्तः ॥ 8 ॥ Page #40 -------------------------------------------------------------------------- ________________ 28 क्षमाप्राग्भारधर्तारं यं श्रीमान् श्रयते ह्रिः। बिभ्राणः कमलं शुभ्रं सोऽनन्तः पातु नाभिभूः ॥ 9 ॥ स्वयंभूर्ब्रह्मलोकेशं शुक्लपक्षसमाश्रितः । सकलं कमलासीनः कुरुतामृषभः सुखम् ॥ 10 ॥ एवमादिमुनेः स्तवनं यः पापठीति शठतामपहाय । विघ्नधातनविधौ पटिमानं तस्य बिभ्रति दशापि दिगीशाः 11 ॥ इति श्रीऋषभजिनस्तवनं दशदिक्पालस्तुतिगर्भम् ॥ shrii। श्रीविजयसेनसूरिपरमगुरुभ्यो नमः । अथ श्रीअजितजिनस्तवनम् । विश्वेश्वरं मथितमन्मथभूपमानं देवं क्षमातिशयसंश्रितभूपमानम् । तीर्थाधिराजमजितं जितशत्रुजातं प्रीत्या स्तवीमि यमकैर्जितशत्रुजातम् ॥ 1 ॥ क्षमाप्रकर्षधरणशीलं राज्यलक्ष्मीवान् । शक्रकं ज्ञानं अन्वर्थ दीप्तं निधनरहितं । अथवाऽनन्तः कमलं लाञ्छनभूतम् सितम् । पृथ्वीभरभारकम् । श्रीलक्ष्मीसहचरो ऽविष्णुः श्रयते स याम्यत्वेन सेवते ॥9॥s पूर्वोकगुणविशिष्टः ऋषभः नोऽस्माकं आत्मनैवाऽवगतत्वांशिवलोकैश्वर्यभाक् । अपार्द्धपुद्गलपरावतशेषसंसारिजीवैः अदयं कये ज्ञेया(1) खयंभू ब्रह्मलोकस्य दशमदिश ईशः खामी । राजहंसं स्वंवाहनमाश्रिततया शासनस्य सकलं सुखं करोतु ॥ 10 ॥ प्रायोऽशुद्धेयमवचूरिः प्रत्यन्तराभावाद् यथादृष्टमुत्तारिताऽतः संशोधनीया. ॥ इति श्रीऋषभदेवस्तवावचूरिः ॥ Page #41 -------------------------------------------------------------------------- ________________ विज्ञानरागविकलङ्कदशान्तमोह विज्ञानरागविकलङ्कदशान्तमोह । त्वामुल्लसत्पुलकपक्ष्मलदेहदेशाः सम्यक् प्रणम्य न लभन्ति कदाचनाऽपि ॥ 2 ॥ आनन्दकन्दलितमानसदैवतेन स्तोतव्य यः सुरपुरन्ध्रिकटाक्षपाशः । आनन्दकन्दलितमानसदैवतेन त्वामेव वीरमपहाय न मन्मथोऽन्यः ॥ 3 ॥ राजन्मदेवरमणीरुचिराजितारं नानाविधं वपुषि भूषणमुद्वहन्ती । नाऽचुक्षुभन्जिन भवन्तमुदारकान्ति राजन्मदेवरमणीरुचिराजितारम् ॥ 4 ॥ भीमे भवेऽत्र जितशत्रुनरेन्द्रवंश कासारतामरसभाजितहेमदीप्ते । कासारतामरसभाजितहेमदीप्ते स्वामिन् विमोच्य तव दर्शनमेकमन्या ॥ 5 ॥ त्वय्यात्मवृत्तिमकरोजनताजनानां __यावल्लभेत तरसामहितासदक्षे । किं कौतुकं दिवि शिवेऽपि सुखश्रियं सा यावल्लभेततरसा महितासदक्षे ॥ 6 ॥ व्यापारिता स्तुतिविधौ तव कोविदैः स्वा कां कां करोति कमलां विगलत्कलङ्काम् । Page #42 -------------------------------------------------------------------------- ________________ 30 नागेन धीरतरलाञ्छित विग्रहस्य नागेन धीरतर लाञ्छित विग्रहस्य ॥ 7 ॥ सत्पादराजितसमानवकामदारो सत्पादराजितसमानवकामदारो । सत्पादरा जितसमानवकामदारो सत्पादराजितसमान व कामदारो ॥ 8 ॥ नत्वाभवन्निह तमोहरणं भवेरं कल्याणगौरवपुषं यतयो गतेते । कल्याणगौरवपुषं यतयोगतेते नत्वा भवन्निह तमोहरणं भवेरम् ॥ 9 ॥ शं वर्द्धिनं दितमलं प्रमदादराग शंवर्द्धिनंदितमलं प्रमदादराग । मन्देतरा ममलतोयमदं भवन्तं मन्देत राममलतोयमदं भवन्तम् ॥ 10 ॥ ज्ञानं ददाननय सज्जनतां प्रकाशमानन्दिता गजगते हतमोहराज । ज्ञानं ददाननय सज्जनतां प्रकाश मानं दितां गजगते हतमोहराज ॥ 11 ॥ संपन्नकामलसदागमनाभिभूत भावारितापवितिकारसभारतीते । भव्याय देहितरसा तरसा प्रसिद्ध भूमानमत्रभवतीः कमलायताक्ष ॥ 12 ॥ संपन्नकामलसदागमनाभिभूत भावा रितापवितिका रसभारतीते । Page #43 -------------------------------------------------------------------------- ________________ 31 भव्याय देहि तरसा तरसा प्रसिद्ध भूमान मत्रभवतीः कमलायताक्ष ॥13॥ महायमकम् ॥ अस्मारि येन नहि सर्परमानिवासः प्रीत्या भवान् प्रथितकीर्त्तिरमानिवासः । संपद्यतां कथमिवाऽत्र नरो गतापत् स्वामिन् विधूतविनमज्जनरोगताप ॥ 14 ॥ माराजितं भुवनरक्षणबद्धकक्ष माराजितं जिनपतिं प्रतिनम्रतां यः । माराजितं प्रविततं लभते स राज्यमाराजितं त्रितजयश्रपयामदीक्षः ॥ 15 या निर्मलेन जनतामनसारसेन देवार्चिताङ्गियुग सज्जनसारसेन । आज्ञाविधौ भवति तेनलसारसेन बम्भ्राम्यते भवसरस्वतिसारसेन ॥ 16 ॥ आख्यातमीश भवता भवतापतप्त भव्याङ्गिचन्दनरसं नरसङ्घमुख्याः । केचित् कृपारसमयं समयं शरण्यं भव्या व्रजन्ति शरणं शरणं गुणानाम् ॥ 17 ॥ दृष्ट्वा तवास्यमकलङ्कमलानिशान्तं शान्तं दृशोरमृतमात्मगतं महर्षे । हर्षेरिताश्रुसलिलप्रवहैः कदाहं दाहं भवाग्निजनितं प्रशमं नयामि ॥ 18 ॥ पञ्चाशदश्चितचतुः शतज्ञापमानं हेम्नः सृजन्तमभिरामरुचापमानम् । Page #44 -------------------------------------------------------------------------- ________________ विश्वाधिपंकपरिशोषणधर्मरश्मि विश्वाधिपं शरणमेष जनो गतस्त्वाम् ॥ 19 ॥ स्तोत्रे तवाऽत्र यमकैर्यमकैरवेन्दो पुण्यं यदार्जि सुरसे सुरसेव्यहब्धे । तेनैधि मे कृतभवान्त भवान्तरेऽपि स्वामी त्वमेव शमिना शमिनान्तरारो ॥ 20 ॥ यं त्रैलोक्यपितस्तव स्तवमिमं संस्तब्धवान् मुग्धधी रप्याचार्य जिनप्रभः श्रवणयोरानन्दिनिस्यन्दिनम् । भक्तिव्यक्तितरङ्गरङ्गिसनसं पुंसाममुं सादरं पापः पापठतां प्रयाति विलयं संसारनामा रिपुः ॥ 21 ॥ इति श्रीअजितनाथस्तवनम् ॥ paM0 देवविजयगणिलिखितम् , सभाशृङ्गारहारमुनिज्ञानविजयपठनार्थमिति भद्रम् । अथ ऋषभजिनस्तवनम् । त्रैलोक्यलोककुलकल्पितकल्पनैक कल्पद्रुमं क्रयनमश्रिदशाधिनाथम् । भक्त्या भजध्वमरिहंकुकुरङ्गनाथं भोभो जना ऋषभनाथमनाथनाथम् ॥ 1 ॥ चश्चञ्चरित्रशुचिदर्शनसुप्रधान ज्ञानश्रियं वितरणे रजताद्रिनाथम् । आराधयध्वमुरुधैर्यजिताद्रिनाथं भोभो जना ऋषभनाथमनाथनाथम् ॥ 2 ॥ Page #45 -------------------------------------------------------------------------- ________________ सौभाग्यभाग्यकमलाकमलायमाना निद्राननाकृतिनिरस्तनिशाधिनाथम् । स्वानः स्मरध्वमधिमारुतनामनाथं __ भोभो जना ऋषभनाथमनाथनाथम् ॥ 3 ॥ विद्युत्प्रचण्डरुचिदण्डदवामिपिण्ड जैत्रप्रतापभरभमदिवाधिनाथम् । नित्यं नमध्वमुदयाब्धिजलाधिनाथं भोभो जना ऋषभनाथमनाथनाथम् ॥ 4 ॥ श्रीऋषभनाथ नामप्रभुः प्रभूतप्रभुत्वगुणधाम । इति मेदपाटमुकुटः स्तुतो जयतु कामकामकुटः ॥ 5 ॥ ॥ इति श्रीऋषभजिनस्तवनम् ॥ अथ श्रीजाउरमण्डनशान्तिजिनस्तवनम् । कल्याणकारणमकारणशान्तिहेतुं सेतुं विपत्तिजलधौ कलधौतकेतुम् । सन्तापपापपवनाशनवैनतेयं __ श्रीयोगिनीपुरपुरन्दरमाचिरेयम् ॥ 1 ॥ व्याकोशचम्पकमणीवकगौरगात्रं पात्रं प्रभूतमहसां महसाममात्रम् । श्रीसिद्धिसिद्धिपुरपद्धतिसौरभेयं श्रीयोगिनीपुरपुरन्दरमाचिरेयम् ॥ 2 ॥ मिथ्यात्वमन्मथतमोहरण्मेष्णभासं निस्सामसाम्यसलिलेशसुसीमभासम् । स्तो. स. 3 Page #46 -------------------------------------------------------------------------- ________________ माहात्म्यमण्डितमखण्डितपौरुषेयं श्रीयोगिनीपुरपुरन्दरमाचिरेयम् ॥ 3 ॥ मायामयस्मयभयप्रमयप्रवीणं धीरध्वनेर्मधुरताधरितेन्द्रवीणम् । ध्यायामि विश्वजनवल्लभनामधेयं श्रीयोगिनीपुरपुरन्दरमाचिरेयम् ॥ 4 ॥ श्रीजाउरपुरस्थायी सुधापायीश्वरप्रियः । शान्तिर्दूरीकृताशान्तिः स्तुतोऽस्तु प्रगुणश्रिये ॥ 5 ॥ ॥ इति श्रीजाउरमण्डनशान्तिनाथस्तवनम् ॥ नमः स्याद्वादिने। अथ श्रीनेमिजिनस्तवनम् । मानेनानूनमानेन नोनमुन्नामिमाननम् । नेमिनामानमममं मुनीनामिनमानुमः ॥ 1 ॥ - अव्चूरिः। मानेनेत्यादि, आनुमः स्तुमः, के कर्तारः ? वयम् । कं कर्मतापनम् ? मुनीनामिनम् मुनीन्द्रम् । किमभिधानम् ? नेमिनामानम् जिनम् । पुनः किंविशिष्टम् ? उन्दी क्लेदने इत्यस्य धातोः न नुन्नं न क्लिनं नाकान्तमित्यर्थः । केन ? मानेन अहवारेण, किंविशिष्टेन ? अनूनमानेन अतुच्छप्रमाणेन, पुनः किंविधम् ? उन्ना. मिमाननम् । उन्नामिनः उत्सर्पिणी मानना पूजा यस्य स्ः। पुनः किंविशिष्टम् ? अममम् निर्मममित्यर्थः ॥ 1 ॥ | Page #47 -------------------------------------------------------------------------- ________________ नानामानामनिम्नाना ममानानामनामिनाम् । नामिनेनामिना मोमे नेमिनाम्ने नमोनमः ॥ 2 ॥ मानेनोन्नामिनं नाम ननानिम्न म्मान्ने। ननु नेमिममी मेना मोमानामनमन्निनाः ॥ 3 ॥ मिन्नमन्मनमामानि मानिनीमान्नोन्म्नाः। नानानामी मनन्नेमिं मनोमनिममानिनाम् ॥ 4 ॥ मनो मुन्निम्ननं नूनमुन्नमन्माननो ननम् । . नुन्नमेनोमुनानेमिनाम्नानमामनु ॥ 5 ॥ नानामानेत्यादि, नमोनमः नमो नमस्कारोऽस्तु । प्रकर्षण, वीप्सायां द्वित्वम् । कस्मै ? नेमिनाम्ने नेमिखामिनेऽभिधानाय । किंविधाय? नामिने न्यकरणशीलाय । केषाम् ? नानामानाम् नानाविधानाम् । आमा व्याधयस्तेषाम् । किंविधानाम् ? अनिम्नानां उत्कटानां । पुनः किंविधानाम् ? अनामिना नामितुमशक्यानाम् । किं विधाय ? अव रक्षण इत्यस्य धातोः उमेरकाय । केषाम् ? नामिनां प्र्न्न्तानामित्य्र्थ्ः॥ 2 ॥ माने इत्यादि, अनमनं नमस्कुर्वन्ति स्म, के कर्तारः ? अमा इनाः खामिनः, कं ? नेमिनम् । न्न्वित्याक्स्सेपे। कासामिनाः ? मेनामोमानाम्-मेना मेनकाख्या अप्सराः मा लक्ष्मीः उमा गौरी तासाम् पुरन्दरश्रीपतिशङ्करा इति भाव्ः। किंविशिष्टम् ? नेमिनं उन्नामिनं, न उत्सितं, क? माने पूजायाम् , नामेति प्राकाश्ये । पुनरपि किंविधम् ? न न अनिम्नम् । अपि तु अनिम्नमेव । अदानमेव । क? अमानने अपूजायामित्यर्थः ॥3॥मिन्नेति, ना पुरुषः, नामाप्रकारम् , मनन् मानया सा। कं ? कर्मतापन्नम् ? इमं नेमिम् । किंप्रकारम् ? मनोमनोमं । अम इम इत्यस्य धातोः। आमिमी कर्मतापनम् । अमति गच्छतीति हृदयवृत्तीनाम् । केषाम् ? आनिनाम् । आनाः प्राणाः विद्यन्ते येषां प्राणिनाम् । ना किंविधः? मनेत्यादि पूर्वार्द्धम् । मां लक्ष्मी मन्यन्ते मामानिन्यः अतश्च मिनानां स्निग्धानां सन्मानानां अव्यक्तमलपन्तीनां, मा। मानिनीनां मनखनीनां माननमनुभवनम् तत्र उन्मना उत्कंठितः इत्यर्थः ॥ 4 ॥ मानो इत्यादि, मणुदन्तःप्रेरणे, इत्यस्य धातोः नन्नम् क्षिप्तम् । किं तत् ? एनः पापम् । केन ? अमुना नेमिना। आम्नानेन अनानां अभ्यसनम् पुनःपुनरुश्चारणं तेन । कं अनुलक्ष्यी Page #48 -------------------------------------------------------------------------- ________________ 36 नोनमुन्मान मानेन मुनीनानेममाननम् । मीनानमिं नमन्नेमिमनूनामामिमीममाम् ॥ 6 ॥ मुनीनमेनोमीनानां निमाने नेमिमानिनम् । नेमिनामानमानाना ममो मान ममुं नमः ॥ 7 ॥ नेमीनमननं नेमिनमनं नेमिमाननम् । नेमिनाम्नो न नाम्नानमानानूनममी मम ॥ 8 ॥ इति स्तुतिं ये पुरतः पठन्ति श्रीनेमिनो व्यञ्जनयुग्मसिद्धाम् । श्रीवर्द्धमानोदयशालिनस्ते स्युः सिद्धिवध्वाः परिभोगयोग्याः ॥ 9 ॥ कृत्य? मां । एनः किंविधः ? मनोमुन्निमन्नम मनो मनसा मदहस्तं निम्नयति अल्पीकरोति । पुनः किंविधम् ? उन्नमान्माननोननम्, उन्नमन्तीं उत्सर्पन्तीं माननां पूजनां ऊनयति लंघनात्यर्थम् ॥ 5 ॥ नोनेत्यादि, ना पुरुषः, अम इम इत्यस्य धातोः आमिमाम आजगाम प्राप । काम् ? मां लक्ष्मीम् । किंविशिष्टाम् ? अनूनां सम्पूर्णाम् । किंकुर्वन् ? कं नेमिं ? किंविधं ? न ऊनं सहिवन् (?) कं नेमिं ? किंविधम् ? न ऊनं न रहितम् । केन ? उन्मानमानेन जलद्रोणं अर्द्धभारम् । " समै सम्सिओ अ जो नवओ माणुम्माणुवमाणं इय भणियं जिणवरिंदेहिं" इतिवचनात् प्रमाणविशेषेण । किंविधम् ? मुनीनामेननं, मुनीनां सप्तर्षीणां इनः स्वामी चन्द्रः तद्वदनेमाऽखण्डा मा लक्ष्मीर्यस्य तत् । एवंविधमाननं मुखं यस्य । तथा मानङ् हिंसायां धातोर्मानीनं हिंसनं कर्ममित्यर्थः ॥ 6 ॥ मुनीनेत्यादि, अमुं नेमिनामानं मुनीनं मन त्वं इति सम्बन्धः । तथा एनांसि कल्मषाण्येव मीना मत्स्यास्तेषां निमाने हनने नेमिं चक्रधारामात्मानं मन्यन्ते ते एनोमीनानाम् निमाने । नेमिमानिनम् पुनः किंविधम् ? मुर्वी मवबन्धने इत्यस्य धातोः, अमोमाननं अबन्धकम् । केषाम् ? आनानाम् दशविधप्राणानां क्षीणकर्मत्वादित्यर्थः ॥ 7 ॥ नेमीनेत्यादि, नूनं निश्चितं मम अमा आनाः प्राणा जीवितः मनिनान्यर्थं यत्.. किं ? नेमीनस्य नेमिखामिनः, नमनं स्मरणं नेमीनमननम् । तथा नेमेर्नमनं नतिः तं नेमिनमनं नेमे मनिनं पूजनम् नेमिमाननं ने द्वौ नन्यौ प्रकृतमित्यर्थं गमयत इति नेमिनाम्नः आम्नानं । पुनः पुनः अभ्यसनं उत्कीर्तनमित्यर्थः ॥ 8 ॥ ॥ इति श्रीनेमिनाथस्तवनावचूर्णिः समाप्ता ॥ Page #49 -------------------------------------------------------------------------- ________________ अथ श्रीशद्वेश्वरपार्श्वजिनस्तवनम् । ऐंकारस्मृतिसावधानमनसा स्तोतुं प्रवर्ते mahA__मोहापोहपरायणं जनमनोऽभीष्टार्थसार्थप्रदम् । श्रीशद्धेश्वरभूषणं भगवतामप्रेसरं वासव श्रेणीवेणिमिलत्प्रसूनपटलीमाध्वीकधौतक्रमम् ॥ 1 ॥ मूर्तिस्ते जिनराज ! राजति जगदारियविद्राविणी __ स्वोषिन्नयनोन्मदालिपटलीपेपीयमानप्रभा । शारीरान्तरदुःखतापजनितं खेदं नयन्ती व्ययं । वल्लिः कल्पतरोरिव त्रिभुवनप्रख्यातसौरभ्यभूः ॥ 2 ॥ कामं दर्शनतोऽपि मन्नयनयोरुल्लासमातन्वती मञ्चेतःकुमुदं विकाशयितुमप्यताय बद्धादरा । मद्ध्यानार्णवपूरपूरणपटुः स्वामिंस्तवोल्लासिनी मूर्तिः किञ्चन चन्द्रकान्तलहरीप्रागल्भ्यमभ्यस्यति ॥ 3 ॥ मूर्तिस्ते महनीयमोहमदिरोद्गारावघूर्णदृशां व्याक्षेपं परमौषधीव नियतं निर्नाशयन्त्यञ्जसा । येषां लोचनगोचराश्चिरमभूद्रोमाञ्चपुष्पाञ्चिताः ते किंनाम न नाम(?)वामनयनालावण्यलक्ष्मीजुषः ॥ 4 ॥ मूर्तिस्ते स्नपनैन विभ्रमभरैः सांवर्त्तिकैश्चक्षुभे ___ पौलोमीचललोचनाञ्चलमिलद्भूभङ्गसंसर्गिभिः । आबिभ्रत्कमठोपसर्गसहनी धैर्यप्रधानक्षमा . खामिंस्तत्किममन्दमन्दरगिरिस्पर्द्धासमृद्धादरा ॥ 5 ॥ धाम ध्यायसि यत् पुरा त्रिजगतीधामातिशाधि स्फुरन् तत्सङ्क्रान्तिवशादिवेयमनिशं मूर्तिस्तवोद्योतिनी । Page #50 -------------------------------------------------------------------------- ________________ अङ्गुष्ठात् पुरतस्तव क्रमभवादिङ्गाललीलावहं नो चेत् सर्वसुरासुरैः कथमहो शक्त्या जितं रूपकम् ॥ 6 ॥ अद्यावद्यकलापतापदलनक्रीडामिवातन्वती मूर्तिः स्फूर्तिमती लता सुरतरोर्मूर्ती मयोद्वीक्षिता । ब्रह्मज्ञानकलाविलासकुशलव्यापारपारङ्गतै योगीन्द्रैरनुभूतवैभव विभो ! तेनाऽनुमन्ये जनः ॥ 7 ॥ मूर्तिस्ते प्रविभाति मोहतिमिरप्रध्वंसभानुप्रभा मूर्तिस्ते भवसिन्धुमध्यनिपतव्योद्धृतौ नौर्टढा । मूर्तिस्ते सकलैहितार्थपटलीसम्पूरणे कामगौ___ मूर्तिस्ते मम तीर्थनाथ ! सततं श्रेयः श्रिये कल्पताम् ॥ 8 ॥ प्रातर्योऽष्टकमेतत् प्रमुदितचेताः प्रभोः पुरः पठति । कष्टसहस्रं तीर्खा लभतेऽसौ परममानन्दम् ॥ 9 ॥ ॥ इति श्रीशद्वेश्वरपार्श्वजिनस्तवनम् ॥ अथ श्रीस्तम्भनकेशपार्श्वजिनस्तवनम् । श्रीपार्श्व विश्वव्यसनापहारी व्यापारनिर्व्याजनवौजसस्ते । अयं जनः स्तम्भनकावतंस ! विज्ञापनावैनयिक तनोति ॥ 1 ॥ विज्ञीप्सतोऽभीप्सितमन्यदेवान मे निषेधात् त्वयि प्क्स्स्पात्ः। खेनैव रागादिरुजातुराणां जिहेमि तेषां तु पुरः प्रजल्पन् ॥ 2 ॥ जानामि जानासि यथा जिनेश! खेनैव मे क्लेशमयीमवस्थाम् । तथापि नाख्यातमृते प्रभूणां प्रायः प्रतीकारपरः प्रयत्नः ॥ 3 ॥ तद्भूयसी भक्तिरहं पुरस्ते विज्ञापनामज्ञतमोऽपि कुर्याम् । त्वं वीतरागोऽपि मुहूर्तमस्यां निस्सीमकारुण्यनिधेऽवधेहि ॥ 4 ॥ Page #51 -------------------------------------------------------------------------- ________________ मुक्त्यर्थमत्यर्थमुपैतु सेवां देवान्तराणां किमुत ब्रवीमि । संसारकारान्धगृहाजनोऽयं विमोक्ष्यते त्वद्वचसैव देव ! ॥ 5 ॥ प्रागेव दुष्कर्म कियन्न मूढेरुपार्जितं देव ! पुनर्यदेषाम् । देवान्तरोपासनया प्ररूढं बभूव यन्नाम नृणामृणार्णम् ॥ 6 ॥ उद्दामपुण्यद्रुमपीठबन्ध ! निर्व्याजबन्धो ! भुवनत्रयस्य । अन्धे भवान्धौ मम निर्विलम्बं प्रयच्छ पित्सोः स्व्क्राव्ल्म्ब्म्॥7॥ इदं मदन्तःकरणं व्यधास्त्वं स्वां राजधानीमिति मे प्रमोदः । तथाऽप्यरीणां भयमान्तराणां निवर्त्तते नेति मनाग विस्साद्ः॥8॥ अगाधता मे मनसः किमेषा सामर्थ्यमन्तर्द्विषतामथेदम् । तवाऽथवोदासिरियं यत्र त्वमेकतः कौतुकमन्यतोऽमी ॥ 9 ॥ मिलन वाऽन्तर्द्विषतां च किञ्चिन्मनो बभूवोभयचेतनं मे । खेनैव संयम्य जिनाधिराज मयाऽर्पितं तेन तवेत्यवेहि ॥ 10 ॥ पश्य प्रमुग्धस्य पुरन्ध्रिसारीक्रीडासु कामः कितवः कथं मे। श्रेयोधनं त्वञ्चरणप्रसादप्राप्तं हरत्यक्षपराजितस्य ॥ 11 ॥ विकल्परूपाः समिधः समाधिवह्नावुरुज्योतिषि जुह्वतो मे । त्वत्पादसेवाक्रतुयज्वनोऽक्षरक्षोभवक्षोभहरोऽभवस्त्वम् ॥ 12 ॥ न मे त्वदुक्तागमसिन्धुमध्यमग्नं मनो मीन इवेदमास्ते । बकोटवञ्चाऽयमटाट्यमानः कामस्तटीं नोज्झति किं करोमि ? 13 उपार्जिताल्पेतरपुण्यपण्यः शरण्य ? वैराग्यपुरं प्रवेक्ष्यन् । अहं त्वदीयागमपत्रहस्तोऽप्यलं विलम्ब्ये स्मरशौल्किकेन 14 प्रभो प्रमादस्थलचारिणं मे मनोमृगं व्याध इवातिहिण्स्र्ः। AH कामिनीविभ्रमपाशबद्धं स्मरः शरैविध्यति किं विध्याम्115 Page #52 -------------------------------------------------------------------------- ________________ 40 न व्यावृतं येष्वमृतं वचस्ते रागाहिदंशोपहता जनास्ते । AH कामचित्यामिनिममकाया भस्मीभवन्तीह bhvshmshaane॥16|| त्वमेकतः कर्मविषं करोषि कृशं भृशं चाऽन्यतः एष कामः । पीडाकृता मय्यमुना सहेष क्रीडाक्रमः कारुणिकस्य कस्ते ? ॥ 17 ॥ कलिः कुलाचार्य इवाऽयमार्यमर्यादया यत्रितमप्यतत्रम् । अमुं जनं नाथ ! नयत्यविद्याजनङ्गमासङ्गमनिरपस्त्वम् ॥ 18 ॥ निशामिमां मोहमयीं हिमत्तौ~ मूर्त्यन्तरे नाथ! कलौ प्रवृत्ते । नेष्यन्ति माः कथमर्तिभाजो भवत्पध्यानकृशानुशून्याः 19 उप्रे कलौ प्रीष्मतयाऽवतीर्णे थामा mmaashaasritstdiish!| तत्पूरमेताः करुणाम्बुपूरं वर्षन्तु वर्षा इव दृष्टयस्ते ॥ 20 ॥ निर्णीतभाग्यस्तव दर्शनेन भक्तौ भवान् स्वानुभवश्च साक्स्सी। नैसर्गिकी ते करुणा जगत्सु तथापि नाप्नोमि किमीप्सितानि ?21 प्रियापि न प्रौढतया प्रहीणे प्रेमामेषा मयि वर्त्तते shriiH। तदस्मि योगैः सुभगम्भविष्णुर्भवन्मतोक्तैर्भवतादविघ्नम् ॥ 22 ॥ देव! त्वदुक्ताञ्जनशुद्धदृष्टिः पश्याम्यहं तत्त्वनिधीनवाऽपि । क्षोभेण रागादिभुजङ्गमानां यथातथं किन्तु न मे प्र्वृत्तिः॥23॥ अनास्पदं नाथ ! यदीहितानां यच्चान्तरैवैरिमिरत्र दूये । खामिनुपेक्षा मयि सेयमस्तु न चेत् प्रभुत्वप्रतिपन्थिनी ते ॥ 24 ॥ अदो मम क्लेशसहस्रमीश भृशं भवत्यागधियं ! धुनोति । त्वद्वन्दनानन्दरसामृतानामतृप्तिरेका तु करोति मन्दाम् ॥ 25 ॥ तवोपदेशेऽपि भवाम्बुराशौ दुरासदं देव ! चरित्ररत्नम् । परःसहस्राः परितस्तदीश! रागादियादांसि तदन्तरायः ॥ 26 ॥ Page #53 -------------------------------------------------------------------------- ________________ 41 विक्रान्तमन्तर्द्विषतामनन्तमहं तु तद्वक्तुमनीश्वरोऽस्मि । न मे न विद्वानसिदुःखमाभिस्तदालजालाभिरलं कथामिः ॥ 27 ॥ ध्यानानलेन ज्वलता प्रकामं दग्धेषु दुष्कर्मसु मे muniish!| इमास्त्वदालोकनहर्षजन्मा आपो निवापाञ्जलयो भवन्तु ॥ 28 ॥ विजित्य रागादिरिपूनुपेत्य स्वधाम विद्यावनितासहायः । तत्ते प्रसादात् परमोपदेशपीयूषपानोत्सवमाचरेयम् ॥ 29 ॥ वदावदातैर्भवदागमानां वाग्भैषजै रागरुजं निवर्त्य । कदा मया प्रौढसमाधिलक्ष्मीनिवेक्ष्यते निर्वृतिनिर्विशेषा ॥ 30 ॥ रागादिहव्यानि मुहुर्लिहाने ध्यानानले साक्षिणि kevlshriiH। कलत्रतामेष्यति मे कदैषा वपुर्व्यपायेऽप्यनुयायिनी या ॥ 31 ॥ अभूवमीश! व्यपदेशवणः सूरप्रभः किन्तु तदा प्रसीद । यथाऽस्तरागादितमःसमूहः स्फुरन्महाः स्यामहमर्थतोऽपि ॥ 32 ॥ इत्थं स्तोत्रमयीं निशम्य करुणाकूपार ! पार्श्वप्रभो! विश्वव्यापिविपद्व्यपोहनविधिव्यग्रोऽपि विज्ञापनाम् । देव ! स्तम्भनकेश ! केवलकलासीमन्तिनीसङ्गतां स्वामिन् ! मां नय सिद्धिसौधवलभीनि!हपर्यन्तिकाम् ॥ 33 ॥ ॥ इति श्रीस्तम्भनकेशपार्श्वजिनस्तवनम् ॥ shriiH। अथ श्रीपार्श्वजिनस्तवनम् । चरणकमलं श्रीवाग्देव्याः प्रसादपरं सतां रुचिरमतिदं मत्वा नत्वा मुदा विहितान्य्ज्लिः। Page #54 -------------------------------------------------------------------------- ________________ निजहृदि गतं कृत्वा श्रीमद्गुरोरमिधाजपं शिवसुखकरं श्रीवामेयं नये स्तुतिगोचरम् ॥ 1 ॥ कुशलकुसुमक्रीडारामप्रवर्द्धनवारिदो भुवनजनताप्राणत्राणप्रधानकृपाम्बुधिः । वदनशतभृत्प्रादुर्भूतप्रभूतप्रभाभरो जिनपतिरसौ श्रीमत्पार्थो ददातु सुखं सताम् ॥ 2 ॥ तुरगवदनैर्गीतस्फीतस्फुरच्छुचिसद्यशा . विमलमतिभिर्ध्यातः प्रातर्महर्षिभिरादरात् । वचनरचनामाधुर्येणाऽधरीकृतसत्सुधा मधुरिमगुणो योऽसौ पार्श्वः श्रिये भ्व्तान्म्म्॥3॥ पदसरसिज देवाः सेवाविधानविचक्षणा विकचकमलैर्यस्याऽभीक्ष्णं यजन्ति जिनेशितुः । स्फुटगुणगणान् स्मारं स्मारं नमन्ति च भूस्पृशः सकलभविनां वामेयोऽसौ श्रियेऽस्तु दिनागमे ॥ 4 ॥ भवति च नृणां यन्माहात्म्यान्महोदयभूषितात् द्विरदतुरगक्षोणिर्योषायुता कमलाचला । स्फुरदसि नभोनीलाम्भोजप्रकारतनुच्छविं सुरमणिनिभं तं श्रीपार्श्व प्रणौमि सुखाप्तये । / 5 ॥ श्रवणपुटकैः पायं पायं वचोऽमृतमुत्तम सकलमनुजा नामं नामं यदीह पदाम्बुजम् । अभिनवयशो गायं गायं प्रमोदमुपागता भवभवमहादुःखं त्यक्त्वा भ्व्न्त्य्ज्राम्राः॥6॥ Page #55 -------------------------------------------------------------------------- ________________ जगति सकले योऽर्हन् दत्वा मुदा वरवार्षिक पदरज इवाऽत्याक्षीद्राज्यं क्षणेन च दुस्त्यजम् । उपशमरसाम्भोधिर्बोधिप्रदो ब्रतमग्रहीत् जिनदिनकरो वामेयोऽसौ प्रबोधकरोऽस्तु नः ॥ 7 ॥ कमठविहितज्वालाजिप्रतप्ततनुः फणि धरणपतितां यस्यालोकाद्गतः परसंमृतौ । स्फुरति महिमा [तत्रा]'द्यापि प्रवृद्धकलौ युगे __भवभयभिदो वामेयोऽसौ स एव भवे भवे ॥ 8 ॥ इत्यष्टकं प्रेमकरं प्रभाते __ पार्श्वप्रभोर्ये मनुजाः स्मरन्ति । देहे च गेहेऽपि भवन्ति तेषां श्रियः समाना सततं नराणाम् ॥ 9 ॥ इत्थं स्तुतः सकलकामितकृत् सुपार्श्वः सूरीशितुर्विजयराजगुरोश्च राज्ये । प्राज्ञप्रधानगुणतो विजयस्य शिष्यमानेन भक्तिभरतो मधुपूर्णिमायाम् ॥ 10 ॥ ॥ इति पार्श्वजिनस्तवनम् ॥ अथ श्रीकरहेडापार्श्वजिनस्तवनम् । - -- प्रोःप्रभावः प्रसरीसरीति प्रभोः प्रभाणामिव यस्य भर्तुः । कालिन्दिकाकजलकान्तकेशः सः श्रीकरः श्रीकरहेडकेशः ॥ 1 ॥ Page #56 -------------------------------------------------------------------------- ________________ 44 यस्येशितुर्मुनति नैव पार्श्व विपत्तिवीरुतति तीक्ष्णपार्श्वम् । पार्श्वः सदौदर्यजितालकेशः स श्रीकरः श्रीकरछेडकेशः ॥ 2 ॥ यदीयमूर्त्तिः सुरसौरभेया चित्रं प्रसूतेहयदास्तिकादीन् । महोदयानन्दद्याब्धिकेशः स श्रीकरः श्रीकरहेडीकेशः ॥ 3 ॥ मूर्त्ति यदीयां दिविषल्लतावत् करोति नित्यं कृतिकामितार्थम् । गाम्भीर्यसन्तर्जितसर्वकेशः स श्रीकरः श्रीकर हेडकेशः ॥ 4 ॥ इत्थं स्तुतः श्रीकर हेडनामा प्रभुः प्रभूतप्रभुताभिरामः । श्रीपार्श्वविश्वत्रराट् प्रकामकामान् प्रकुर्यात् प्रगुणर्द्धिधाम ॥ 5 ॥ ॥ इति करहेडापार्श्वनाथस्तोत्रम् ॥ अथ करहेटकपार्श्वजिनस्तवनम् । स्वामिन्नमन्नरसुरासुरमौलिमौलिरत्नप्रभापटलपाटलिताङ्घ्रिपद्म ! | पार्श्वप्रभो ! भुवनभासनभास्कर ! त्वामानौम्यमानबहुमानमहं महेश ! ॥ 1 ॥ श्री अश्वसेननरनाथकुलावतंस ! वामावरोदरसरोवरराजहंस ! / भव्याङ्गिमानसमहार्णवपूर्णचन्द्र ! कस्त्वां न नौति जिननायक ! वीततन्द्र ! ॥ 2 ॥ विश्वत्रयार्त्तिहरणप्रवण ! प्रवीण ! विश्वत्रयीमथनमन्मथभावहीन ! | Page #57 -------------------------------------------------------------------------- ________________ 45 विश्वत्रयीसकलमङ्गलदानदक्ष ! विश्वत्रयोद्धरणधीर ! सरोरुद्दाक्ष ! ॥ 3 ॥ संसारवारिनिधितारणयानपात्र ! त्रायस्व विश्वमखिलं गुणरत्नपात्र ! | कीर्त्तिप्रतापपरितर्जितपुष्पदन्त ! पार्श्वप्रभो ! भुवनभूषण ! पुष्पदन्त ! ॥ 4 ॥ देव ! त्वदङ्गमहसा सहसा जितेव सूर्याङ्गजा जलभरं वहते हतेर्ष्या । त्रैलोक्यलोकमहितस्य हितस्य सर्व सत्त्वेषु ते कथय को नहि किङ्करोस्ति ? ॥ 5 ॥ ध्यानानलेन भवता भुवनाधिनाथ ! कर्मेन्धनं निधनमाप्यत पार्श्वनाथ ! I त्वन्मूर्ध्नि नागपतिसप्तफणामिषेण तेनैव धूमलहरी लसति प्रकामम् ॥ 6 ॥ स्वामिन्नशोकतरुरेष जनानशेषान् । धर्मं दिशन्निव खैरलिनां करोति । प्राज्यप्रभावभवनस्य भवादृशस्य सङ्गान्न के विमतयोस्पि भवन्ति तज्ज्ञाः ॥ 7 ॥ मन्ये पुरस्तव विकस्वरपञ्चवर्ण जानुप्रमाणकुसुमप्रकरच्छलेन । विश्वाधिपस्य भवतो भयतः स्मरेणा' मुध्यन्त पञ्चविशिखाः सविषादमीश ॥ 8 ॥ Page #58 -------------------------------------------------------------------------- ________________ दोषाकलङ्कजडताश्रयिणः सुधांशोः ___ साम्यं कथं भवतु ते वदनस्य देव ! / नित्यं श्रियः कुलगृहस्य हि यस्य गाव स्तापं जनस्य समयन्ति सुधायमानाः ॥ 9 ॥ त्रैलोक्यलोचनसुधाञ्जन ! चारुरूप ! चन्द्रांशुचारुचमरावलिरुत्तरन्ती । मौलेगिरेरिव नदी जलपूरपूर्णा ___ पार्श्वद्वयेऽपि तव देव विभाति शुभ्रा ॥ 10 ॥ मित्वा विभो ! नरसुरासुरसम्पदोऽसौ सिंहः सुवर्णमणिनिर्मितमासनं ते । संश्रित्य विज्ञपयतीव यथा भवाब्धे. म नाथ ! तारय पशुं पशुजात्यपेतम् ॥ 11 ॥ सम्भावयामि भवतस्तनुसम्भवेन भामण्डलेन शितिना जिन ! भासुरेण । पूर्ण नभस्तलमिदं सकलं यदीति नो तत्कथं नरकतापमिदं बभूव ॥ 12 ॥ व्योमस्थितस्त्रिदशदुन्दुभिरेष हृद्यः पुंसां नदन्निति विभो ! वदतीव नित्यम् । भो भो जगत्रयपतिर्जगदर्थवेदी __ नाऽतः परोऽस्ति भुवने तमुं श्रयध्वम् ॥ 13 ॥ लोकत्रयैकतिलकं प्रणमन्त्यमुं ये ते कीर्तिकेवलशिवत्रयमाश्रयन्ते । Page #59 -------------------------------------------------------------------------- ________________ 47 कुन्देन्दुसुन्दरतरं त्रिजगजनानां छत्रत्रयं तव निवेदयतीव देव ! ॥ 14 ॥ कुन्दावदातयशसं भगवन् ! भवन्तं मिन्नेन्द्रनीलमणिनिर्मलकायकान्तिम् । कारुण्यपुण्यहृदयं (हृदि यो) बिभर्ति __ यान्ति क्षणेन विपदः क्षयमीश ! तस्य ॥ 15 ॥ इति श्रीमत्पार्श्व ! क्षितिवलयविख्यातकरहे___टकक्ष्मालङ्कार ! त्रिभुवनपते नम्रशिरसाम् । सभावं स्तोतृणां विदलय महामोहपटलं घनं कर्मवातं हर वितर निर्वाणपदवीम् ॥ 16 / . ॥ इति श्रीकरहेटकपार्श्वदेवस्तवः ॥ अथ घोघामण्डनपार्श्वजिनस्तवः । अम्भोधिवीचिचयचुम्बितभूमिभागे घोघापुरे प्र्थित्धार्मिक्ध्र्म्रागे। जीयाजिनेश ! नवखण्डकृतावतार ___ श्रीपार्श्व ! विश्वविदितप्रभुतैकसार ! ॥ 1 ॥ सर्वज्ञ ! धर्मपरिपूतमतिस्त्वमीश! जातोऽपि पोतनपुरे मरुभूतिविप्रः (1) / भ्रात्रा शठेन कमठेन हतस्त्वटव्यां मयो बभूविथ(2)तदा द्विपभद्रजातिः ॥ 2 ॥ तत्राऽरविन्दमुनिकुञ्जरगीः प्रबुद्ध स्त्वं कुर्कुटोरगविषव्यथितो विपद्य । Page #60 -------------------------------------------------------------------------- ________________ 48 वर्लोकमष्टममभीष्टसुखप्रपूर्ण तूर्णं स्वपुण्यगणढौकितमाश्रितोऽसि (3) ॥ 3 ॥ च्युत्वा सुकच्छविजये भगवान्नरेन्द्र विद्याधरः किरणवेगसुनामधेयः (4) / प्रव्रज्य पुष्करगतः प्रतिमाप्रपन्नो दष्टोऽहिनाऽच्युतमगात्(5)गुरुसाम्यशाली ॥ 4 ॥ जम्बूसुगन्धिविजये जितवैरिवर्गः ___ श्रीवज्रनाभनृपतिर्यतिताऽधिरूढः (6) / दुःकर्मपूरितकुरङ्गकभिल्लविद्धो - प्रैवेयकं(7)त्वमगमः समशत्रुमित्रः ॥ 5 ॥ प्राच्यां विदेहसुरपूर्वपुरे सुवर्ण___ बाहुभवानजनि(8)चक्रिरमाभिरामः । सिंहोपसर्गमधिसह्य मुनीन्द्रभावे ऽभूत् प्राणते दिविसुरो(9)वरभोगयोगः ॥ 6 ॥ दिव्यानुभावमनुभूय ततोऽवतीर्णो वाणारसीपुरि जगत्प्रभुतां दधानः । कल्याणकैः कृतमहासुखसंविभाग लोकोत्तरातिशयराजिविराजमानः ॥ 7 ॥ इक्ष्वाकुवंशनृपतिप्रभुचाश्वसेन वामासुतः क्म्त्थ्द्र्प्म्लाफारी। भोगीन्द्रलाञ्छन ! मनोरमनीलवर्ण ! पार्श्वप्रभो(10)! जय चिरं जनताशरण्य ! ॥ 8 ॥ Page #61 -------------------------------------------------------------------------- ________________ 49 पद्मावतीधरणराजनिषेव्यमाण पार्श्वद्वयोत्तम जयाविजयाभिवन्द्य ! / अङ्गीकृतैकनवखण्डमुनामधेयो' प्याखण्डलानत ! सुखं विदधास्यखण्डम् ॥ 9 ॥ मिथ्यादृशोऽपि भगवन् ! भवदाधिपत्यं : ... दृष्ट्वा भवन्ति सुदृशो लघुकर्मकास्ते । म्लेच्छादिपामरजना बहुमानयन्ति ___ देवं भवन्तमनिशं प्रकटप्रभावम् ॥ 10 ॥ काले कलौ लसति सीदति साधुवर्गे कामं खले प्रभवतीह समानुभावात् । दौस्थ्यादिदोषकलुषे क्षितिमण्डलेऽपि त्वं जागरूकमहिमा जयसि प्रकामम् ॥ 11 ॥ कल्पद्रुमस्तव पुरः प्रथितोऽल्पदायी चिन्तामणिः स खलु काममणुप्रभावः । सा कामधेनुरपि कल्पितकीर्तिमात्रं स्वर्गापवर्गसुखदायक ! विश्वबन्धो ! ॥ 12 ॥ सत्पूजनस्तवनचिन्तनपुण्यकृत्यै ओगत्रयं जिन ! वपुर्वचनं च चित्तम् । त्वत्पर्युपास्तिनिरतं कृतिनो ध्रुवं स्यात् श्रद्धानुबोधचरणात्मकयोगशुद्ध्यै ॥ 13 ॥ देव ! त्वदीयचरणप्रणतोत्तमाङ्ग__ स्न्ग्क्रान्त्रेन्नुक्न्न्र्क्स्सित्स्र्व्गात्राः। स्तो. स. 4 Page #62 -------------------------------------------------------------------------- ________________ पात्रं भवन्ति भविनो न मनागपीह ___ चोरारिमारिवधवन्धकदर्थनानाम् ॥ 14 ॥ मिथ्यात्वमोहपटलोपचयादनन्त वृद्ध्यांविशुद्धिमुपगच्छत एव देव । प्राप्तोऽसि दर्शनपथं कथमप्यधीश! माऽतः परं भवममान्तरितः कदाचित् ॥ 15 ॥ पुण्यामोघ सुघोष घोघनगरालङ्कारचूडामणे! पार्श्व ! श्रीनवखण्डपिण्डित ! तमोनि शभानूदय । एवं बालकचापलं कलयता मौढ्यात् त्रिलोकीपित विज्ञप्तः किमपि प्रभो त्वमधुना मे बोधिलाभं कुरु ॥ 16 ॥ ॥ इति श्रीघोघामण्डनपार्श्वजिनस्तवः कृतः shriijnyaansaagrsuuribhiH|| सीमन्धरजिनस्तवनम् । श्रेयः श्रीणां निधानं सुमहिमकमलावल्लरीवारिवाह प्राप्तं स्फातिं चतुस्त्रिंशदतिशयपरमोल्लोलकल्लोलपूरैः । ............"DhyA'maranararamaNIphullahallIsakAya'm श्रीमन्तं तीर्थपं तं त्रिजगदवनतं स्तौमि सीमन्धराहम् ॥ 1 ॥ वाणी वाचस्पतीया नहि गरिमवती नाऽपि गीर्देवताया । ब्रह्मा जिलायितो नो ऋभुविभुरपि यद्यत्र नाऽल्म्भ्विस्स्न्नुः। स्तोत्रे तत्राऽपि वर्तेऽप्रमितगुणवतः स्वामिसीमन्धरस्य । प्रौद्धत्यं तत्र हेतुः प्रखरमुखरतास्फूर्तिकर्यास्तु भक्तेः(?) 2 Page #63 -------------------------------------------------------------------------- ________________ उच्चत्वं पञ्चशत्या स्ववपुषि धनुषां yo'ya'kItirbibharti तैर्वात्रिंशत्प्रमाणैर्मितमथ कवलैः शुद्धमाहारमाह । ' द्वात्रिंशन्मूटमानं प्रतिकवलमहो पोस्फुरीतीह येषु प्रातातः स मे श्रीजिनपतिरतुलं मङ्गलं पम्फुलीतु ॥ 3 ॥ पञ्चाशद्रनिमाने तव मुखकमले केवलालोकहेलि. रङ्गद्गीर्वादशाङ्गी विमलपरिमलालोलभव्यालिमाले । पायं पायं व्यपायं स्फुरदमृतरसं पुण्यपुण्योपदेशं शान्तात्माहं कदा स्यामिति दिवसमुखेध्यायतो मे श्रिये स्तातू4 एकैकत्रोरुचोक्षे भरतधरणिजास्ते भवन्त्यष्ट लक्षा - दैर्घादायामतश्च द्विशतसमधिकैकोनविंशाः सहस्राः । यस्य त्यैर्मङ्गलानि प्रविदधति मुदा ते नरा धन्यपुण्याः . सोऽन्तर्ध्वान्तप्रहन्ता त्रिभुवनतरणिर्मे स्मृतः shreysesyaaH॥5|| भावी सीमन्धराऽयं कृतसुकृतभरै खरो वासरो मे श्रेयस्पात्री च रात्री त्रिदशनुत ! कदा सा भवित्री धरित्र्याम् । यत्राऽऽप्तप्रोक्तसप्तप्रयुतदशधनुःपात्रपाणिः सुचा~ कुर्यां शुद्धानपानैस्तव पदकमलोपासनाप्तव्रतोऽहम् ॥ 6 ॥ उन्मन्नाक्षेभजैत्र स्वसमिति कलया क्रौञ्चबन्धं बबन्धे रागारातिस्त्वयोवीपतिरतिदरतस्त्वां नु तत्सेवतेऽयम् । वेल्लत्किकेल्लिवल्लिच्छलकलिरतुलः पल्लवैर्लोलहस्तै स्तन्ननर्ति प्रसत्यामपि च सुखयति च्छायया ते सदस्यान् ॥ 7 ॥ भक्तिप्रहप्रणम्रामरनरनिकरांस्तात ! चिन्ताव्यतीत श्रेयःश्रीणां प्रदानैः पृणसि करुणया त्यागलीलाकलां ताम् । Page #64 -------------------------------------------------------------------------- ________________ 952 देयाः स्वां नोपि... त्रिदशतरुगणैर्याचमानैः किमेवं पौष्पी वृष्टिर्यदने व्यरचि स जिनपः पातु मां दुःख्मात्म्॥8॥ पञ्चत्रिंशद्गुणी स्यात् स्तनततिरतुला यस्य ते दिव्यगव्याः पउम प्रार्थ्यसंपत् प्रथितिरपि पयः पाप्मभीमोष्ममाधि । आढ्यं माद्यत्प्रमादा कुमततृणततीश्चञ्चुरत्यास्त्रिलोके व्यातन्तन्यादनन्तां तरतिमिरहरज्योतिरहन् प्रगेऽसौ ॥ 9 ॥ वर्द्धिष्णोर्ब्रह्मवाधैरधित कुलतिकं किन्नु कल्लोलमाला . किम्वोत्ताला मरालावलिरियममला पर्युपास्ते प्रशस्या । यस्योच्चा चामराली तरलयति न कांस्कान विकल्पावलीमि विश्वं विन्दुर्जिनेन्दुः स कुशल जलधि मेऽद्य कल्लोलयत्वम् 10 दीपत्विड् नैकरत्नाङ्कुरमणिखचितं पादपीठप्रतिष्ठ__ मध्यारूढं हरीन्द्रासनममरकृतं मुक्तिवर्मोद्गृणन्तम् । अन्तः पर्षत्सतर्षत्रिदशनरवरैर्हर्षकौतूहलोत्कैः - प्रेक्ष्य त्वां सेव्यमानं जिनवृषभ कदाऽमन्दनन्दि लभेऽहम्11 OMkAro'ntastrilokaprasRmaramahasAM तीव्रतापार्तिहर्ता हीकारत्वं च नेत तिमतिविलसत्कीर्तिसंपत्ततेस्तत् । खं तेजो नः प्रदेयात् प्रभुरिति मतितो यन्नु किं द्वादशाऽर्काः शुम्भद्भामण्डलाङ्का दहरहरभज(?)च्छ्रेयसे श्रेयसे स्ः॥12॥ दुर्योधं क्रोधयोधं झटितिहतहतेत्येषहन्ताऽक्षयन्ता मानादीन् दुर्मथान् यत्रिभुवनमथनान्नाथनाथेत्यनाथान् । तजित्यै नाथमेतं श्रयत कृतधियो यस्य दिव्यानकानां वृन्दं गर्जन दिवीति प्रवदति जगतां पातु न्स्तीर्थ्पोऽसौ॥13॥ Page #65 -------------------------------------------------------------------------- ________________ योऽधाक्षीद् ध्यानवह्नौ धगधगितिकृतिप्रोज्वलत्कीलमाले रागद्वेषोग्रमोहप्रबलपरिवृढायान् प्रतापप्रचण्डान् । .. तत्कान्तिच्छत्रिका किं स्वशिरसि विभृषे धारयन् स्वीयमायुः सोऽशीतिं पूर्वलक्षा जिन! चतुरधिको मन्मनःपाहि पापात्14 यत्रैकत्राऽपि नेतर्भरतयतिततेरास्यपोतान्यहो स्यु लक्षं षष्टिः सहस्रास्तदतुलकमलाकेलिकूद्वक्रवस्त्रम् । पाणावादाय मध्ये रविमितसदसं धर्मयन्तं वृषाङ्क - चानूरूप्याश्रितं त्वां कलितशिवसुखं वीक्ष्य भव्या भजन्ते15 न पुष्कलश्रीः किमु पुष्कलावती पुरी गरीयस्यपि पुण्डरीकिणी । यो भूषयेस्त्वं कुलशेखराधिप प्रियासुनन्दोदरशुक्तिमौक्तिकम् ॥ 16 ॥ त्रातर्जातोऽसि कुन्थोस्त्वमरजिनपतेश्चान्तराले विदेहे भंगाग्र्या भाग्यभंग्या तदनु शिवगमात् सुव्रतस्यात्तदीक्षः । मुक्तिः प्राप्यात्वयेष्यात्युदयजिनपतौ मोक्षमाप्तेऽथ तं त्वां - प्रातर्नित्यं स्मरन्तः कतिकति कृतिनो नाष्टपुष्टर्द्धयः स्युः॥17॥ स्तुत्वा त्वां गुरुसोमसुन्दरतरज्योतिष्मती संपदं . सूरीन्द्रैर्मुनिसुन्दरैरहरहः स्तुत्या श्रयन्ते न के। भव्याः श्रीकुलशेखरोज्वलकुलोदन्वत्सुधादीधिति muktizrIvararatnazekharalasaccAritraratnAya'tAm // 18 // श्रीसीमन्धरसार्वसिन्धुरधरां शृङ्गारयन्तन्तरां मध्ये पूर्वमहाविदेहविजयश्रीपुष्कलावत्यहम् । Page #66 -------------------------------------------------------------------------- ________________ एवं त्वां स्तवयन्ननन्तमहिमन याचे न किञ्चित् परं देयास्त्वा भवमात्मवैभवभुवं सौवांहिसेवारसम् ॥ 19 ॥ ॥ इति श्रीसीमन्धरखामिस्तोत्रं समाप्तं विबुधमण्डन paM0 सहजमण्डनगणिकृतम् । / अथ पार्श्वजिनस्तोत्रम् । नमद्देवनागेन्द्रमन्दारमालामरन्दच्छटाधौतपादारविन्दम् । परानन्दसन्दर्भलक्ष्मीसनाथं स्तुवे देवचिन्तामणिं पार्श्वनाथम् 1 तमोराशिवित्रासने वासरेशं हतक्लेशलेशं श्रियां सन्निवेशम् । क्रमालीनपद्मावतीप्राणनाथं स्तुवे देवचिन्तामणिं पार्श्वनाथं । / 2 / / नवश्रीनिवासं नवाम्भोजनीलं नतानां स्वश्रीदानदाने सलीलम् । त्रिलोकस्य पूज्यं त्रिलोकस्य नाथं स्तुवे0॥3॥ हतव्याधिवेतालभूतादिदोषं वृताशेषपुण्यावलीपुण्यपोषम् । मुखश्रीपराभूतदोषाधिनाथं स्तुवे0 ॥ 4 ॥ नृपस्याश्वसेनस्य वंशेऽवतंसं जनानां मनोमानसे राजहंसम् । प्रभावप्रभावाहिनीसिन्धुनाथं स्तुवे देवचिन्तामणि पार्श्वनाथम् 5 कलौ भाविनी कल्पवृक्षोपमानं जगत्पालने सन्ततं सावधानम् । चिरं मेदपाटस्थितं विश्वनाथं स्तुवे देवचिन्तामणिं पार्श्वनाथम् 6 इति नागेन्द्र्न्राम्र्व्न्दित्प्दाम्भोज्प्र्व्र्तितेजाः। देवकुलपाटकस्थः स जयति चिन्तामणिः पार्श्वः ॥ 7 ॥ ॥ इति देवकुलपाटकमण्डनचिन्तामणिपार्श्वजिनस्तोत्रम् ॥ Page #67 -------------------------------------------------------------------------- ________________ 55 अथ श्रीवरकाणकपार्श्वजिनस्तवनम् । नमतामितकामितकामघट घटनापटुनोद्यनिधायि नटम् । निजरूपसुरूपतयाऽस्तजिनं वरकाणकराणकपार्श्वजिनम् ॥ 1 ॥ भजताद्भुतभाग्यभवद्विभवं विभवं भविनां कृतभव्यभवम् । महिमर्द्धिमहोदधिमध्यजिनं वरकाणकराणकपार्श्वजिनम् ॥ 2 ॥ महताहतमन्मथभूमिभुजं भुजगावनिवल्लभलम्बभुजम् । परमारकमारनिरासजिनं वरकाणकराणकपार्श्वजिनम् ॥ 3 ॥ श्रयत श्रितसेवकदौस्थ्यहरं हरभूधरबन्धुरकीर्तिधरम् । सततत्रिपरीतसमस्तजिनं वरकाणकराणकपार्श्वजिनम् ॥ 4 ॥ स्मरत स्मरणोत्सुकसूरिंगणं गणनातिगतुङ्गगुणप्रगुणम् । नतिमात्रनिरस्तजगद्वृजिनं वरकाणकराणकपार्श्वजिनम् ॥ 5 ॥ कुरुतां नरमान्तरवैरिभरं भरतावनिजं च विभूतिमरम् । प्रणयंतमिमं जनमप्यजिनं वरकाणकराणकपार्श्वजिनम् ॥ 6 ॥ नुतनित्यनमन्नृपनागनरं नरकादिकपातकवर्णनरम् । यमुनाजलवीचिलसद्वृजिनं वरकाणकराणकपार्श्वजिनम् ॥ 7 ॥ नयवानतिमार्गमुदारतरं तरसाहतदुर्गतिदुःखदरम् । मनसा वचसा वपुषा वृजिनं वरकाणकराणकपार्श्वजिनम् ॥ 8 ॥ श्रीमेदपाटमरुमण्डलसन्धिदेश shreyHprveshvrkaannksnniveshH| इत्थं स्तुतो विजयतां वरकाणनाम श्रीपार्श्वनाथभगवानगुणरत्नधाम . ॥ इति श्रीवरकाणकपार्श्वजिनस्तवनम् ॥ Page #68 -------------------------------------------------------------------------- ________________ अर्थ द्याणामण्डनमहावीरजिनस्तवनम् । महानन्ददुग्धोदधौ वर्तमानं महामङ्गलालीविधौ वर्द्धमानम् । सुधांधोवधूधोरणीगीयमानं स्तुवे द्याणके श्रीजिनं व्र्द्ध्मान्म्॥1॥ परब्रह्मपीयूषपीयूषमानं सुकर्पूरकस्तूरिकासन्निभानम् । समुद्भूतसद्भूतभावर्द्धमानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम् । / 2 / / मदोन्मादमाद्यन्मरुल्लेलिहानं वचोव्यजितादेसविज्ञेयहानम् । पदाब्जापतद्यक्षराट्यातुधानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम् 3 महीमण्डपाखण्डलक्ष्मीवितानं समुन्मूलितक्लेशवल्लीवितानम् । नदोन्निद्रजाम्बूनदाम्भोजयानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम्4 नरैः किन्नरैर्निर्ज(रजी)रीभूयमानं कुक्र्मोर्मिध्र्म्च्छिदाकाय्मान्म्। सतां विघ्नविध्वंसने सावधानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम्5 सुदृगजन्तुजीवातुतुल्यावदानं कृतोन्मादिदुर्वादिवृन्दावदानम् । वितीर्णद्विजाद्यर्थितार्थप्रदानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम् 6 वियद्वाहिनीवारिवीध्राभिधानं स्फुरद्भाग्यसौभाग्यसंपन्निधानम् । जगजागरूकप्रभावप्रधानं स्तुवे द्याणके श्रीजिनं व्र्द्ध्मान्म्॥7॥ क्षमादक्षताक्षोदितक्ष्माभिमानं मनोनल्पसङ्कल्पकल्पोपमानम् । परिस्फूर्तिमत्कीर्तिभिर्निस्समानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम्8 इति द्याणकक्षोणिभृद्बर्द्धमानः स्तुतः sdgunnshrennibhirvrddhmaanH| जिनो जीवितस्वामिनामादधानश्चिरं नन्दतानन्दयन्तं ददानः9 ॥ इति श्रीधाणामण्डनमहावीरस्तवनम् ॥ __ पं. उदयविजयगणिनाऽलेखि संखेडानगरे इति मङ्गलम् । Page #69 -------------------------------------------------------------------------- ________________ 67 vande मुदा श्रीगुरुपादपमम् । अथ श्रीपार्श्वनाथजिनस्तवनम् । सिद्धं हृदयनिरुद्धं बुद्धं ध्यानैर्लताभिरिव वृक्षम् । अतिशयमहिमाकक्षं वन्दे वामेयसुरवृक्षम् ॥ 1 ॥ जिनमिह नवसमवक्षं भवप्रतियक्षं च सर्वगुणलक्षम् । केवलरमाकटाक्षं कुरु पक्षे दक्ष ! भवसमरे ॥ 2 ॥ संमतिसंयतिसन्ततिसम्मतिदुर्गतिहं __ शोचनमोचन केवललोचन दर्शनदम् । अवचूरिः वामेयसुरवृक्षं श्रीपार्श्वजिनकल्पद्रुमं अहं वन्दे प्रणमामि इति सम्बन्धः । किंरूपं वामेयम् ! सिद्धं सिद्धसर्वकार्यम् । पुनः किंविशिष्टम् ? हृदयनिरुद्धं चित्ते गुम्फितम् । कैः ? बुद्धध्यानैः बुद्धा आचार्यादि परमा योगीन्द्रास्तेषां ध्यानैः । काभिरिव कम् इव ! यथा लताभिरुद्धं वृक्षं श्रीवीरज्ञानशालवृक्षं, पुनरपि राजगृहे नगरे भविष्यन् शालिवृक्षतपोत्पादरूपं अशोकवृक्षं वा जनो वन्दते । तथा बुद्धः ध्यानरुद्धं जिनमहं वन्द इत्यर्थः । पुनः किं विशिष्टम् ? अतिशयाश्चतुस्त्रिंशत् , महिमा ध्यातजनसर्वकार्यसिद्धिकर्तत्वं तेषामाकक्षोऽङ्गीकार आसमन्तात् कक्षं वनं वास्थानमित्यर्थः ॥ 1 ॥ जिनमिह0 हे दक्ष ? पण्डित ! जिनमधिकारात् पार्श्वनाथपक्षे साहाय्ये कुरु विदेहि । क्व ? भवसमरे संसारसंग्रामे किं ! नताः सर्वे यक्षा देवा यस्मै स तम् । पुनः भवप्रतिपक्षं संसारवैरिणं । पुनः किं सर्वगुणानां लक्षाणि यत्र स तम् । पुनः किं. केवललक्ष्म्याः कटाक्षबाणा यस्मिन् स तम् ॥ 2 ॥ संमति0 हे केवललोचन ! हे शोचनमोचन ! शोचनस्य मोचनं त्यागो यस्य स तम् तस्य संबो. त्वां जिनम् हृदये प्रविधाय कृत्वा बुधाः पण्डिताः निजकर्ममलं तथा प्रदहन्ति, इव यथा शुद्धरसेन्द्रं पारदं मध्ये मुक्त्वा नागमलं सीसादिमलं प्रदहन्ति कनकं कुर्वन्तीत्यर्थः । कि विशिष्टं खाम् । सम्यगू मतिर्येषां तें सम्मतयः सम्मत. Page #70 -------------------------------------------------------------------------- ________________ त्वां हृदि शुद्धरसेन्द्रमिव प्रविधाय जिनं नागमलं प्रदहन्ति बुधा निजकर्ममलम् ॥ 3 ॥ (सोपानकम् ) कल्याणाम्बुधरो महोदयकरो रोगार्तिगर्ताहरो मोहोच्छेदकरो जरामरहरो विश्वासकीर्तीश्वरः । भमानङ्गशरोऽहताहिपगरो विध्वस्तजन्मादरो ब्रह्माण्डैकदिवाकरो भवतु मे मित्रं प्रभो! ते गुन्न्ः॥4॥ (काव्यम्) सकलमुनिजनप्रमोदकं कमठदग्धहरिप्रतिबोधकम् । / निखिलभवतमोविरोचनं नम जिनं जगतीत्रयलोचनम् ॥ 5 ॥ (मागधिका) करुणाकरणादरणार्णवलोलतरङ्गतरं तरुणीरमणीशरणीकृतमन्मथमर्महरम् । यश्च ते संयतयश्च निर्ग्रन्थाः सम्मतिसंयतयश्चस्ततेषां सन्ततिः श्रेणिस्तस्याः सन्ततिः प्रणाममात्रेण दुर्गतिं हन्तीति तै स तम् । पुनः किं. दर्शनदम् सम्यक्त्वदा. तारम् ॥ 3 ॥ कल्याणांबुज0 हे प्रभो! तव गुणो जातावेकवचनम् , मे मित्रं भवतु भूयात् । kiM0 गुणः ? कल्याणेषु मङ्गलेषु अम्बुधरो मेघ इव । पुनः किं ! महोदयो मोक्षस्तं करोतीति । पुनः किं ! रोगार्तिः रोगपीडा सा एव गर्ता तां हरतीति । पुनः किं. मोहोच्छेदं मोहनीयकर्मविनाशं करोतीति । पुनः किं.? जरामरणहरः । विश्वे ब्रह्माण्डे या व्याप्ता कीर्तिस्तस्या ईश्वरः । पुनः kiM0 भनं अनङ्गस्य कामस्य शरो बाणो यस्मात् स तथा तं हतं विश्वस्तं अहिपस्य महासपैस्य गरं विषं येन स्ः। तथा विध्वस्तो जन्मादरो येन । तथा ब्रह्माण्डैकदिवाकरः सूर्य्ः॥4॥ हे जीव ! जिनं पार्श्वनाथं नमः kiM0 समस्तयोगीन्द्रस्य प्रमोदकं आनन्दोत्पादकम् । तथा कमठतापसेन दग्धस्य हरेः सर्पस्य प्रतिबोधकम् । तथा समस्तभवतमोऽज्ञानस्य विनाशने विरोचनः सूर्यः kiM0 जगतीत्रयस्य विश्वत्रयस्य लोचनमिव lo0 ॥ 5 ॥ करुणाकरणा. हे प्राणिन् ! पारगतं पार्श्वजिनं न्म्ः। Page #71 -------------------------------------------------------------------------- ________________ 59 अधरीकृत देवनदीसुतरीशुचिगीर्विभवं मदये हृदये क्षुदये तरणेर्नम पारगतम् ॥ 6 ॥ ( आलिङ्गनकम् विश्वेन्दीवरभास्वते जिनपते ! त्रैलोक्यवाचस्पते ! शुद्धाचारवते प्रबुद्धमरुते सर्वत्र शोभावते । दुःकर्माद्रिशते युगान्तमरुते निर्लेपतां कुर्वते ब्रह्मज्ञानवते नमो भगवते वामेय ! तुभ्यं यते ! ॥ 7 ॥ ( काव्यम् ) निचितदुरित तिमिरनिकरर विविलसितं सकलसुकृतसुकृतकुमुदविपिनविधुसमुदितम् । क्व हृदये, kiM0 सदये करुणायुते । कस्मिन् । सति ? उदये सति उद्गमे सति कस्य ? तरणेः सूर्यस्य प्रभाते इत्यर्थः । kiM0 जिनं, करुणाया दयायाः करणं तस्या दरणम् । स एवाऽर्णवः समुद्रस्तस्य लोलाश्चपला अतिशयेन तरङ्गाः तरङ्गतरा यत्र स तम् तथा तरुणी या रमणी स्त्री तथा शरणीकृतो यो मन्मथः कामस्तस्य मर्म हरतीति । तथा देवनदी गङ्गा, सुतरी शोभना द्रोणी, पवित्रतया विश्वतारणतया च ते द्वे अधरीकृते यया एवंविधा शुचिः पवित्रा गीस्तस्या विभवो लक्ष्मीर्यत्र ॥ 6 ॥ हे श्रीवामेय ! विश्वेन्दीवर * हे यते ! हे जिनपते ! हे त्रैलोक्यवाचस्पते त्रिभुवनगुरो ! तुभ्यं नमः । किं विशिष्टाय तुभ्यम् ? विश्वसूर्याय । पुनः kiM0 ? पवित्राचारवते । पुनः kiM0 ? प्रबुद्धदेवाय । पुनः kiM0 ? सर्वज्ञशोभावते । पुनः kiM0 कल्पान्तवायवे, क्व ? दुःकर्मपर्वतशते । किं कुर्वते तुभ्यं ? कुर्वते, काम् ? निर्लेपतां निःकर्मताम् । ब्रह्मज्ञानवते, तथा भगवते परमैश्वर्ययुक्ताय ॥ 7 ॥ निचितदुरि, हे जिन ! तव गुणरत्नसमूहगणनं अपारं शं सुखं तनुते विस्तारयति, kiM0? सन्निचितानि सञ्चितानि यानि दुःकृतानि तान्येव तिमिराण्यन्धकाराणि तेषां निकरः समूहस्तत्र रविविलसितं सूर्यकर्मेव । पुनः kiM0 ? सकलानि समस्तानि यानि सुष्ठु कृतानि सुकृतसुकृतानि पुण्यानि तान्येव कुमुदानि तेषां विपिनं वनं तत्र विधुसमुदितं चन्द्रोदय इव । पुनः kiM0 ? अरिः शत्रुः, हरिः सिंहः सर्पो वा, करी Page #72 -------------------------------------------------------------------------- ________________ 60 अरिहरिहरिकरिसमरसमदरगहनदहनगतं जिन ! तव गुणसुमणिगण नम परेशमिह तनुते ॥ 8 ॥ (संगतकं) भन्दकन्द कन्द ! नन्दपुण्यकुन्दवृन्दचन्द्र ! वन्दबलह !. दुःकृतान्त ! विःकृतान्त ! सुकृतान्त ! विप्रशांतजनन । वांतसर्वधातुजातविश्वजन्तुघातपात ! जिनयशान्तदान्त ! सिद्धिकान्त ! पूतनीलदेहकान्त ! भूवितांतसुकृतशांतिदस्त्वं 9 (नाराचकं) जिनमखिलगुणाकरावतारं दलितसमस्तमदेन्द्रियार्थवारम् । हस्ती, समरः संग्रामः एषां द्वन्द्वः तेषां समस्तो दरो भयं स एव गहनं वनं tatra dahanagatiriva vahnigatiriva tam ||8||bhNdkNd0, he भंदकन्दकन्द ! भन्दानि भद्राणि तान्येव कन्दा मूलानि तत्र कन्द इव, कं ददातीति कन्दो मेघ्ः। पुण्यान्येव कुन्दानि पुण्यकुन्दानि, तेषां वृन्दः समूहस्तत्र चन्द्र इव तस्य sa0 / तथा हे मन्दबलह ! मन्दः शनैश्चरो ग्रहविशेषस्तस्य बलं पीडां हतीति मन्दबलहः तस्य संबोधनम् । तथा हे दुःकृतान्त ! दुःकृतं पापं तस्याऽन्तोऽवसानं यस्माद् येन वा तस्य संबोधनं ! हे निःकृतान्त ! निर्गतः कृतान्तो यमो यस्मात् तस्य saM0 / हे सुकृतान्त । सु शोभनः कृतान्तः सिद्धान्तो यस्य तस्य saM0 / तथा हे विप्रशान्त जनन ! प्रशान्तानि जननानि उत्पत्तयो यस्य तस्य स्म्बो। हे वान्तसर्वधातुजातविश्वजन्तुघातपात ! सर्वधातूनां कनकादीनां जातः समूहः तथा विश्वे च ते जन्तुघातपातः, वान्तः सर्वधातुजातो विश्वजन्तुघातपातो येन तस्य saM0 / तथा हे शान्तदान्त ! तथा सिद्धिकान्त ! मुक्तिवर ! तथा हे पूतनीलदेहकान्त ! पवित्रनीलवर्णतनुकमनीय ! त्वं नंद चिरं जय । किंविशिष्टस्त्वम् ? भूनितान्तसुकृतशान्तिद भुवि मेदिन्यां नितान्तं निरन्तरं सुकृतं शांतिं च ददातीति sH॥9॥jinmkhil0, he लोकाः समस्तगुणाकरावतारं जिनं भजतं परिचरत, किं विशिष्टं जिनम् ? दलिताः समस्ता इन्द्रियार्थवारा येन स तम् ! प्रशमरसस्य तरङ्गसंयुते नेत्रे ताभ्यां तारो Page #73 -------------------------------------------------------------------------- ________________ प्रशमरसतरङ्गनेत्रतारं भजत भजत भवाब्धिमग्नलोक ! तारम् ॥ 10 ॥ (कुसुमलता) वत्री स्वर्गिषु मानवेषु च यथा चक्री च तेजस्विनां __मार्तण्डः कनकाचलो गिरिषु वा वृक्षेषु कल्पद्रुमः । गङ्गा सर्वनदीषु वा हिमरुचिस्तारासु मुख्यस्तव सद्ध्यानेषु तव स्वरूपसुलयो नेतो मया ध्याय्ते॥11॥ (काव्यं ) सदरी बदरी चमरी भ्रमरी शबरीखचरीविनरी - सुसुरीतिपुरी मधुरीकृतगीतगुणम् । अमरीकबरीचमरीकृतवीरममीरगतं शफरीलहरीनगरीमिव शीलय जीव ! जिनम् ॥ 12 ॥ (आलिङ्गनकम् ) मनोज्ञस्तम् । पुनः kiM0 ? भवसमुद्रमग्नलोकतारम् ॥ 10 ॥ हे नेतः ! श्रीवामेय ! तव खरूपसुलयस्तथा मया सद्ध्यानेषु प्रकृष्टो ध्यायते, तथा कथम् ? यथा खर्गिषु देवेषु वज्री इन्द्रः प्रकृष्टो मुख्यः, यथा मानवेषु चक्री सार्वभौमस्तथा तेजस्विनां तेजोवतां सूर्यः, यथा गिरिषु पर्वतेषु कनकाचलो मेरुः, तथा, यथा वृक्षेषु कल्पद्रुमः, तथा, यथा सर्वनदीषु गङ्गा, यथा तारासु हिमरुचिश्चंद्रः प्रकृतः तथा तव खरूपसुलयो ध्यायते ॥ 11 ॥ सदरी बदरी0, हे जीव ! जिनं श्रीपा. श्वनाथं शीलय सेवख । किं vi0 ? दरी गुहा, बदरी वृक्षविशेषः, चमरी धेनुः, भ्रमरी मधुकरी, शबरी मिल्लपत्नी, खचरी, एषां द्वन्द्वः एताभिः सह यद्धतं तत् सदरी बदरी चमरीत्यादि ! यावत् वनं रीत्या नीत्या युता या पुरी नगरी राति पुरी सदरीत्यादि, वरनं चरीति पुरीति च द्वन्द्वः, तत्र मधुरीकृता गीतगुणा यस्य सं तम् । पुनः किं ? अमर्यो देव्यः तासां कबर्यः लेशरचनाविशेषाः त एव चमर्यः कृष्णचामराणि तैः सह कृतानि मिलितानि चीराणि पट्टकूलानि तेषां समीरो वायुस्तत्र गतः प्राप्तः स तम् । एवंविधं जिनं शीलय सेवख, कं कामिव ? Page #74 -------------------------------------------------------------------------- ________________ सुरनरसुखसम्पदामगारं विपुलमतियतिरमोरुकण्ठहारम् । कमठहठकुकाष्टताकुठारं स्मर पुरुषोत्तममङ्गनाविकारम् ॥ 13 ॥ (कुसुमलता) हेमकुचकुम्भिनी विविधसुरमानिनी कुसुमवरदामिनी वदति गीतं भुवनपतिकामिनी मरुजवरवादिनी नागसीमन्तिनी वहति तालम् । चन्द्रमण्डलमुखी हंसगतिगामिनी कापि लीलावती धरति तन्ति कलितकटिमेखला श्रवणवरकुण्डला नक्रमुक्ताफला सृजति नृत्यं 14 रचितकटिकिङ्किणी खचिततनुकञ्चका तिलकमुखशोभिनी वाति तूरं हारकेयूरका स्तनितपदनूपुरा ललितसुललन्तिका काऽपि वीणां इव यथा शफरी मत्स्यी लहरीरूपां नगरी सेवते इत्यर्थः ॥ 12 ॥ सुरनरसु0, हे प्राणिन् पुरुषोत्तमं जिनं स्मर, किं ? अगारं गृहं, कासाम् ? सुरनरसुखसंपदाम् देवमनुष्यसुखश्रियाम् । विपुलमतिनिर्ग्रन्थानां रमा लक्ष्मीस्तस्याः कण्ठे उरु विशालं हारमिव । कमठतापस्तस्य हठ एव कुकाष्ठत्वं तत्र कुठार इव ! पुनः किं. ! अङ्गनायामविकारो विकाररहितस्तम् ॥ 13 ॥ कथम् ? ताण्डवं कुर्वती तद्दर्शयति, हेमकुचकुम्भिनी हेमवर्णौ यो कुचौ पयोधरौ हेमवर्णी हेमवर्णी कुचकुम्भौ यस्याः सा हेमकुचकुम्भिनी एवंविधा विविधा सुरमानिनी । तथा कुसुमवरदाम विद्यते यस्याः सा कुसुमवरदामिनी गीतं वदति गीतं गायति । तथा भुवनपतिकामिनी किंविशिष्टा ? मरुजानि मर्दलानि वरं यथा स्यात् तथा वादयतीति मरुजवरवादिनी । तथा नागसीमन्तिनी तालं वहति प्रापयति । तथा कापि सुरी धृतकटिमेखलासती, तथा काऽपि श्रवणवरकुण्डला कर्णप्रधानकुण्डला, नक्रमुक्ताफला सती तन्ति धरति । तथा काऽपि चन्द्रमुखी चन्द्रवदना हंसगतिगामिनी लीलायुता नृत्यं नर्तकं सृजति करोति ॥ 14 ॥ हे इन ! खामिन् ! मे मम तर्को विचारणाऽस्मिन् विद्यते इति, कथम् ? अहिपपद्मावती. नागेन्द्र. Page #75 -------------------------------------------------------------------------- ________________ अहिपपद्मावती ताण्डवं तन्वतीतीन ते किं मनो हरति नैव रोचते तन्न किं मोदसे तेन नो वेति तर्कोऽस्ति नीरागोऽसि........15 (गेयराग) निर्विद्यागुरुविद्वते गुणवते निर्ग्रन्थता राजते ध्येयानां महते सुखं विदधते सौभाग्यतः स्फूर्जते । शुक्लध्यानवते शमं च वहते योगस्य निद्रावते निद्रायां स्फुरते च योगिमनसो मे ते नमोर्हन् सते ॥ 16 ॥ (काव्यं) पद्मावती ते तव मनो हृदयं न प्रापयति, किं कुर्वती पद्मावती ? इति यत्ताण्डवं नाटकं करोति तत्ताण्डवं वा किं न रोचते तेन हेतुना किं न मोदसे इति मे मम विचारणा विद्यते इति सम्बन्धः । इति तथा काऽपि रचितकटिकिङ्किणी, खचिततनुकञ्चका, तिलकमुखशोभिनी तूरं वाति। तथा काऽपि हारकेयूरभूषणा, स्तनितचरणनूपुरा सशब्दपदनूपुरा सती वीणां वातीति गम्यम् । इति अमुना प्रकारेण ताण्डवं कुर्वती पद्मावती ते तव मनः किं न हरति ? किं वा तन्न रोचते ? तेन त्वं न मोदसे इति तर्को विचारणाऽस्ति, आ ! ज्ञातम् ! स्मृतं, आ ईषत् स्मरणे, त्वं नीरागोऽसि तेन मोदादिकं न ॥ इति घटितयुग्मम् ॥ 15 ॥ निर्विद्यागुरुविद्व्ते.| हे अर्हन् ? मम मते तुभ्यं नमोऽस्तु । किंवि. शिष्टाय तुभ्यम् ? निर्विद्यागुरुविद्वते गुरुं विना विद्वते पण्डिताय । पुनः किं ? गुणवते सर्वगुणयुताय । पुनः किं.? निप्रेन्यतया राजते विराजमानाय । पुनः किं ? ध्येयानां मध्ये ध्येयाहीणां पदार्थानां मध्ये महते श्रेष्ठाय । किं कुर्वते तुभ्यम् ? विदधते कुर्वते । किम् ? सुखम् । पुनः kiM0 ? योगस्य निद्रावते योगमध्ये निद्रावते । लयं प्राप्ताय । पुनः किं ? स्फूर्जते शोभमानाय । कुतः ? केन? सौभाग्यतः सर्वजनवल्लभत्वेन । किं.? शुक्लध्यानवते निर्मलध्यानवते । च पुनः किं वहते? वहमानाय? किं? शमम् परमं वैराग्यं । पुनः किं.? स्फुरते स्पन्दमानाय । क ? निद्रायाम् । कस्य कोऽपि मनसः योगीन्द्रस्य । पुनः किं.? सते. Page #76 -------------------------------------------------------------------------- ________________ वासवमौलिवृन्दविनते कृतसमस्तविरते । वीतसमस्तदोषकुगते जिन विशदयते । धौतशरीर कुन्दसुरभे वरकलभगते चेतसि मे हि मम रमते तव सुगुणततेः ॥ 17 ॥ (खिजितम्) सिद्धबुद्ध रुद्धरागरोष पापपोषमानदोषजनन ... भावयुद्धसुप्रसिद्धदुर्निवारवीरमार विजय । सर्वऋद्धिसिद्धिबुद्धिवृद्धिशुद्धलब्धिदानवचन सन्निरुद्धमोहमल्लवीतराग देहि मे हिते स्वरूपकलनमीशहे (नाराचकम् ) बहुलमधुमासके वरचतुर्थीदिने प्राणतस्वर्गतश्चयववनभद्रो .:- योश्च तेनाधिपस्त्रीसुवामाङ्गजः shivpuriitilksmbhujgcihnH| सज्जनाय ! ॥ 16 ॥ वासवमालिवृन्द0, हे जिन ! हे वासवमौलिवृन्दविनत ! इन्द्रोत्तमाङ्गमुकुटसमूहविनत ! हे कृतसमस्तविरते, तथा हे वीतसमस्तदोषकुगते तथा हे शदयते! पवित्रमुने । तथा हे धौतमिव शरीरं यस्य तस्य saM0 / अस्नातोऽपि स्नात इवाङ्ग । हे कुन्दकुसुममिव सुरभे सुगन्ध ! तथा हे कलभगते हे गजगते! ते तव सुगुणततेः श्रेणेर्मम हि निश्चितं मे मम चेतसि रमते विलसति ॥ 17 ॥ हे ईश! खामिन् ! हे रुद्धरागरोषपापपोषमानदोषजनन ! रागादीनां द्वन्द्वसमासः । रुद्धा रागादयो येन तस्य सम्बोधनम् ! युद्धं द्विधा द्रव्यभावभेदतस्तत्र भावयुद्धेऽन्तरङ्गयुद्धे सुप्रसिद्धदुर्निवारवीरमारस्य विजयो यस्मात् तस्य सम्बोधनम् । तथा हे सर्व0, ऋद्धिसिद्धिबुद्धिवृद्धिशुद्धलब्धिदानवचन ! सर्वरुद्ध्यादितः सर्वशुद्धलब्धियावत् द्वन्द्वसमासः । तासां दानं यस्मिन् एवंविधं वचनं यस्य तस्य सम्बोधनम् । तथा हे सन्निरुद्धमोहमल्ल ! हे वीतराग ! मे मम हि निश्चितं ते तव खरूपकलनं तव स्वरूपज्ञातृत्वं देहि प्रयच्छ ॥ 18 ॥ बहुलमधुमासके0, स श्रीपार्श्वजिनो वो युष्माकं मुदे आनन्दाय अस्तु भवतु । स कः ? यो बहुलमधुमासके चैत्रकृष्णपक्षे वरचतुस्त्रिंशदिने प्राणतखर्गतश्च्युत्वा च्यवनभद्रो जातः च्यवनकल्या । Page #77 -------------------------------------------------------------------------- ________________ 65 पौषमासे जिनो बहुलदशमीदिने जननकल्याणको मरकताभो वरविशाखाभतुलराशिनवकरतनुस्त्रिंशदब्दो गृहेऽभुक्तराज्यः 19 पौषमासे ब्रती बहुलतैकादशी त्रिशतनरवरयुतोऽष्टमतपस्वी कोपकटधनगृहे परमान्नकृतपारणः छद्मताशीतित्रिदिने विहारी। सुपिकमधुमासके सितचतुर्थीदिने धातकीद्रुमतले षष्ठतपसा सर्ववेदीजिनो विश्वमङ्गलकरो वेदबीजं ददौ dshgnnibhyH॥20|| पार्श्वपद्मावतीसेविताशासनः सहस्रषोडशमुनिव्रातबोधी साष्टत्रिंशत्सहस्रार्यिकानायकः sptdshkaabdpryaaydhaarii| श्रावणाष्टमदिने वर्षशतजीवितो पोषितो मासि सम्मेतशैले वरस्त्रयस्त्रिंशदनगारसमसिद्धिगोभुवनहरिचन्दनो वो मुदेऽस्तु 21 (घटितगद्यविशेषकम् ) णकः । तथा यः अश्वसेनराजपत्नीवामाङ्गजो नन्दनो जातः । तथा यः भुजगचिह्नो भुजगलाञ्छनो जातः । तथा यः शिवपुरी वाणारसी तस्याः तिलकसमो जात्ः। तथा यो जिनः पौषमासे बहुलदशमीदिने कृष्णदशम्यां जन्मकल्याणको जातः । तथा मरकतरत्नकान्तिः । विशाखानक्षत्रजननस्तुलाराशिर्नवहस्ततनुत्रिंशदब्दो गृही त्रिंशद्वर्षगृही अभुक्तराज्यः । तथा पोषमासे बहुलतया एकादशी कृष्णैकादश्यामित्यर्थः । तत्र त्रिशतराजवरयुतः शतत्रयनृपयुतोऽष्टमस्तपस्वी सन् व्रती चारित्री जातः । तथा कोपकटसनिवेशेधनगृहिगृहे परमान्नकृतपारणको जातः । व्यशीतित्रिदिनछद्मस्थविहारी, सुपिकमधुमासके सुकोकिले चैत्रमासे कृष्णचतुर्थीदिने धातकी द्रुमतले षष्ठतपसा केवली जातः । विश्वमङ्गलकरस्त्रिभुवनकल्याणकरो जिनोऽर्हन् यो वेदबीजं त्रिपदीरूपं दशगणिभ्यो ददौ दत्तवान् । च पुनः पार्श्वः पार्श्वयक्षः पद्मावती देवी ताभ्यां सेवितं आसमन्तात् शासनं यस्य । षोडशसहस्रसाधुव्रातबोधक ! एतत्परिवार इत्यर्थः । च पुनः अष्टत्रिंशत्सहस्रार्यिकाधिपः एतत्साध्वीपरिवार इत्यर्थः । सप्त च ते दशकाश्च सप्तदशका स्प्त्तिव्र्स्स्च्र्न्न्प्र्याय्धारी। तथा श्रावणाऽष्टमीदिने शतवर्षसर्वजीवितः मासि उपोषितः सम्मेतशैलपर्वते सिद्धियुवतिवरो यो जातः, त्रयस्त्रिंशत्साधुभिः सह मुक्ति प्राप्त इत्यर्थः । स्तो. स. 5 Page #78 -------------------------------------------------------------------------- ________________ नमत नमत जिनपण्डितम् क्लेशनाशभुविमण्डितम् । जन्मसागरतरण्डितं त्रिगुणरत्नसुकरण्डितम् ॥ 22 ॥ (सुमहम् ) अरतिरतिविमुक्तप्रबोधाब्धिनिर्मायनिर्लोभनिःकामनिर्माननिःक्रोधनिःशोकनिर्निद्रता सकलजगति निःपापो निःसङ्गतिः कर्मनिदम्भनीरागनिर्ग्रन्थता ते सदा । त्रिभुवनागतवस्तुप्रकाशाग्रलक्ष्मीलसद्दर्पणस्त्वं विनिर्दोष निर्मोह निःप्रेमता शमजलधिनिमग्नं मनो निर्गमायावकाशं न लातीति सञ्चिन्त्य मे ते गुणाब्धि प्रभो ! ॥ 23 ॥ (दण्डक) सर्वसुरेन्द्रा विश्वनरेन्द्रास्तापनचन्द्रश्वोज्झिततन्द्रा मङ्गलबुधगुरुशुक्रशनीश्वरराहुककेतुकखेटकवृन्दा । उपवासी कृतमाससंलेखन इत्यर्थः । स भुवनहरिचन्दनो विश्वकल्पद्रुमो वो युष्माकं मुदेऽस्तु आनन्दाय भूयात् ॥ 21 ॥ नमत नमत जिनपण्डितं, हे भविकाः सततं निरन्तरं जिनपण्डितं जिनविचक्षणं पार्श्व नमत । किं ? क्लेशनाशभुवि क्लेशनाशाय भुवि पृथिव्यां मण्डितं स्थापितं जन्मसागरतरण्डितं, उपलक्ष्यते जन्ममरणमेव सागरस्तस्मिन् तरण्डमिव प्रवहणमिव जातस्तम् । त्रिगुणा ज्ञानादयस एव रत्नानि तेषां करण्डक इव जातस्तम् ॥ 22 ॥ अरतिरतिविमुक्त0, हे प्रभो, इति अमुना प्रकारेण ते तव गुणराशिं संचिन्त्य सञ्चिन्त्य स्मृत्वा स्मृत्वा शमजलनिधिमग्नं सत् मे मनो हृदयं निर्गमायाऽवकाशं छिद्रं न लाति न प्राप्नोति इति, कथम् ? अरतिरतिभ्यां मुक्तस्त्वमेव प्रबोधाब्धिनिर्मायनिर्लोभनिःकामनिमाननिःक्रोधनिःशोकनिर्निद्रता च ते तवैव नाऽन्यस्य । सकलजगति सकलब्रह्माण्डे निःपापनिःसङ्गनिःकर्मनिर्दम्भनीरागनिर्वेदनीरोगनिर्ग्रन्थता च ते तवैव सदा निरन्तरं । तथा त्रिभुवनगतवस्तुप्रकाशावबोधाग्रलक्ष्मीलसद्दर्पणस्त्वमेव । तथा निर्दोषनिर्मोहनिःप्रेमता च ते तवैव इति तव गुणाब्धि सञ्चिन्त्यसञ्चिन्त्य मे मनः शमजलधिनिमग्नं सत् निर्गमायाऽवकाशं न लाति ॥ 23 ॥ सर्वसुरेन्द्रा0 हे पार्श्वजिनाधिप ! तव कीर्तनतस्तव स्तवनतः सर्वे सुरेन्द्रा वासवास्तथा विश्वनरेन्द्राः समस्तचक्रवादिभूमीश्वराः तथा तापनचन्द्राः सूर्यपुष्पदन्ताः एते सर्वेऽपि । Page #79 -------------------------------------------------------------------------- ________________ 67 सोमयमासुरवैश्रमणामरवारुणलोकपकिन्नरभूताः पार्श्वजिनाधिप ! कीर्तनतस्तव शान्तिकरा जगतां तु भवन्तु ( रत्नमाला ) अमतितिमिरपरिवर्जितं ज्ञानमास्तनसुमर्दितम् । भारतीवदनचुम्बितं स्मर जिनं त्रिजगदर्चितम् ॥ 25 ॥ ( सुमहम् ) निर्दोषध्वनिगर्जते विलसते मुक्त्या तमोभावते सम्मोहं हरतेऽर्हते विकसते ते प्रातिहार्यश्रिया । सच्चित्ते भ्रमते पयोजसरते ध्यानाम्बुदो विद्युते श्री वामेय ! नमो नमो मम विभो ! ज्ञानाम्बुधौ मज्जते 26 ( काव्य ) हरिहरिचलचित्तगुप्तिगुप्तं हरिहरिदङ्गमयूषराजमानम् । कमठहरिहरिहरिप्रियाद हरिहरिणातपवारणत्रयाप्तम् ॥27॥ kiM0 ? उज्झिततन्द्राः सावधानाः त्यक्तनिद्राः । च पुनः मङ्गलादिसर्वे खेटकवृन्दा ग्रहसमूहाः, तथा सोमादिलोकपालाः, तथा किन्नरभूताः एते सर्वेऽपि देवविशेषाः जगतां तु पुनः शान्तिकरा भवन्तु क्षेमविधायिनः स्युः ॥ 24 ॥ अमतितिमिरपरिवर्जितं, हे जन्तो प्राणिन् ! अज्ञानतिमिरमुक्तं, तथा ज्ञानलक्ष्मीस्तन सुमर्दि - तम्, लोलितं आलिङ्गितमिति यावत् । तथा भारत्याः सरस्वत्या वदने चुम्बितो भारतीवदनचुम्बितः, मुखाग्रसरस्वतीरूप इत्यर्थः । तत्र तथा त्रिजगदर्चितं जिनं त्रिभुवनपूजितं जिनं स्मर स्मृतिगोचरं कुरु ॥ 25 ॥ निर्दोषध्वनिगर्जिते 0 / हे वामेय ! हे विभो ! ते तुभ्यं मम नमोनमः, वीप्सायां द्वित्वं, kiM0 1 तुभ्यं निर्दोषध्वनिना गर्जिते धर्मसद्मनीति गम्यं । पुनः किं कुर्वते ? विलसते रममाणाय । कया ? मुक्त्या सह । पुनः kiM0 ? तमोभाखते । पुनः kiM0 ? अर्हते त्रिभुवनपूजार्हाय । पुनः विकसते, प्रफुल्लाय शोभमानाय । कया ? अष्टमहाप्रतिहार्यश्रिया । पुनः भ्रमते भ्रममाणाय सच्चित्ते सज्जनचित्ते । पुनः पयोजसरते कनककमलेषु व्रजमानाय, पुनः ध्यानाम्बुदोद्विद्युते ध्यान पयोवाहान्तरे विद्युदिव द्योतमानाय । पुनः मज्जते स्नानं कुर्वाणाय, क ? ज्ञानाम्बुधौ ज्ञानसमुद्रे ॥ 26 ॥ हरिहरिचल0, Page #80 -------------------------------------------------------------------------- ________________ हरिहरिपरिचर्ययोपयुक्तं नखहरिहारि मुदाप्रलोकलेखम् । हरिहरिभयभीतिदं च पार्श्वहरिहरिचन्दनसोदरं न्मामि॥28॥ __ (काव्ययुग्मम् ) नीतिनदीनसुमीनमहीनमहीनकिरीट मानविलीनसुगन्ध कुसुमार्चितपादकजम् । दीनदयालुमुनीनमहीनमनोहरचरितमणिं लीनमुने जिनमुपचर सुरैव सुरतरुमङ्गल ॥ 29 ॥ (चित्राक्षरा) अहं एवंविधं पार्श्व नमामि । kiM0 ? हरिर्वायुः पुनहरिर्वानरः । ताविव चलं चचित्तं तस्य गुप्तिस्तया गुप्तम् । तथा पुनः हरिः शुकः पक्षिविशेषस्तद्वद्धरिदङ्गः नीलवर्णागस्तस्य मयूखाः किरणास्तै राजमानं शोभमानं, पुनः कमठस्तापस एव हरिर्भकस्तस्मिन् हरिरिव भुजङ्ग इव तम् । हरिप्रिया लक्ष्मीस्तां ददातीति, तं हरिश्चन्द्रस्तद्वद्धरिणं धवलं आतपवारणं छत्रं तस्य त्रयं तेनाप्तं व्याप्तम् ॥ 27 ॥ हरिः रविः पुनः हरिर्वासुदेवस्तयोः परिचर्या सेवा तया उपयुक्तः तम् । अथवा हरिः सर्वः तस्य हरिरीशः नागेन्द्रस्तस्य परिचर्यया उपयुक्तस्तम् । तथा नखाः कामाकु. शास्तेषां हरयः अंशवस्तोरि मनोज्ञ यथा स्यात्तथा, मुदा प्रालोकलेखा विश्वश्रेणियस्मात् स तम् । तथा हरिः सिंहो hariya'mastayorbhayaM तस्य भीतिं ददातीति स तम् । तथा हरिरिन्द्रस्तस्य हरिचन्दनो मन्दारवृक्षस्तस्य सोदरः सदृशस्तं पार्श्व नमामि ॥ 28 ॥ नीतिनदीन0, हे लीनमुने ! हे भक्तमुने ! जिनं पार्श्वजिनं उपचर सेवख । kiM0 ? नीतयो न्यायास्तेषां नदीनः समुद्रतत्र सुमीन इव तन्मध्यस्थायी इत्यर्थः तम् । तथा अहीनो धरणेन्द्रः महीना राजानस्तेषां किरीटानि मुकुटास्तेषु मानानि पृष्टानि विलीनानि विलग्नानि सुगन्धीनि च तानि विबुधकुसुमानि तैरर्चितं पादकजं पादपद्मं यस्य स तम् । तथा दानेषु दयालवः कृपापरा ये मुनयस्तेषामिनः खामी स तम् । तथा अहीनं सम्पूर्ण मनोहरं चित्तचमस्कारि यच्चरितं चारित्रं तदेव मणी रत्नं यस्य स तम् । जिनं, कमिव उपचर ? Page #81 -------------------------------------------------------------------------- ________________ अतिमुदितसकलचन्द्रं स्तुतिमिति पार्श्व च जयजजिनचन्द्रम् । गुरुविजयदानभद्रं शान्तिकरं सर्वदा लोके ॥ 30 ॥ ॥ इति श्रीपार्श्वजिनस्तवनम् ॥ शा. कीकाई पठनार्थम् ॥ ॥ अहम् ॥ ॥ अथ नवखण्डपार्श्वजिनस्तवनम् ॥ जय प्रभो ! त्वं नवखण्डपृथ्वीप्रख्यातकीर्ते ! नवखण्डमूर्ते । भव्याब्जभानो ! 'नवखण्डसंविद् ! विश्वेश्वर ! श्रीनवखण्डपार्श्व! ॥ 1 ॥ ते तत्क्षणेनाऽनवखण्डमुच्चैर्विघ्नानशेषानवखण्डयन्ति । ये त्वां स्तुयुर्दानवखण्डनार्य ! विश्वेश्वर ! श्रीनवखण्डपार्श्व ॥ 2 ॥ सुरतरं सुर इव गिर्वाण इव कल्पवृक्षम् ॥ 29 ॥ अतिमुदितसकलचन्द्र0, हे लोकाः इति पूर्वोक्तप्रकारेण बालबुद्ध्या स्तुतं पार्श्वजिनं जपत ध्यानमध्ये पार्श्व इति पठत । kiM0 ? अतिमुदिताः सकलाः समस्ताः चन्द्रा यस्मात् तम् । जिनाः सामान्यकेवलिनस्तेषां मध्ये चन्द्र इव लोकादानीय, तम् ! मे गुरुर्महान् यो विजयः विमोहमलशत्रुविजयस्तस्य दानं वितरणं च पुनः भद्रं कल्याणं यस्मात् स तम् । तथा शान्तिकरम् । क्षेमकरं सर्वलोके ॥ 30 ॥ इति श्रीपार्श्वनाथस्तवावचूरिः समाप्ता ॥ DA. 14 / pra0 10 साध्वी हीरां पठनार्थम् ॥ अव्चूरिः। लोकप्रसिध्या पृथ्वी नवखण्डा । अवखण्ड्यते इत्यवखण्डः । न विद्यतेऽयखण्डो यस्यां साऽनवखण्डा सम्पूर्णा । संवित्=केवलज्ञानं यस्य ॥ 1 ॥ अनवं जीर्णं ततो जीर्णखण्डमवखण्डयन्तीति योगः, यथा जीर्णमनायासेनैव खण्ड्यते तथा ते विघ्नान् सर्वान् खण्डयन्ति, अत्राऽनवखण्ड खण्डयन्तीति कृला पश्चादवोपसर्गेण योगः, प्रथममेवाऽवोपसर्गयोगे त्वनवखण्डमित्यत्र णम्प्रत्ययस्याऽसम्भवः । व्याप्याञ्चेवादिति सूत्रे तस्यैवेति नियमात् , यद्वाऽवशब्दश्चादिपठितो भर्त्सनार्थे क्रियाविशेषणत्वेन योज्यः, भर्त्सनपूर्व विघ्नान् खण्डयन्तीति भावः । अथवाऽवतीत्यचि अवः ततो जिनसम्बोधनं हे अव ! रक्षक! / दानवखण्डना इन्द्राः ॥ 2 ॥ Page #82 -------------------------------------------------------------------------- ________________ माधुर्यधुर्या नवखण्डजैत्री गीस्तेऽधकार्शानवखण्डवारि । भात्युद्यदादीनवखण्डमाना विश्वेश्वर ! श्रीनवखण्डपार्श्व ! ॥ 3 ॥ नवप्रमुक्ताऽऽनवखण्डलौधैर्भक्त्या कृतोच्चैर्नवखण्डगद्भिः । श्रितान् भवार्तानव खण्डमा विश्वेश्वर ! श्रीनवखण्डपार्श्व ! ॥ 4 ॥ आम्नाति नो मानवखण्डनादौ दर्पण येऽन्यानवखण्डयन्ते । गिराऽपि तैस्तेऽनवखण्डनीया विश्वेश्वर ! श्रीनखण्डपार्श्व ! ॥ 5 ॥ वितन्वते ते नवखण्डतिं ये स्वभक्तितोऽहनवखण्डमाशु । ते नित्यनिम्नानवखण्डभन्ते विश्वेश्वर ! श्रीनवखण्डपार्श्व ! ॥ 6 ॥ व्याधीस्तथाधीनवखण्डसे तत् त्वमेव विश्वे न्व्ख्न्न्द्धीन्ः। मनीषिणां मानवखण्डना) विश्वेश्वर ! श्रीनवखण्डपार्श्व ! ॥ 7 ॥ इति स्तुतः श्रीनवखण्डनामभृत् प्रसिद्धघोघापुरभूविभूषणः । पार्श्वप्रभुः श्रीगुरुसोमसुन्दरस्फुरद्यशाः शाश्वतसंपदेऽस्तु ॥ 8 ॥ ॥ इति श्रीनवखण्डश्रीपार्श्वनाथस्तवनम् ॥ यतएव माधुर्यधुर्याऽत एवाऽभिन्व्म्धुधूलिजैत्री। अघान्येव कार्शानवानि कृशानुसम्बन्धीनि यानि खण्डानि ज्वाला इत्यर्थस्तत्र नीरसदृशा । आदीनवान् दोषान खण्डमानाघ्नन्ती शीलार्थे शानस्तेन मलयपवमान इतिवत्समाससिद्धिः श्रितादिभिरिति सूत्रेण ॥ 3 ॥ आनवखण्डलस्य नवप्रमुक्तत्वे आखण्डलेति स्यात् । कृत उच्चैः स्तवो यस्य खं स्वर्ग डलयोरैक्याल्लगद्भिः स्थितरित्यर्थः । उआः खण्डं पीठं श्रितान् भवार्तान् । अवेति योगः ॥ 4 ॥ मनोरिदं मानवं शास्त्रं स्मृत्यादिखण्डनग्रन्थः, नौतीति नवः स्तोता, न नवोऽनवस्तं, अन्येषामनवोऽन्यानव: त्रिजगतोऽपि स्तुत्यत्वात् ॥ ये दर्पण खं व्योम डयन्ते उत्प्लवन्ते, यद्वाऽवखण्डयन्तीति पाठस्ततो येऽन्यानवखण्डयन्ति तिरस्कुर्वन्तीत्यर्थः, अवखण्डयितुमशक्याः ॥ 5 ॥ स्वार्थे तिकप्रत्यये नक्शब्दयोगे च नवखण्डतिस्तमवखण्डं च खण्डेति वर्णत्रयहीनमेतावता नतिमित्यर्थः । निम्नानवमतुच्छं खं सुखं डलयोरैक्याल्लभन्ते ॥ 6 ॥ यदित्यध्याहार्य, मानवखण्डनार्हपदस्य नवखण्डेति वर्णचतुष्कहीनत्वे मानार्ह इति शिष्यते ततो मनीषिणां माननीय इत्यर्थसिद्धिः ॥ 7 ॥ इति shriinvkhnnddpaarshvstvaa'vcuuriH|| Page #83 -------------------------------------------------------------------------- ________________ नमोऽहङ्ग्यः । श्रीवामेयस्तवनं नवग्रहस्तवगर्भम् । पार्श्वः श्रियेऽस्तु भास्वानजस्थितेरुच्चतां परां बिभ्रत् । विश्वप्रकाशकुशलः कुतुकं त्वतुलाश्रयः सततम् ॥ 1 ॥ पार्श्वः स जयति सोमः परमोन्नतिभृद् वृषप्रयोगेण । शैवे शिरसिनिवासी चित्रं तु तमोग्रयासी ॥ 2 ॥ श्रीपार्श्व सद्वृत्तं नवार्चिषं नमत मङ्गलात्मानम् । पृथ्वानन्दनमद्भुतमवक्रमर्पितबुधमुदं च ॥ 3 ॥ वामाभूः श्यामाङ्गः सौम्यः स्तादमृतसिद्धियोगकृते । मैत्रीप्रयोगतो वः कुतुकं तु कलावदुल्लासी ॥ 4 ॥ जगति गुरुः श्रीपार्श्वः शुभदृष्ट्या दोषलक्षमपि मुष्णन् । पुष्णन् श्रियं च जीयान्न कुत्रचिच्चित्रमतिचारी ॥ 5 ॥ अव्चूरिः। भावान् दीप्रः सूर्यश्च, न जायत इत्यजः सिद्धः पक्षेऽजो मेषराशिस्तत्रस्थो हि रविरुचिः स्यात् , निस्तुल आश्रयः सिद्धिलक्षणो यस्य, सूर्यस्तुलराश्याश्रयोऽपि स्थादिति चित्रम् ॥ 1 ॥ सोमश्चन्द्रश्च, वृषः पुण्यं तत्प्रयोग उपदेशादिना, पक्षे वृषराशेः प्रकृष्टंयोगेन, मोक्षसम्बन्धिनि ईशसम्बन्धिनि च । तमोऽज्ञानं तदेव ग्रहो भूतादिस्तद्विनाशी, पक्षे तमोग्रहो राहुः ॥ 2 ॥ सच्छोभनं वृत्तं शीलं यस्य, पक्षे शोभनश्चाऽसौ वृत्तो वृत्ताकारश्च, नवमर्चिस्तेजो ज्ञानरूपं यस्य, पक्षे नवसंख्यकिरणम् । कल्याणमयात्मानं, पक्षे मङ्गलो भउम्ः। पृथ्व्या आनन्दनं, पक्षे पृथ्व्याः सुतम्, पृथ्व्याः सुतत्वं मङ्गलस्य हि बुधैर्गीयते ॥ 3 ॥ श्यामाङ्ग इति बुधनाम । पक्षे सौम्यो बुधः, मैत्रीप्रयोगेण वो मोक्षनिष्पत्तियोगाय स्तादिति सम्बन्धः, पक्षे मैश्य नुराधा तस्याः प्रयोगतो बुधोऽमृतसिद्धियोगकृत् स्यात् । पक्षे बुधस्य हि चन्द्रो रिपुः ॥ 4 ॥ गुरुगरिमास्पदं पक्षे बृहस्पतिः । अतिचार Page #84 -------------------------------------------------------------------------- ________________ गुरुपदलाभादुच्चः श्रीपार्श्वः श्रेयसेऽस्तु स्त्काव्य्ः। दोषाकरविद्वेषी न जातु यात्यस्तमिति तु नवम् ॥ 6 ॥ परसिद्धियोगमसितस्तनुतां पार्श्वः प्रयोगतो ब्रायाः। धर्म पुष्णन् धर्माश्रयेण न पुनः कचिन्नीचः ॥ 7 ॥ दुरितभिदे दोषाकरतमोरिपुग्रासलालसः पार्श्वः । कीर्त्या विधुतुदस्तान क्रूरः कौतुकं कापि ॥ 8 ॥ श्रीवामेयोऽनवमस्त्रिजगति केतुः श्रियां परमहेतुः । जयतु स्फुरत्फणर्द्धिर्नवरं नित्योदयी शुभदः ॥ 9 ॥ श्रीपार्श्वस्तवमेवं नवग्रहस्तवनगर्भमध्येतुः । श्रीसोमसुन्दरमतेरप्यशुभाः स्युर्ग्रहाः शुभदाः ॥ 10 ॥ ॥ इति श्रीवामेयस्तवनं नवग्रहस्तुतिगर्भम् ॥ श्चारित्रमालिन्यं शीघ्रगतिश्च ॥ 5 ॥ गुरुपदं सिद्धिर्मीनराशिश्च । मीनराशौ हि शुक्र उच्चः । सद्भिः स्तुत्यः पक्षे सच्चासौ शुक्रश्च । दोषाणामाकरं विद्वेष्टीति तच्छील: पक्षे दोषाकरश्चन्द्रो विद्वेषी यस्य । सिद्धौ शाश्वतोदयस्थितिकत्वात् , शुक्रस्त्वस्तं यात्येव ॥ 6 ॥ असितो नीलवर्णः शनिश्च । ब्राह्मी वाणी रोहिणी च तस्याः प्रयोगत उपदेशादेः प्रकृष्टयोगात् त्वपरसिद्धियोगं प्रकृष्टमुक्तिसंबन्धममृतसिद्धियोगं च तनुतामित्यर्थः । चारित्रधर्माश्रयेण चतुर्विधं धर्ममुपदेशादिना मुष्णन् , पक्षे धर्मभावनाश्रयणेन धर्मपोषी, शनिस्तु मेषे नीचः स्यात् ॥ 7 ॥ दोषाणामाकरभूतं यत्तमोऽज्ञानं तदेव रिपुः शत्रुस्तस्य प्रासे विनाशे लालसा श्रद्धा यस्य । पक्षे दोषाकरश्चन्द्रस्तमोरिपुः सूर्यस्तयोर्ग्रसनपरः । कीर्त्या विधुतुदश्चन्द्रस्य जेता पक्षे विधुन्तुदो राहुः ॥ 8 ॥ अनवमः श्लाघ्यः, पक्षे नवमो नवसंख्यापूरणः त्रिभुवने विभूषकत्वात् केतुर्ध्वज इव । पक्षे केतुनामा grhH। पक्षे परं केवलं श्रियामहेतुः । उभयोरपि सफणवात् । केतुस्तु कदाचिदुदयी उदितोऽप्यरिष्टकृच्च ॥ 9 ॥ पाठकस्य, पक्षे पूर्णेन्दुवत् सुन्दरा निर्मला मतिर्यस्य ॥ 10 ॥ इति श्रीपार्श्वस्तवाऽवचूरिः ॥ Page #85 -------------------------------------------------------------------------- ________________ vande वीरम् । shriipaarshvjinstvH| श्रीअर्बुदाद्रिमुकुटश्रीजीरापल्लितीर्थसुप्रथितम् । स्तौमि श्रीमत्पार्श्व जिनर्षभं श्रीशिवाङ्गभुवम् ॥ 1 ॥ तव सद्वर्ण्यसवर्ण श्रीघनरोचिष्णुरोचिरङ्गलता । कल्पलतातोऽप्यधिकं दत्ते दृष्टाऽप्यभीष्टानि । / 2 ॥ जय नाभिभूत निःसम सुसंविदां श्रीसमुद्रविजय भव । वामाङ्गज जयहेतो भवाब्धिसेतो ! दुरितकेतो! ॥ 3 ॥ बिभ्रद् वृषभासनतां निर्मलजलजाङ्कितांहिकमलश्च । भोगीन्द्रसेव्यमान: प्रभो! जय त्वं निरुपमान ॥ 4 ॥ श्रीअर्बुदाद्रिविदित श्रीजीरापल्लिपार्श्वजिनवृषभ । श्रेयःसमुद्र नेमे ! देयाः श्रीसोमसुन्दर ! स्वपदम् ॥ 5 ॥ इति ॥ अव्चूरिः। ऋषभपक्षेऽर्बुदाद्रिमुकुटश्वाऽसौ श्रीजीरापल्लितीर्थेनासन्नत्वात् सुप्रसिद्धिश्च । श्रीमत् पार्श्व समीपं यस्य । श्रीशिवानामङ्गमभ्युपायो धर्मस्तदुत्पत्तिपदम् । नेमिपदेऽप्येवं परं जिनर्षभं जिनप्रवरं । पार्श्वपक्षे-'र्बुदाद्रिर्मुकुटो यस्येदृशा जीरापल्लितीर्थेन सुप्रसिद्धम् । सुवर्णश्रीवद् घनं सान्द्रं रोचिष्णु रोचिर्यस्याः । नेमिपार्श्वपक्षे शोभनवर्णश्रीर्घनो मेघस्तद्वद्रोचिष्णु0 ॥ 2 ॥ निःसमसुसंविदां श्रीयुक्तसमुद्रविजयस्य भवो जन्म यस्मात् । वामः प्र्तिकूलोऽन्ग्ग्ज्ःस्म्र्स्त्ज्ज्य्हेतो। नेमिपक्षे निःसमसुसंविदां नाभिभूताऽऽधारभूत ! / पार्श्वपक्षे हे वामाङ्गज ! हे जयहेतो! ॥ 3 ॥ भोगिनो ये इन्द्राः। नेमिपक्षे जलजःशङ्खः ॥ 4 ॥ श्रीजीरापल्लिः पार्था यस्य । श्रेयसां समुद्रनेमिभूः । पार्श्वपक्षेऽहेऽर्बुदाद्रिणाऽऽसन्नत्वात् सुप्रसिद्ध ? शेषं सुगमम् ॥ 5 ॥ __इति तीर्थद्वये जिनत्रयस्य प्रत्येकं स्त्व्स्याऽर्थ्ः॥ ॥ (एतानि महोपाध्यायश्रीरत्नशेखरगणिविरचितानि ) ॥ 1 गीतिच्छन्दः. Page #86 -------------------------------------------------------------------------- ________________ 74 .. shriiH| श्रीपार्श्वजिनाष्टकम् । सुरदानवमर्त्यमुनीन्द्रनतं नतभव्यजनावलिदोषहरम् । हरभूधरहारियशःप्रकरं करणेभनिषूदनसिंहनिभम् ॥ 1 ॥ निभपादपपतिविभङ्गगजं गजसिंहदवानलभीतिहरम् । हरहारविधूज्वलकीर्तिकरं करुणोदधिमद्भुतरूपधरम् ॥ 2 ॥ धरणेन्द्रनिषेवितपादयुगं युगबाहुयुगं कमलाक्षयुगम् । युगपजनसौख्यविधानपरं परमाप्तपतिं जितकर्मरिपुम् ॥ 3 ॥ रिपुमित्रसमाशयमर्हतमं तमौत्करवारकचारुगिरम् । गिरिराजमहीधरधीरगुणं गुणराशिविशुद्धितसद्भुवनम् ॥ 4 ॥ वनथम्भनदुःखसुखैकमतं मतिकौशिकमण्डलसद्युमणिः । मणिकाञ्चनरूप्यलसद्धरणं रणसज्जपदं गतजन्मदरम् ॥ 5 ॥ दरभाववियोजितकर्मगणं गणनायकचित्तकजभ्रमरम् । मरकाम्बुधिपानपयोधिमुनि मुनिनायकमीप्सितकल्पतरुम् ॥ 6 ॥ तरुणार्कसमोन्नतसत्करजं रजताद्रिमनोज्ञविशुद्धकुलम् । कुलवारिधिचन्द्रमनन्तकलं कलधौतनिभं जिनपार्श्वविभुम् ॥ 7 ॥ विभुसौख्यकरं भवभीतिहरं हरहारकृतोधरणेन्द्रवरम् । वरपोतनिभं भववारिनिधौ निधिवत् सुखदं जिनपस्तवनम् ॥ 8 ॥ श्रीवामेयो जिनाधीशः शिवपद्यादिति स्तुतः । पाठकार्योत्तमाम्भोधिगुरूणां सुप्रसादतः ॥ 10 ॥ इति ॥ Page #87 -------------------------------------------------------------------------- ________________ श्रीवीरजिनस्तवनम् । महानन्दशुद्धाश्रितं देवदेवं महीनाथसिद्धार्थपुत्रं पवित्रम् । यथाकामितं दत्तवार्षिक्यदानं त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ॥ 1 ॥ चतुष्षष्टिदेवेन्द्रयोगीन्द्रवन्धं सुधाशालिसंशुद्धवाक्यं वरेण्यम् । दयासागरं शुद्धसन्मार्गयानं त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ॥ 2 ॥ अनन्तोत्तरज्ञानचारित्रलीनं जरारोगसम्मोहसन्तापहीनम् । क्षणाद्भूतनिर्मूलमायावितानं त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ॥ 3 ॥ शमस्वादपाथोधिसंसर्गसक्तं सदा कर्ममर्मप्रपञ्चप्रमुक्तम् । प्रचण्डप्रतापेन भास्वत्समानं त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ॥ 4 ॥ मनोहारिकल्याणवर्ण विशालं विदीर्णान्तरारिप्रनालिं कृपालुम् । गभीरं विशालैर्गुणैर्वर्धमानं त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ॥ 5 ॥ जगजीवसन्दोहजीवादिभूतं भवभ्रान्तिरिक्तं नमन्नाकिभूतम् । लसत्स्वर्गिनिर्वाणलक्ष्मीनिदानं त्रिकालं स्तुवे श्रीजिनं व्र्ध्मान्म्॥6॥ इत्थं भक्तिवशेन मुग्धमतिना श्रीवर्धमानः स्तुतः प्रोद्यदेहपवित्रकान्तिकलित: सश्रीकशोभायुतः । याचे नैव कलत्रपुत्रविभवं नो कामभोगश्रियं किन्त्वेकं परमोत्तमं शिवपदं श्रीबालचन्द्रार्चितम् ॥ 7 ॥ Page #88 -------------------------------------------------------------------------- ________________ श्रीसर्वज्ञाय न्म्ः। वीरस्तोत्रम् । श्रीसिद्धार्थनरेन्द्रवंशकमलाशृङ्गारहार ! प्रभो ! . श्रीमद्वीर ! भवन्तमन्तरुदितप्रीत्या विमुक्त्यै स्तुवे । निःशेषानपि नाभिनन्दनमुखांस्तीर्थङ्करान् श्रीगुरून् प्रत्येकं युगपत् क्रमाञ्च दशभिः श्लोकैरिहान्तर्गतैः ॥ 1 ॥ जिष्णोभिग्रहनम्यनर्तितभुवं धूतासङ्गाचलं नत्वा जागरितादरागमपदेऽघासङ्गभङ्गान्तके । ___अव्चूरिः। ॥shriisiddhaarthaabhidhaandhraadhipkullkssmiishRnggaarnnmuktaaklaap ! अन्तर्मनसि उदिता या प्रीतिस्तया म्न्ःस्फुरित्प्र्मोदेनेत्य्र्थ्ः। विशिष्टाष्टकर्मनिर्मथनसमुद्भूता या मुक्तिः परमपदप्राप्तिस्तस्यै । न केवलं त्वामेव किन्तु निःशेषानपि नाभि. श्रीनामेयप्र. भृतीन् तीर्थाधिपान् । कथंभूतान् श्रीगुरून् ? आर्हन्त्यलक्ष्म्यालङ्कृतान् । निजधर्मगुरून् वा । कथं ? प्रत्येकमेकमेकं प्रति यथा श्रीनामेयमजितं चादि । तत्राद्यो जिनः तदशेषजिना विशेषणत्वेन एवमजितादिषु युगपत् सर्वानपि निजनिजाऽभिधानकीर्तनपुरःसरं, क्रमाच्च न व्यतिक्रमेण । कैः ? दशभिः श्लोकैः, इहाऽस्मिन् वीरस्तवेऽन्तर्गतैः कविनाऽन्तर्भावितैः ॥ 1 ॥ हे नाथ ! त्वां नत्त्वा स्तुत महः सन् सारश्रमः सफलस्तुतिप्रयासः स्यां भवेयमिति समासार्थः । ससुरासुरजगत्रयप्राप्तपताक ! सुरेन्द्रविनिर्मितप्रशंसासहिष्णुसुरस्पर्शकुलिशकठिनमुष्टिप्रहारेण वामनीकरणादपरिमितपराक्रमत्वाच्चेति ॥ अभि0 भक्तिभरेण नम्य, मेरुचालनात् । धूतः कम्पितो द्युसङ्गचलः स्वर्गलोकसङ्गाचलः प्रक्रमान्मेरुपैन । नत्वा प्रणम्य लां। हे जागर? प्रकटितोद्यम ! कुत्र ? आगमपदे, प्राग्भवाधीतश्रुताक्षर ! ध्यातै: पापासङ्गविध्वंसक । मदनमहाभटजैत्र! संसारवासे गृहभावेऽपि । अहमिति कर्तृपदं । यद्वा श्रीजा0 जिलरं महस्तेजः प्रतापो यस्य तम् । अहमस्मदर्थक्रियायोगादनुक्तमपि लभ्यते । हे नाथ ! गुरु0 प्रमोदमेदुरया पूर्वं नत्वा पश्चात् स्तुतमहः Page #89 -------------------------------------------------------------------------- ________________ श्रीजातप्रतिमल्ल ! जित्वरमहं संसारवासे ध्रुवं __नाथ! त्वां गुरुरङ्गतः स्तुतमहः सारश्रमः स्यामलम् ॥ 2 ॥ देवारब्धमसुप्तमन्मथमसुस्फारप्रपन्नापदं वसिंविधिमस्ततापमनसीशा संस्मरत्रुत्तपाः । सन्धाभूमिगते न पर्वतसमात्मा भूरिमायामहिं वत्रेऽन्ते कृतकुग्रह स्थितिवधः सतन्तनन्द्यक्षमाम् ॥ 3 ॥ मन्माथिस्मरसुप्तिवर्धनतमः प्राभञ्जि सुष्टदलं याता वीतभयं कतीश ! न बृहद्भावाः सुविद्य ! त्वया । श्लाघिततावकीनगुणप्रभावः सन्नहं सारश्रमः स्यामलमित्यर्थः ॥ 2 ॥ हे ईश ? त्वं न क्षमां कृतवान् , इति सम्बन्धः । सङ्गमामरकृतं जाप्रत्कामरसं अनुकूलोपसर्गकारितया शृङ्गारसारसुराङ्गनाजनिताऽभिनवरसेन । असुभिः प्राणैः स्फाराप्रपन्नापद् यत्र तं तथा । शरीरक्षेपकविधिमुपसर्गकरणव्यापारविशेष एकान्तोपशान्ते मनसि स्वकीये चेतसि । अस्मरन्नहो परमकष्टमिदमिति सुरकृतदुर्गोपसर्गविधि कर्मक्षयकारित्वेन सर्वथाऽप्यवगणयनित्यर्थः । विशेषणमाह उत्तपाः उत्कृष्टं तपो यस्य । मनसि कथंभूते ? सन्धाभूमिगतन प्रबलकर्मभिदितं (2) मया विधेयमिति प्रतिज्ञास्थानप्राप्ते नेति निषेधे । त्वं कीदृशः ? पर्वतसमात्मा आत्मशब्दस्य देहवाचकत्त्वात् पर्वतप्रतिमशरीरः । कालचक्राहतोऽपि न प्राणान्तं गतोऽपि इतिहेतोः। प्रभूतसमवसरणादिविभूतेभूमे । माशब्दो लक्ष्म्यर्थेऽप्यस्ति । इह च पदविरामत्वादनुनासिकश्च । सामसामेति । अन्ते कृतकुग्रहस्थितिवधः उपसर्गपर्यन्ते कृतो विहितः कुग्रहस्य कदाग्रहवतः सङ्गमदेवस्य स्थितिवधः प्रतिज्ञाभङ्गो येन । सन्तप्तान जन्मादिदुःखार्तान् नन्दयन्तीति । अक्षमां कोपकषायं न वने संबन्धः ॥ 3 ॥ मामुपलक्षणवादन्यमपि मनातीत्येवंशीलो मन्मथः सचाऽसौ इति स्मरश्च तस्य निद्रां वर्धयति छेदयतीति ॥ अज्ञानं दुरितं वा । प्रकर्षेण भमं अतिप्रबलं निर्भयं, अथवा पत्तनं ग्रामानुग्रामं विहारक्रम.कुर्वता । किं संख्याऽऽमं त्वया भवता न पिष्टा न निषिद्धाः किन्तु निषिद्धा एव । जागरेण सम्यक्तत्त्ववि. चारसारसंवेगरङ्गपरीषहाधिसहनसामर्थ्यरूपेण शोभनाः शिष्या यस्य तस्याऽऽमन्त्रणम् । यत एवं तत एव शकटतिलजलप्रभृतिकमचित्तमपि ज्ञानेन जानताऽपि प्रवृत्ति Page #90 -------------------------------------------------------------------------- ________________ पिष्टा जागरशोमिशिष्यसहसे हारं विधेया अरं पृथ्व्यां तत्त्वविभक्तितः किमिव न श्रीगर्जिसज्जा म्तिः॥4॥ श्रेयोबल्यवनिः समस्तसुखकद्दुःशिष्यजल्पद्रुमं यः कामक्षुरिकाश्च शीतललता भावंप्रयान्तीरदाः । सेक्ता ह्यन्तरमत्ततत्त्वविपिनं निश्रेतगर्जद्रसं भद्रं त्वं कुरु शर्मलब्धिविदित मां यन्नजस्रं स नः ॥ 5 ॥ विज्ञानर्द्धिरसप्रसुस्थमसुमद्वृन्दं सनास्तानयं मह्यां सङ्गतदानखानिरमदज्वालं स्वशंसालसम् । लब्ध्वा पङ्कमनङ्गवर्जि वचनं तेऽधः प्रयासं जग ज्ज्ञायिन् यत्स्मरतप्तिहर्म्यमगमद्धर्मज्ञशर्माञ्चितम् ॥ 6 ॥ दोषान्नाऽनुज्ञातम् । किं विशिष्टा भावाः ? सहसाऽविचार्य, इह प्रमादसादरजन्तुबहुलकालेऽकरणीयाः अरं शीघ्रं पिष्टा एव, तथो भूमौ स्म्य्क्त्त्त्व्विव्र्न्नेनाऽनित्य्तादिभाव्नात्ः। किं कथमिव ? श्रीगर्जिसज्जा लक्ष्मीपदे सज्जा निबिडा मतिर्बुद्धिर्न पिष्टा ? अपि तु पिष्टैव ॥ 4 ॥ तासां प्रादुर्भावाय भूमिः, दुःशि0 गोशालो जमालिवा वितण्डावादो यस्त्वमदाः च्छिन्नवान् । यस्त्वां कामक्षुरिका विपक्षहृदयविदारकत्वात् कामस्य क्षुरिका, अर्थात्सविकार वाचः सच्छाय सपल्लवल्लीभावं गच्छन्तीश्चादाः क्रिया सेचनशीलः । मनसि भव्यानां गम्यं । अपुष्टं यत्तत्त्ववनं, किं विशिष्टं ? निश्रं स्वपक्षमिताः प्राप्तास्तेषां गर्जन् प्रवृद्धिं गच्छन् रसः प्रमोदो यत्र तत् अद्वैतसुखप्राफ्या ख्याता या भूमिः क्षमा तां यन् गच्छन् । स त्वं नोऽस्माकं भद्रं कल्याणं कुरु ॥ 5 ॥ हे नाथ! तव वचनं लब्ध्वा असुमद्वन्दं परमपदं मोक्षमगमत् इति संक्षेपार्थः । विज्ञानं विशिष्टतत्त्वज्ञानसंपद् तस्या यो रसः प्रमोदो भगवद्वचनश्रवणात्तेन प्रकर्षेण सुस्थं सुखितमिति कर्तृविशेषणम् । त्यक्तदुर्नयं । तथा मह्यां भूमौ अवतीर्णवितरणकर इव दानखानिः । तथा मद एव दानादिसुकृतस्य ज्वालकत्वात् ज्वाला तद्रहितम् । तथा स्वकीयजात्यादिप्रशं. सायामलसं । किंकृला? लब्ध्वेति पूर्वोक्तम् । आराधकानामधःकृतप्रयासम् । जगज्ज्ञायिनिति सम्बोधनम् । कन्दर्पदर्पतापरहितम् । शर्मभिरात्यन्तिकैः Page #91 -------------------------------------------------------------------------- ________________ ववेऽहिः श्रितशान्तिरस्तदुरितः सामस्वनं स्वर्वरं सुप्ता तात्त्विकतेश सादरदमोद्दामास्यदभ्रे क्षमा । धात्र्यानन्द निशान्तलक्षणमहः कः शुद्धनादा धनं विद्यादर्पण ! तर्कयंस्तव गिरः सश्रीन सानन्दहृत् ॥ 7 ॥ सुष्ठालम्बिविभाचयक्षतमः स ब्रह्मभर्तुर्घनं गन्तुं मर्त्यनिवासभीतिविजयीहातनवाऽञ्च्योऽस्ति मे|. - धिन्वंल्लेखहरिद्रलुम्बिनिवहः सुखादमध्योऽप्यहं शीघ्रं त्वं भव भव्यकेवलवसुस्वामी tada'stAzubhaH // 8 // कान्तिकसुखैरश्चितं पूजितम् , आचितं व्याप्तम् वा ॥ 6 ॥ वत्रे ययाचे सर्पः स्वः खर्ग एव वरः प्रसादस्तम् । किं विशिष्टम् ? अहिःभगवद्वचनश्रवणात् श्रि. prpnnprshmH। अत एवाऽस्तदुरितः । मधुरतरगन्धर्वगीतादिध्वनिबन्धुरम् । अतत्त्वबुद्धिः सुप्ता सुष्वाप गतेति । वैराग्यातिशययोगात् ससम्भ्रमो यो दम इन्द्रियनोइन्द्रियनिग्रहस्तेनोद्दामा गुर्वी अस्य चण्डकौशिकस्य दधे खयमेव स्थिरीजाता । का? क्षमा । हे धात्र्या. जगज्जनाल्हादक! निशान्त. उद्भटरूपाणि महांसि तेजांसि प्रभावा यस्य तत्सम्बोधनम् । सश्रीः खर्गापवर्गसुखसम्पत्पात्रम् । न स्यादपितु स्यादेव । अत्राऽयं भावः हे नाथ! चण्ड0 अहिः स्थाय्यस्थेपि यथा तव गिरस्तर्कयन् शृण्वन् त्सककोपः क्षिप्तपापश्च खर्योग्यं पुण्यमुपार्जितवान् । तस्य च मिथ्यादृष्टिबुद्धिर्नष्टा, तथा को नामाऽन्योपि सानन्दहृत् शुद्धनादास्तव गिरो धनं तर्कयन् सश्रीः न स्यादिति भावः ॥ 7 ॥ सुष्टु अतिशयेनालम्बिनः समन्ततः प्रसरणशीला ये विभाचयाः शरीरप्रभाप्रारभारास्तैः क्षतं ध्वान्तं येन तदामन्त्रणम् । शोभमप्रपाति सुखमयमुक्तिपदम् । खामि0 घनमत्यर्थं गन्तुमीहा स्पृहा संसारवासः तस्यभीतिविविधजन्मादि तस्या विजयि जैत्र! तत्तस्मात् कारणात्, न नैव वाञ्छयोऽस्ति अभिलषणीयोऽस्ति मम लेखसुरतरुफलनिकरः । किं कुर्वन् ? धिन्वन् श्रितान् प्रीणयन् । मधुरतररसोऽपि यत एतत् तस्मात् कारणान्मे मुक्तिसुखाभिलाषिणो में लं भवान् अस्ताशुभो भव संपद्यख भव्यकेवलेन निर्मलकेवलावलोकेन वसु Page #92 -------------------------------------------------------------------------- ________________ शिल्पानल्पमनःश्रमः परिवहत्श्रीमत्तनव्यान्तरि ___ वाचं मारवातिदाहविहितव्यूहांबुवीची नदीम् । भनामित्रतमेश सर्वगतमोलावी घनध्यम्बुधिं ___ वन्दित्वाप्तलयः प्रनष्टकलहः स्यां रम्यहर्ये हिते ॥ 9 ॥ श्रीलोभद्रुमगुल्ममुद्रणभवन्तं मग्नमन्युस्मरं सोमासत्त्वगुरुं सदा हृदि ददे सारस्पृहासक्तिमान् । मो द्वल्गद्गुप्तलब्धिमहसं साम्यप्रशस्वस्तवं प्रस्तीर्णक्लमरुक्चयं भवभयं भित्वाऽगमद्योऽक्षरम् ॥ 10 ॥ खामी सूर्यः ॥ 8 ॥ हे ईश! अहं तव वाचं स्तुत्वा परमपदे आप्तलयः स्यां भवेयमिति स्म्ब्न्ध्ः। शिल्पेषु विज्ञानेषु अनल्पो मनःश्रमः चित्तव्यापारो यस्य सः अत्राऽप्रयुक्तोऽप्यहंशब्दः क्रियायोगाज्ज्ञेयः । परिवहन्ती समन्ततः प्रसरन्ती श्रीलक्ष्मीः सैव मत्ता पुष्टा तस्या तरं तत्पारवती नावम् । स्मरः स एव दवो दवानलस्तस्य योऽतिदाहस्तदुपशमनाय विहि प्राप्तपूराय अम्बुवीच्यो जललहर्यस्तत्प्रधाना नदीव नदी । प्रकृष्टा अमित्रा अमित्रतमाः शत्रवः ततो भमाः पराभूताः । अप्रतिहतज्ञानदर्शनेन सर्वविश्वव्यापक! अथवा सर्वगानि यानि तमांसि पापानि तानि लुनातीति डप्रत्यये ताम् । तथा घना धियो बुद्धयस्तासामम्बुधिमिवाऽम्बुधिम् । एवंविधां तव वाचं वन्दित्वा वदुङ् स्तुति. धातोः स्तुत्वा। प्रमेदुरानन्दसान्द्रतया एकान्तलयलीनः स्यां भवेयम् । गतमत्सरः एकान्तसुखनिबन्धनतया सर्वथा हितकारिणि सिद्धिसौधे ॥9॥shriiH सम्पत् असन्तोषः स एव द्रुमस्तस्य गुल्मा व्यापकत्वाद्विविधाऽभिलाषलक्षणा विटपास्तेषां मुद्रणा प्रवृद्धिनिवारणो भवश्वरमभवाऽवतारो यस्य तम् । तथा यच्छब्दविशेष्यं त्वामिति गम्यम् । अथवा हे श्रीलोभ0 भवन्तं ब्रुडितो लक्षणया क्षीणो क्रोधकामौ यस्य तम् । सोमा0 सा श्रीः, उमा कीर्तिः, सत्त्वं बलं, तैर्गरीयांसम् । AI चेतसि ददे निवेशयामि ध्यायामि । मत्र्ये मनुष्यलोके पर्युल्लसन् । अगुप्तं प्रगटं लब्धिमहः केवलज्ञानतेजो यस्य तम् । साम्य0 समत्वेन श्लाघनीयःस्तवो गुणवर्णनं यस्य तं त्वां ध्यायामि। यो भवान् अक्षरं मुक्तिपदं संसारभीति मित्वा प्रस्तीर्णा प्रसूताः क्लमक्लेशायाऽऽधिसमूहा रुक्चयाः यत्र तम् ॥ 10 ॥ Page #93 -------------------------------------------------------------------------- ________________ एवं नव्यनयं विनम्रजगतं त्वामुन्नतप्रातिभं __ वन्द्यं यः शतशोऽभिनौति न कृपावादान्तिमः सत्यवाक् । श्रीवासोऽस्ततमस्ततिः स विपुलश्रीकं सुसूत्रं हरि जित्वाऽमर्त्य कुलस्य नम्यमभयस्तादक्षरश्रीयुतः ॥ 11 ॥ यस्त्वां श्रीजिन सूदिनोन्मदमनश्चौरः प्रणौति श्रमं . जित्वा सोढगरिष्ठकष्टदहनं रोचिष्णुभालद्युतम् । दत्तामर्त्यपवित्रसम्मद ! पठन् कान्तं विशङ्कः स्तवं वन्द्याऽहाय भवान् जिनाः प्रददतामन्येऽपि तस्मै शिवम् 12 ॥ इति श्रीवर्धमानस्तोत्रं कर्तृनामगर्भितम् ॥ अन्यान्यमलग्नत्वेन परैरन्यथाकर्तुमशक्या नया नैगमाद्या यस्य तम् । उन्न. विनम्रकेवलालोककलितत्वात् सर्वोत्कृष्टज्ञानगुणं शतशो भक्तिभरादभिनौति स्तौति । नपुनरेकवारम् । नकृ. कृपावादाऽवगतजीवादि दयावन्तस्तेषां मध्ये न नैवाऽन्तिमः । सः स्तोता भवान्तरेऽक्षरपरमपदसुखसमृद्धिसहितः स्तात् भवतु । विशेषणमाहस श्रीवासः । विपुल0 विस्तारिवैभवम् । शोभमानं सुसूत्रं, खसामानिकत्रयस्त्रिंशदादिदेवानां व्यवस्थास्थापनं यस्य तम् । देवेन्द्रम् । निजवैभवभूना पराजित्य ॥ 11 ॥ निगृहीतदुर्मदचित्ततस्करः । सिलोपे श्रीजिनविशेषणम् । खेदं पराजित्य, सोढो. कष्टान्येव दाहकत्वाद् दहनो येन तम् । दीप्यमाना भालस्य सकलदेहस्योपलक्षणत्वाद् द्युतिः यस्य तम् । अवतीर्णो देवानां पवित्रः प्रमोदों येन तस्याऽऽमन्त्रणम् । चित्रश्लेषैरलङ्कृतम् । भवान् त्वं हे वीर ! अन्येपि परेपि जिना ददतां प्रकर्षेण "वितरन्तु । इह च "ददि दाने, डुदोंग दाने" इति धातुयोगे पञ्चम्यास्ताम् आतां च दत्ते सति "अनतोऽन्तोदात्मने" इत्यनेन लोपे एकत्व. बहुवयोर्ददतामिति सम्बन्धः ॥ इदं च काव्यं षट्चक्रबन्धेन ज्ञेयम् , अष्टदलकमलेन वा । एतदन्ताश्च कविनामसम्बद्धा द्वादशवर्णा अक्षराः अक्षरषद्कश्च 3 / 6 / अक्षरेवन्तीविताः सन्ति, ते च स्थापनाविशेषादवगन्तव्याः ॥ 12 ॥ ॥ इति श्रीवीरस्तोत्रावचूरिः समाप्ता ॥ स्तो. स. 6 Page #94 -------------------------------------------------------------------------- ________________ श्रीसद्गुरुभ्यो न्म्ः। वीरस्तोत्रम् । खस्ति श्रीपरिषेव्यमाणचरणक्षमापालचूडामणि श्रीसिद्धार्थनरेन्द्रवन्दनमहं तं नोनवीमि स्फुटम् । यः कामं प्रममर्द निर्दयहृदा विश्वं जिघांसुं जगद् रागाख्यं रिपुमङ्ग्रिहस्तयुगलीसंलग्नमप्यादरात् ॥ 1 ॥ खस्ति श्रियं रातु जिनेन्द्रचन्द्रः सन्त्यक्तमायामदमोहतन्द्रः । सिद्धार्थभूपाल कुलाम्रकीरः सदाऽस्तु वीरः समतासुधीरः ॥ 2 ॥ स्वस्ति श्रियां काममकाममूर्ते__ नाऽभिरामं बत यस्य धाम । पिपर्ति कामानि(?) कलाविलासी स त्रैशलः पेशलभागधेयः ॥ 3 ॥ स्वस्ति श्रीसुभगंभविष्णुचरणद्वन्द्वं नमामस्तमां सिद्धार्थक्षितिपालवासवसुतस्त्रानन्दसन्दोहदम् । यद्रागद्विरदो विमुच्य हृदयं भूयस्तपोज्योतिषा सन्तप्तं सुखमीप्सुरीप्सितहितश्रेणी sdaa'shishriyt॥4|| स्वस्तिश्रीभरभासुरासुरनराधीशोत्तमाङ्गस्फुर- न्मन्दारद्रुमसूनुचुम्बितपदद्वन्द्वस्य यस्येशितुः । .. पादाम्भोरुहसेवना सुमनसां दत्तो मनोवाञ्छितं कामं कामगवीव कामितरसः zazvat klaashaalinaam||5|| Page #95 -------------------------------------------------------------------------- ________________ 83 सिद्धार्थक्षितिभृत्कुलाम्बरमणिं त्रैलोक्यचूडामणि श्री वीरं नम हे मनः ! प्रसृमरश्रीकीर्ति केली गृहम् । मुक्तिस्मेरमुखोपगूहन मुखं चेदात्मसादी हसे कर्तुं ह्यौपयिकं न तत्र किमपि प्राज्ञैः परं गीयसे ॥ 6 ॥ श्रेयः श्रियां धाम यदीयनाम प्रकाममाविः कुरुते प्रकामम् । श्री त्रैशलं पेशलमूर्तिमन्तं सर्वं चतुर्विंशममुं भजेऽहम् ॥ 7 ॥ विबुधावनितानेकच्छेकप्रकामपराङ्मुखं प्रशमिजनतासम्यग्गेयं गुणोत्करराजितम् । नय मम मनः ! श्रीसिद्धार्थं सदा स्मृतिगोचरं तरणिकिरणं ध्वान्तध्वंसे यदीच्छसि संपदम् ॥ 8 ॥ कुन्देन्दुस्फटिकावदातसुषमांश्चेतोहरान् बन्धुरान् ये कामं कलकण्ठकण्ठमधुरध्वानैकताना नराः । गायन्ति त्रिदशाधिनाथनिकरानन्दप्रद ! त्वगुणां स्तेषां जन्म च जीवितं च सफलं पुंस्कोकिलानां जने 9 चेत्सङ्कल्पविकल्पकल्पनमतिस्त्वं कल्पभूमीरुह स्त्वत्सेवाकरणप्रवीणमनसस्त्वच्चश्वरीका वयम् । सर्वाशापरिपूरको जलधरस्त्वं चेद्वयं चातका स्त्वं दाता शिवशर्मणो यदि वयं तद्याचकाःस्मोऽधिकम् ॥ प्रणिनमति य एनं नाम पूर्वापराह्ने त्रिभुवनतिलकाभं वर्धमानं समानम् । Page #96 -------------------------------------------------------------------------- ________________ 84 विविधवृजिनमूलं चूर्णपेषं पिनष्टि प्रबलबलमसौ द्राङ् मोहनीयं समग्रम् ॥ 11 ॥ दुष्टव्याधिमहोदरक्षयमहामेहाङ्गभङ्गादिभी . ... रोग व कदापि सोऽङ्गिनिवहः प्रायः पराहन्यते । यस्त्वन्नाममहौषधव्रतविधिव्यापारबद्धादरश्चिन्त्या नैव यतो महौषधमणीमन्त्रादिसंपत्तयः ॥ 12 ॥ प्राघानि तैर्मोहमहाबलानि त्वच्छासनं यैरुररीकृतं प्र्भो!| स्वर्मोक्षकामानि मनांसि चैषां - यके जनास्त्वद्वरवक्रपायिनः ॥ 13 ॥ एष स्वर्गिगणः प्रकामनिपुणः संसेवते वासवं ... प्रायश्चक्रधरं नरं नतिपथं नृणां नयत्युत्करः । पातलप्रभुताश्रितं प्रणमति ह्येकोऽसुराणां गणः .. कस्कस्त्वां त्रिजगत्प्रभुं न भजते देवो नरो वाऽसुरः14 स्तुत्यं जन्म तदीयमेव निवहेर्नणां कलाशालिनां. .. वृत्तिश्चापि च वर्णनीयमहिमा प्रज्ञालयं चाननः । सम्पत्सत्स्पृहणीयभावरुचिरा चित्रा तदीयैव सा " * * यस्त्वां त्रिः प्रतिवासरं प्रणमति प्राणी त्रिधा शुद्धितः15 मत्तेभेन्द्रस्य कुम्भस्थलमिव निवहाः षटूपदानां भजन्ते सम्पूर्ण नीरपूरैः सर इव महसा सारसानाश्रयन्ते । सारङ्गाः शालान्तं वनमिव गहनं संजुषन्ते समन्तात् तद्वद्देवाधिदेवक्रमकमलमलङ्कुर्वते राजहंसाः ॥ 16 / / Page #97 -------------------------------------------------------------------------- ________________ 85 तं वन्दे जिनसार्वभौमतिलकं तीर्थङ्कराप्रेसरं . श्रीवीरं प्रणताङ्गिपद्मयुगलीवीराधिवीरेश्वरैः । यः कामं प्रणिहत्य मुक्तिवनितानिष्कामचूडामणि भुङ्क्ते तां च ददाति भक्तजनता प्रत्यद्भुतं तन्महत् ॥ 17 ॥ विविधविषयाशङ्कापङ्कप्रकाशविशोषकं - विमलकमलापारोल्लासप्रवृद्धपटीयसम् । नमत जिनपं ज्योतिःस्तोमप्रकाशितविष्टपं तरणिकरणिं श्रीसिद्धार्थक्षमापतनूरुहम् ॥ 18 ॥ अद्यप्रातीनमेतन्मरणमिति सदा संविदानोऽपि जन्तु. नों धर्म कर्ममर्मव्यतिकरवशगः कर्तुमीष्टे कदाचित् । इत्येतन्मोहजालं दलयतु सकलं सर्वकालीनमात्म 'संवेद्यं सर्वथाऽसौ जिनवरवृषभो मामकं मूलतोऽपि 19 तेषां नैव दवीयसी सुरगवी नेदीयसी स्वारमा . स्वःकुम्भादिविभूतयश्च वशगा दूरे नवा चक्रिता । मुक्तिस्त्री च मनोनुकूलचरिता कामं किमु महे __ye नित्यं जिनराजपूजनविधौ बद्धादराः स्युनराः ॥ 20 ॥ नाऽसौ चागमिकप्रमाणपुरुषव्यावर्णितं स्वःपदं ____ नो वा भूचरगोचराश्रयसुखं सत्सार्वभौमादिजम् । नैवाऽव्यात् पदसंपदादिकमपि प्रार्थ्यामहे हे प्रभो ! भूयाच्छाश्वतिकप्रमोदविधये सेवा तवाऽऽकस्मिकी 21 सिद्धार्थान्वयवार्धिवर्धनविधौ तं पार्वणेन्दूदयं : श्रीमन्तं परमेष्ठिनं प्रणयतः सत्स्तोत्रमार्गे नये । Page #98 -------------------------------------------------------------------------- ________________ 86 यस्मादाविरभूजगत्रयहिता संदर्शयन्ती स्वयं भूगोलं च खगोलमेतदुभयं ब्राझी जगच्चक्षुषाम् ॥ 22 ॥ सिद्धार्थक्षितिपालवंशविमलस्थूलैकमुक्तामणि श्रीमच्छ्रीत्रिशलामनःपरिणतानन्दप्रदानप्रभुम् । स्वामिंस्त्वत्पदसेवनव्यतिकरव्यालोलचेतस्कतः पूतात्मा जन एष निर्मलमनास्तुष्टूपति त्वां सदा ॥ 23 ॥ स्वामिस्त्वत्पदसेवकोऽस्म्यहमपि त्वेषा मतिः स्थेयसी - स्वल्पा वा महती भवस्थितिमिमां जाने निजामात्मनः । नो मां चेत् पदसेवकं परमहो क्षुत्तृव्यथा बाधते . त्वद्ध्यानार्णवलीनपीनमनसो निद्रापि कौत्स्कुतिः॥24॥ ये हिंसानृतचौर्यकार्यनिरता ये चान्ययोषाजुषः पापव्यापभृतोऽपि वीर ! भवता निस्तारितास्तेऽप्यहो । एतेषु स्विकधीः परत्र paradhIya'nne असेऽस्मादृशास्तत्ते नौचितिमञ्चति स्वपरयोर्भेदोऽकदर्यस्य यत् ॥ 25 ॥ सर्वे गुणाः श्री जिनवीरमाश्रिताः सद्राजहंसा इव मानसं सरः । शरत्सुधादीधितिकान्तकान्तयः पवित्रलावण्यपयःप्रपूरितम् ॥ 26 ॥ जातं ते फलवत्तवाननरमासंवीक्षणादीक्षगं - हस्ते शस्ततमौ त्वदीयचरणाम्भोजन्मसंपूजनात् । सा सारा रसना त्वदीयविमला भिक्षासु संपगृहात् मन्ये मे सफलं जनुश्च सकलं स्वामिस्तव ध्यान्त्ः॥27॥ Page #99 -------------------------------------------------------------------------- ________________ एवं श्रीजिनवर्धमान इति सन्नाम्ना जिनाधीश्वरः __सम्यक्संस्तुतिमार्गमेष मयका संप्रापितः सत्तमः । श्रीमच्छ्रीकुशलादिसागरमहोपाध्यायपादाम्बुजप्राप्तप्रौढमहाप्रसादनिरतः स्तात् सर्वदा श्रेयसे । / 28 ॥ ॥ इति महावीरस्तोत्रम् ॥ महोपाध्याय श्री श्री 1008 श्रीकुशलसागरगणिशिष्यपण्डितश्रीविजयसागरगणिना कृतं वीरस्तोत्रं भणसाली श्रीवीरापठनार्थ पूरग्रामे । वीरजिनस्तवनम् । विश्वश्रीद्ध ! रजश्छिदे गरिमंदत्यादर्पनाशे क्षम सद्वाचं स्तुवयाश्रवं परिहरन् क्ष्मासूर्य दुःखंक्षमम् । निस्तन्द्रं tapana~dvasuM दुरितसूदारिक्थ ! वीर ! स्थिरं ramyazrIvira~so'sakAmanikRti मद्रालयं शङ्करम् ॥ 1 ॥ (चतुर्गुनामङ्गलं चक्रम् ) टिप्पनकम् । 1 विश्वश्रीद्ध0, चतुस्त्रिंशदतिशयाऽष्टप्रातिहार्यादिरूपया विश्वश्रिया समग्रलक्ष्म्या शोभया वा इद्ध दीप्त !, हे वीर ! खां रजश्छिदे स्तुवे । 2 गरिमाण दातीति । 3 खरे वेति विकल्पयलोपत्वेनाऽत्र यलोपाऽभावात् स्तुवयाश्रवमिति सिद्धम् । जातावेकवचन मित्यासवान् परिहरनिति मद्धिशेषम्(2)स्तुत्यसम्बोधनं वा । हे मासूर्य ! प्रकाशकत्वात् । 4 दुःखानां क्षयो यस्मात् । 5 तपनो रविस्तद्वदाचरन्ति आचारार्थे विप् , तपनन्तीति तपनन्तो बसवः किरणा यस्य । 6 दुरितानां सूदो विनाशो यस्मात्-रिक्थं द्रव्यं स्थिरमप्रकम्पत्वात् । 7 रम्यश्रीषु गवितरसोऽहम् । 8 निकृतिर्माया ॥ 1 ॥ Page #100 -------------------------------------------------------------------------- ________________ तनुते यन्नतिं जम्भजिद्राजी मुदिता द्रुतम् । तं स्तुवे वीततन्द्रोजिभयं भावेन भास्वता ॥ 2 ॥ (मुशलम्) ततयास्तमृणां मुक्त्यै या नीरुंक्तनवे न्ता। तोरभाभार तापास से पाताक्षर रक्ष ताः ॥ 3 ॥ (शूलम्) ततकष्टावलोलावलीलाढ्य श्रीवैरा र्ताः॥ ताररावश्रुतौ वीर रवीद्धाभ सुरास्तव ॥ 4 ॥ (शङ्खः) तज्ज्ञासदमलेक्ष्वाकुविंशजेयुः शमिंस्तव । वरेण्यानन विश्वेश शरणं सुसुखेच्छवः ॥ 5 ॥ . (श्रीकरी) तशमीश विर्शस्त्वालमवन्दत घेनारव । वधवल्लयां वह्निवद्यो वरिव इवशी वैरः ॥ 6 ॥ (चामरम्) तरणे चिररूढामतमस्सु चरणादरः । रसिकस्तव भूयासं सेवनेऽनल्पमानसः ॥ 7 ॥ (हलम्) 1 नुतिः-स्तुतिः। 2 आजिः स्न्ग्ग्राम्ः। 3 मुक्त्यै मोक्षार्थम् । 4 नीरुक् आरोग्यवती तनुर्यस्य तस्मै । : 5 तारो भासां भानां वा भारो यस्य । 6 तापसस्यतीति । 7 स त्वं जगत्प्रसिद्धः । 8 पातेति रक्षकः । 9.हे अक्षर अचलं । 10 ताः नृणां त्तीः। 11 ततकष्टावलीनां लाकः छेदः स एव तस्य लीला त्याऽऽद्य्ः। 12 श्रिया व्र्ः। 13 रताः रतिमकुर्वन् । 14 रवेरिव इद्धा भा यस्य । 15 तज्ज्ञा विद्वांसः । 16 विशः पुरुषाः । 17 घनस्ये, चारेवो यस्य । 18 वरिवर्हिस भृशं वर्तसे । 19 वरः प्रधानो वशी कृतात्मा । 20 चिरोत्पनरोगतमस्सु तरणे । Page #101 -------------------------------------------------------------------------- ________________ तत्यजेऽत्र तकाश्चण्डपार्श्वमिन्द्रस्तुताहस । सर्वदोषैस्तत्क्षयाशां शान्ताघ ददतों विशाम् ॥ 8 ॥ __ (भल्लम्) तरीवाचरसि ज्ञानोदारनिःशेषभूस्पृशाम् । . शान्तितुष्टिकरापारभवाब्धौ विश्ववन्दित ॥ 9 ॥ (धनुः) तम्यतिक्रम्यतेऽत्यन्तमोहदुःखमयीशितः । तवेन सेवयाऽवश्यं भव्यैः स्थिरएण्शिवस्थितः ॥ 10 ॥ (द्वाभ्यां खड्गः) तमहं विनमामीततन्द्र वीर सतां मत । तपो यस्त्वं व्यधा विश्ववित्तं वीतरिपोऽतमः ॥ 11 ॥ . (शक्तिः ) तपःशमरमारामतर शं गुणसत्तम । मम गुप्ताश्रिताधीश भैरणक्लेशहृदिश ॥ 12 ॥ (छत्रम् ) 1 तेषां दोषाणां क्षयस्तस्याऽऽसां. वाञ्छां तां ददतस्तव । विशां नृणाम् । 2. तमी रात्रिः। 3 इन खामिन् ! पक्षे रात्रिपक्षे सूर्य ! 4 स्थिरमचलं यत् शिवं तत्र स्थितः ॥ 2 ॥ 5 तम् वाम् । 6 तन्द्राऽऽलस्यम् । विश्वे वित्तं प्रसिद्धम् ॥ 11 ॥ 8 तपःशमयो रमया रामतर! हेऽधीश ! शं मम dish। 9, गुप्ता रक्षिता आश्रिता येन । ... 10 मरणक्लेशं हरतीति मरणक्लेशहृत् ॥ 12 ॥ Page #102 -------------------------------------------------------------------------- ________________ तविषे लैसत्यमोहाशय चारुरुचायशः । शक्राली त्वन्नतेर्ज्ञानभासुराऽपंपरा सुभीः ॥ 13 ॥ (रथपदम्) तवीत्यवीतसाराज्ञा प्राणिनां प्रास्तभीः shubhaa। भाराशेऽशेषभावारीन् शिवदा तव रंहसा ॥ 14 ॥ (पूर्णकलशः) तत्त्वसार तरसा ना त्वयि राज्य द्धीर्सा। सओण्राद्भुतेऽमोह धीरा रज्यते वीर moda'taH ॥ 15 // (अर्धभ्रमः) तरसाऽस्तैमोहत्वेत तत्वेह प्रशमान्वित । तन्विमान्यवनीतात ततानीष्टींन्यसारत ॥ 16 ॥ (कमलम्) 1 तविषे खर्गे । 2 लसति क्रीडति । 3 अमोह आशयो यस्य । 4 चारुणी रुचायशसी यस्य ! रुचाशब्दोऽत्राबन्तः 'टापो विधिं हलन्तानां यथा वाचा निशा गिरे' त्यादि भागुरिवचनात् । 5 तव नतिस्वन्नतिस्तस्या हेतुभूतायाः। 6 अपपरोऽपगतशत्रुः । 7 सुष्ट भीः यस्याः ॥ 13 ॥ 8 तवीति हिनस्ति । 9 अवीतं अगतं सारं य्स्याः। 10 भासां भानां वा राशिरिव राशिस्तदामन्त्रणम् । 11 शिवं ददातीति शिवदा ॥ 14 ॥ 12 तत्त्वेन सार्ः। 13 तरसा वेगेन । ना पुमान् । 14 धियो रसा पृथ्वी आधार इत्यर्थः । 15 सारं बलं तेनाद्भुते। 16 हे अमोह ! मोदतः प्रमोदात् । 17 हे वीर ! वयि रज्यते ॥ 15 ॥ 18 तरसा जवेन । 19 अस्तो मोहो येन सोऽस्तमोहस्तस्य भावोऽस्तमोहत्वं तत् इत । हे क्षीणमोह ! मोहादिगुणस्थानकप्राप्तेत्यर्थः । 20 तत्त्वे ईहा यस्य । 21 तनु विस्तारय । 22 इमानि मनोरथशतप्रार्थ्यमानत्वेन प्रत्यक्षाणि । 23 हे अवन्याः पित्ः। 24 इष्टानि वाञ्छितानि ज्ञानादीनीत्यर्थः । 25 हे न्यसायां -लक्ष्म्यां रत । ॥ 16 ॥ Page #103 -------------------------------------------------------------------------- ________________ तवांही वन्दते साऽनुकम्प यः साऽय भावतः । तस्य नानागुणस्याऽन्यो नम्यो नो नोदितैनसः ॥ 17 ॥ (शरः) तत्परः सततं शिश्रीषामि त्वां दारिताहसम् । सम्पदादाऽपसंसार रसाऽसन्तमसं मत ॥ 18 ॥ (त्रिशूलम्) नमाऽनाश्रितशर्माशु नेहमन्द दयान्वित । तथा त्वत्तः सुरेश त्वं केतुबोधिधियं हितः ॥ 19 ॥ (वज्रम्) यस्तेऽष्टादशचित्रचक्रविमलं वीर ! स्तवं सश्रियं भत्तयैवं कुलमण्डनोऽति महाज्ञानातनुश्रीशुभ ! / मुक्तश्रीयुतचन्द्रशेखरगुरुप्राज्यप्रसादादमुं __ तं तातात वरैः स शान्ततम शं भासा ततः स्न्त्त्म्॥20॥ (परिधिकाव्यम्) चक्राऽयोमुखशूलशङ्खसहिते सुश्रीकरीचामरे सीरं भलंशरासने असिलता शक्त्यातपत्रे रथैः । kumbhI'rddhabhramapaGkajAni च शरस्तस्मात् त्रिशूलार्शनी चित्ररेभिरभिष्टुतः शुभधियां वीर! त्वमेधि श्रिये ॥ 21 ॥ ॥ इति श्रीवीरस्तवः ॥ 1 साऽय0 / अयेन भाग्येन विद्यते इति साय स्तस्याऽऽमन्त्रणम् । 2 नाना अनेक्प्र्काराः। 3 नोदितमेनः पापं येन ॥ 17 ॥ 4 शिश्रीयषामि श्रयितुमिच्छामि । 5 दारितं अंहोऽघं येन । 6 संपदो ददातीति । अपगतः संसार यस्य । 7 न विद्यते संतमसं यस्य ॥ 18 ॥ 8 आशु शीघ्रम् । 9 नेहे न प्रार्थये इति भावः । 10 अतत अकृत । 11 अमुं स्तोतारम् अव । 12 वरोऽनन्यसामान्यगुणमयखात् । Page #104 -------------------------------------------------------------------------- ________________ अर्थ वीरस्तवनम् । -रेअमेएन्चित्रैः स्तोष्ये जिनं वीरं चित्रकृच्चरितं मुदा । प्रतिलोमानुलोमाद्यैः खड्गाद्यैश्चार्तिचारुभिः ॥ 1 ॥ वन्देऽमन्दमं देवं यः शमाय यमाशयः । नायेनघ घना येनापाकृता ममताकृपा ॥ 2 ॥ (प्रतिलोमानुलोमपादः) दासतां तव भागारा न चेयायमतामस । / समतामययाचेन रागाभावततां सदा ॥ 3 ॥ . (अनुलोमप्रतिलोमः) वरदानवरादिन्च न्वदिरावनदारव । याज्यदेव भयान्यास सन्याया भवदेज्यया ॥ 4 ॥ (अर्धप्रतिलोमानुलोमः) श्रीद वीर विरे) त्वं दमिताक्ष गताऽशुभ । वीभाक्षमारम्भितारे रक्ष मां सदरं गइवि ॥ 5 ॥ (अर्धभ्रमः) टिप्पनकम् । 1 शान्यै वर्तते । 2 नयतीति नायः तेन नायकेन चोज्वला (1) ब्रणप्र0 ॥ 3 ॥ हे कान्तिगृह । 4 चेय उपार्जनापात्रं अयः शुभदैवं । न चेयायाऽचे. याय यथा भवति एवं दासतायाचनरागरहित ॥ 3 ॥ 5 तदादिन्वाः कल्पवृक्षायोस्तेषां......देव मुख्यत्वं yasya tasya sNbodhnN| 6 इरावन जलदध्वने । 7. याज्याः पूज्या इन्द्रादयस्तेषां देव । 8 आस चिक्षेप । 9 भवं शरीरं द्यति खण्डयतीति भवद ! / 10. iz2यया पूज्यया हेतुभूतया ॥ 4 ॥ 11 विशिष्टो रेभः स्वरो यस्य । 12 आरम्भोऽस्यास्तीति आरम्भी तस्य भाव आरम्भिता सैवा. 'रिस्तस्मान्मां रक्ष । 13 पृथिव्याम् । Page #105 -------------------------------------------------------------------------- ________________ गीरता जनता रह्ने ! धीरतास्थिरतारसा । सारतारश्रुताऽवन्ध्या सुरताजन तावकी ॥ 6 ॥ (मुरजबन्धः ) ये पश्यन्ति तवेहास्यारविन्दं भक्तिबन्धुराः । न पतन्ति भवे शस्त्रास्ते विदो भगवन्नराः ॥ 7 ॥ (गोमूत्रिका) नमासाररसामान मारिताक्स्स्क्स्स्तारिमा। . सातामयायामंतासारक्षया~ म महाऽक्षर ॥ 8 ॥ (सर्वतोभद्रः) तिर्यगूनरसुराकीर्णा भासतेननते स्भा। त्वन्माहात्म्यात् कृताश्चर्य या श्रिता तंतता श्रिया ॥ 9 ॥ (पदम्) रेगौरांगोरुंगीर्गङ्गागौरीगुरुररोगरुक् । गोरंगांगाररागारिरैरिरोरै गुरुं गिरिं ॥ 10 ॥ (यक्षरः) ' 1 अधीरतापरवादि अक्षोभ्यम् । 2 स्थिरता दृढप्रतिज्ञा तयो रसा भूः स्थानमित्यर्थः । 3 यथाऽवन्ध्या पुत्रं प्रसवति तथा वाणी श्रुतं प्रसवति । 4 निधुवनक्षेपक । 5 न मानां लक्ष्मीणां असारेण तात्पर्येण च रसोऽनुरागों यत्र विषये स. तथा संबो0 / 6 विध्वस्तरिपु यथाभवति । 7 षण्यी दाने । सातो दत्तो रोगदैर्ध्यस्य तासः क्षयो yena sa tthaa। 8 tas das ca क्षये इति...इति संबोधने । 9 मञ्चव्रतप्रधानः । 10 अक्षरो निश्चलः । यद्वा महाव्रतरूपं अक्षर श्रुतवचनंः यस्य ॥ 8 ॥ 11 ततस्य भावस्ततता विस्तीर्णत्वं तयात 12 रैः स्वर्णं तद्वद्गौरं पीतं अङ्गं यस्य तस्य संबोधनम् । 13 उरुगुवा था गीर्वाणी आगमरूपा सैव गङ्गा तस्या उत्पत्तौ गौरीगुरुर्हिमाचलः । 14 न विद्यते रोगरुग् रोगपीडा यस्य । 15 गो पृथ्वी रङ्गस्थानं यस्याऽसौ । 16...... Page #106 -------------------------------------------------------------------------- ________________ 94 लाललालोललीलालं ततता ततिता तते । ममाममामममुमाऽननानेनोननानन ॥ 11 ॥ . (एकाक्षरपादः) कैकंकिकाककंकौकःकेकाकोकककेकिकम् । कककाकुककोकैकककुः कौकककांककां ॥ 12 ॥ (एकाक्षरः) मरुभूमौ तपऋताविव चारुसरोवरम् । कुतः सुकृतहीनानां सुलभं तव शासनम् ॥ 13 ॥ युग्म्म्॥ (असंयोगाक्षरः) सारणिः पुण्यवन्याया ज्यायमौक्तिकमुक्तिक (!) ॥ कामधेनुनयविदां बोधोल्लासनसालसा ॥ 14 ॥ 1 लड विलासे लडति विलसति लालल्यते इति विग्रहेऽचि यङ्लु. ताप्रत्यये लालला क्रियासमभिहारेण विलसन्ती आले (?) लीला सरसचेष्टा यस्याः सा त्रैलोक्यव्यापित्वात् । विनाशे रोगतुल्यं मानं प्रमाणं तस्मिन अममं निस्पृहं यथा भवति अप्रमाणमित्यर्थः । उमा कीर्तिः न एननं प्राणनं. जीवितं यस्थानेनोननं पापव्यापारादननं यस्य तस्य saM0 ॥ 11 ॥ 2 ककं ककुङ् खकुङ् गतौ । काय जलार्थम् । काय जलाय ककन्ते आगच्छन्तीत्येवं. शीलाः काकाः कंकाश्च तेषां ओकः भवनं । कुकि वृकि आदाने...स्ववाणी कोकन्ते गृह्णन्ति ते केकाकोककाः अके भूताः, केकिनो मयूरास्तत् शब्दायमानमयूरं । कक लौल्ये, ककते इति ककाः, काकुवंनिविशेषः । कै शब्दे कायन्ति शब्दयन्ति क 6) खप्रेयसीं चाटुपराश्च ते काकुकाश्चेति कर्मधारये ककाका............कुर्भूमिः भाधारः, ककाकुककोकैकककुः । को ब्रह्मा तस्य ओकः आश्रयः कौका 'ओकः पद्माश्रयचौका' इति अमरकोशे, कौकाः कमलं तदेवाऽकश्चिद्रं पद्माकरखात्, यस्य स कौकोऽङ्क एवंविधस्य कस्य पानीयस्य अङ्कः उत्सङ्गो यत्र तत् कोकोङ्ककाङ्ककं । कच् प्रत्ययः ॥ 12 ॥ Page #107 -------------------------------------------------------------------------- ________________ सारं स्याद्वादमुद्रायास्त्रिपदी भवतोऽअसा । सा मे सुहृदि कान्तैकाखिलेन रहितैनेसा ॥ 15 ॥ (द्वाभ्यां ख्द्द्ग्ः|) श्रीसिद्धार्थकुलव्योमदिवाकर ! निर्न्य्ज्ञ्!| न के क्षतैकान्तवादिमतं तीर्थ तव श्रिताः ॥ 16 ॥ (मुशलम् ) का या त्वयि भव्याली धन्या धत्ते स्म चेतसा । मता तामरसा काममकासा गङ्गसागरम् ॥ 17 ॥ (त्रिशूलम्) त्रिशलाकुक्षिपाथोजराजहंस ! जगद्विभो । भोगास्तृणमिव त्यक्तास्त्वया मोक्षदिदृक्षया ॥ 18 ॥ (हलम्) सुरासुरनरास्तुभ्यं नमस्यन्ति जिनोत्त्म्!| मनःप्रसादसन्दर्भ(?) दलिताशुभवासनाः ॥ 19 ॥ (धनुः) कथं कर्तुं जनो मोहव्यपोहमहह क्षमः । / मनसा सादरं यस्त्वां न स्तौति तिमिरापहम् ॥ 20 ॥ - (शरः) बाल्ये मेरुशिरःकम्पसम्पत्प्रथितविक्रमः । मनोजाऽनोकहव्याल ! मम स्वामी भवाऽऽभवम् ॥ 21 ॥ (शक्तिः ) 1 सामस्त्येन शीघ्रं वा करणभूतेन । 2 अपापा । 3 कासुङ् शब्दकुत्सायाम् । न कुत्सनीया । 4 खय्येव रङ्गं आन्तरप्रीतिविशेषसमुद्रम् ॥ 19 ॥5.साध्क्त्मेन् करणेनः ॥ 20 ॥ 6. व्यालो. दुष्टगश्2अः ॥ 21 ॥ Page #108 -------------------------------------------------------------------------- ________________ मानितायक्रमामार रमामाकेन्दमाधव ! / . वधमार्गे ममाकास सकामा धीः प्रतानि मा ॥ 22 ॥ (अष्टदलकमलम्) वन्ययान ! धनवान ! ध्यानमौनकनद्धन ! ज्ञानस्थान ! जिन ! श्रीन ! घनमेनः खनस्व नः ॥ 23 ॥ (षोडशदलकमलम् ) जय हेमवपुःश्रीक ! ज्ग्न्मोहाफार्क्!| ... जराहिवीनसिंहाङ्क ! जन्मनीरधिनाविक ! ॥ 24 ॥ (स्तुत्यनामगर्भ बीजपूरम् ) तुभ्यं नमोऽतुलनयस्थितिकाय भीति. वन्यासु पावक ! सुरस्तुत ! वीर ! नेतः ! / . विद्यालताविपुलमण्डप ! हेमरूप ! कल्याणधीकरणदझ नतेदमौन ! ॥ 25 ॥ (हारबन्धः) भग्नाकृत्यपथो जिनेश्वरवरो भव्याब्जमित्रः क्रिया दिष्टं तत्त्वविगानदोषरहितैः सूक्तैः श्रवस्तर्पणः । जन्माचिन्यसुखप्रदः सुरचितारिष्टक्षयो वः सदा । दाता शोभना दिधीः कजदलायामेक्षणः संविदा ॥ 26 ॥ (कविनामगुप्तचक्रम् ) 1मानितः प्रमाणीकृतोलोकेभ्यो ज्ञापितो वा आर्यक्रमः साध्वाचारो येन स तस्य saM0 / 2 अकं दुःखं अस्यतीति । 3 त्वया इति समर्थात् गम्यते ॥ 22 ॥ 4 ध्यानं धर्मशुक्लं च मौनं वाक्संयमः ते एव कनद्दीप्यमानम् धनं द्रविणं यस्य saM0 / 5 हे अर्हलक्ष्मीनाथ ! 6 नाऽनुस्खारविसर्गो चित्रभङ्गाय संमतौ ॥ 23 ॥ 7.तत्वस्य याथात्म्यस्य वचनीयता मिथ्याप्ररूपणादिना तदेव दोषः । 8 कर्णप्रीतिकरः । 9 दाबक् लवने । 10 छिन्चकुवादिधीः । 11 ज्ञानेन ॥ 26 ॥ Page #109 -------------------------------------------------------------------------- ________________ श्रीमद्धामसमग्र विग्रह मया चित्रस्तवेनाऽमुना नूतस्त्वं पुरुहूतपूजित ! विभो ! सद्यः प्रसद्यैधि माम् । ख्यातज्ञातकुलावतंस ! सकलत्रैलोक्यक्कॢप्तान्तेरस्फारक्रूरतरज्वरस्मरतरत्संरब्धरक्षारतः ॥ 27 ॥ ( चामरबन्धः ) इति श्रीवीर जिनस्तवनं चित्रमयम् ॥ अथ श्रीपञ्चतीर्थिजिनस्तवनम् । शुक्रुध्यानसुधारसेन निभृतः सर्वार्थसिद्धिं सृजन् दृष्टोऽष्टापदपीठसंस्थिततनुः केशप्रणाशप्रभुः । लोलत्कुन्तलमालिकाच्छलदल श्रेणीभिरभ्यर्चितः श्रेयः कामघटः सतां घटयतु श्रीमान् युगादीश्वरः ॥ 1 ॥ विश्वाभीप्सितशस्तवस्तुविपणिर्यस्याः पदोपासना क्षीरं मोक्षसुखं मनोभवमुखा घासश्च दोषावली । वन्द्या सर्व सुपर्ववर्णगुरुभिः सा कामधेनुः सतां मूर्तिः शान्तिजिने शितुर्वितनुतां पुण्यप्रसूतिः श्रियम् ॥ 2 ॥ टिप्पनकम् । 1 जनितोऽन्तरङ्गस्फारक्रूरतरो ज्वरः सन्तापो येन स चासौ स्मरश्च तस्य तरो वलं तस्य संरब्धः संरम्भः तस्माद्रक्षा त्राणं तत्र रतः ॥ 27 ॥ ॥ इति श्रीवीरस्तवावचूरिः ॥ स्तो. स. 7 Page #110 -------------------------------------------------------------------------- ________________ 18 कल्याणस्थितिभाग विमुक्तिकमलाभालस्थलीमण्डनं वीतत्रासतया जितापरमहाबैलोक्यचिन्तामणिः । अर्तित्रातहरः सुरासुरनरश्रेणेः परं देवतं श्रीमान नेमिजिनः श्रियेऽस्तु भवतां सर्वात्मना निर्मलः3 सच्छायस्त्रिजगन्मनोरथकथाविस्तारवैहासिक तन्वन् नन्दनसम्पदो दिविषदां विश्रामभूमिः परा । प्रीणन्नर्थिजनान् फलेन महता पत्रश्रिया मण्डितो भूयाद् भूरिविभूतये भवभृतां श्रीपार्श्वकल्पद्रुमः ॥ 4 ॥ श्रीमत्युग्रकुलार्णवे समभवद् यः शुद्धवर्णैकभूः सर्वः कोऽपि निषेवते प्रतिदिनं यं चाऽखिलश्रीप्रदम् । स श्रीवीरजिनेश्वरस्त्रिजगतीनेत्रोत्सवो दक्षिणा वर्तः शङ्ख इवाद्भुतातुलसुखं पुष्णातु पुण्यात्मनाम् ॥ 5 ॥ विश्वोल्लासिमहागतान्तरतमा माहात्म्यलक्ष्मीवृतः प्रोत्सर्पद्गुणसाधवः शिवपदैश्वर्येन्दिरासंयुतः । क्षिप्ताशेषरुजः सदोदयभृतः श्रीतीर्थराजश्रियं गातां नम्रसुरासुरेश्वरनरश्चैकोऽखिलावासताम् । / 6 / / इत्थं श्रीपञ्चतीर्थी सदतिशययुता प्रातिहार्यैः परीता श्रेयःश्रीराजधानी सकलजनमनःकानने कामधेनुः । पुष्णातु स्फीतभक्त्या स्तुतिविषयपदं प्रापिता प्राणभाजां सौभाग्यारोग्यभाग्याभ्युदयजयचिदानन्दसम्पद्विलासान् इति श्रीपञ्चतीर्थीस्तवनम् । Page #111 -------------------------------------------------------------------------- ________________ षड्झापामयानि जिनपञ्चकस्तोत्राणि । श्रीणां प्रीणातु दानैः प्रथमजिनयतिर्नाभिभूर्भूर्भुवःस्वः सेवाहेवाकिनाकिप्रभुमुकुटतटस्पृष्टपादारविन्दः । भूतो भावी भवन्वाऽनणुरणुरपि वा भावराशिः समस्तो __ यज्ज्ञाने तुल्यकालं प्रतिफलति यथा स्वस्वरूपव्यवस्थम् ॥ 1 ॥ (संस्कृतम्) जेणं भारह खित्ति झत्ति ववियं सद्धम्मबीयं तया ___ एगेणावि तहा पसंतहियओ सो पुंडरीओ को। जो अट्ठावयपिट्ठिसंठियतणू पत्तो परं णिव्वुई देवाणं पढमं अपुव्ववसहं भत्तीइ वंदामि तम् ॥ 2 ॥ (प्राकृतम्) जो जो इंदरिंदवंदियपदो तेलुकचिंदामणी जं आलिंगदि रागसंगदिमदी सा मुत्तिलीलावदी । जो दा णिव्वुदिदीविआ गदमला विजापसूदी जदो सो सामी रिसहो जिणिंदवसहो दिजासुविजामुहं ॥ 3 ॥ (शौरसेनी) तावत्तत्तसुवण्णवण्णलुइले यशंझदेशे जडा पंदी लायदि इंदनीलफलिणी तापिश्यगुश्यय्युदी । लम्मा कप्पलदा यथाशुलगिलिस्कंधमि तुंगे स्तिदा शेपश्वालदु णाभिरायतणए मे व्य्य्य्ण्बा.......॥ 4 ॥ (मागधी) धारिंतो पकटं अनुक्कटजटाजूटच्छटाडंबरं तं नितो मतनं कतंतसतनं तितो भवानीहितम् । Page #112 -------------------------------------------------------------------------- ________________ 100 स व गननाथवंतितपतो तेवाहितेव सतां भव्वानं वसदद्धजो जिनपती तिज्जा पतं सासतम् ॥ 5 ॥ ( पैशाची ) सप्फूतप्फालफालप्पकटितलफसुप्फूतलोमंचलाची सोफालाचं ततेहा मुलमुललचितो तालपूचोपचालो । खोलाखोखप्पचालप्पपलहुतवहुच्छंपनोमंख संखो भोतु तेलुकपंथू कसटफलहलो मारुतेवो चिनिंतो ॥ 6 ॥ ( चूलिका पैशाचिकम् ) वाणिज्जव्यवहारपाणिगहणग्गामा गराइट्टिई धमाधम्मविचार सारु कहिओ जेणं जए साहुवि । अम्हे आण वहुतडा तसु तणी सीसल्लडे अपणे पाए आदिजिणेसरस्तु नमहुं आणंदनव्वत्तया ॥ 7 ॥ ( अपभ्रंशः ) इति श्री ऋषभदेवस्तवनम् ॥ 1 ॥ श्री शान्ति जिनस्तवनम् । श्रीमान् शान्तिजिनः पुनात्ववृजिनः सर्वान् स भव्याङ्गिनः सन्त्यक्तो परमा वितीर्य परमानंद संविद्रमाः । गौर्यस्य त्रिपदी जगत्रयवने स्वैरं चरन्तीतरां चित्रं त्रासयति स्फुरत्तरमदान् दुर्वादिसिंहानपि ॥ 1 ॥ ( संस्कृतम् ) रनं रजंगणाओ वियंडगयघडादाणसित्तंगणाओ । अक्खोहाणेगजोहा तहय हयमहा संतुरंगा तुरंगा । Page #113 -------------------------------------------------------------------------- ________________ 101 उज्झित्ता सव्वमेयं तणमिव भयवं जोऽपवजं पवजं निविण्णो संपवण्णो दिसौ सिवसुहं हेमकंती स संती 2 (प्राकृतम्) कुज्जा कुज्जावलेवुम्मदमदनरिऊ मत्तमातंगगामी ___ सामी चामीकराभजुदिरुइरतणू निव्वुदि संतिनाधो । पंदे राजंदि जस्स कमकमलवहा धम्मलच्छीण तासिं झिलंतीणं दसण्हं दसपवरसरा कुंकुमम्मीसिव्वा ॥ 3 ॥ (शौरसेनी) संयादा धलणीयलंमि शयले शंदीपणाहं तदा ओइण्णे निववीशशेणशदणे य्स्सिप्प्भाव्ब्भुदे। शंशाल्लाडविभंदि तंदिहलणे शेशंति तिस्सूकले कुजा मे दुलिदो वशंदिपसमं देवासुलेहिं स्तुदे ॥ 4 ॥ (मागधी) नेहे जस्ससरंमि कतिसलले वंतारुतेवंगना तिहीओपतिबिंबिता अचवला र्ण्ग्त्ताराजुता। रेहतिब्भमरप्पसंगसुभगं भोजावलीओ विव तं संतिं नमह पसंतहितयं कं तप्पतप्पापहं ॥ 5 ॥ (पैशाची) अनंतआनंतनमंतइंतमहंतचोकिंतनरिंदपुच्चं । तं संतिनाधं कतमोहमाचं नाधामि मुक्खस्स पधंधुपाधं ॥ 6 ॥ (चूलिकापैशाची) जसु पयनमणेणं मोहरायस्सु केरा दडवडयद्रवक्का ते विनासंति दूरा। Page #114 -------------------------------------------------------------------------- ________________ 102 हवै दुरियसंती पत्तहे नस्थिभंती स दिशतु शिवकेरी वट्टडी.संतिनाहो ॥ 7 ॥ (अपभ्रंशः) ॥ इति श्रीशान्तिनाथस्तवः ॥ shriineminijinstvH| पारावारसमानसंमृतिसमुत्ताराय नारायणः सेवासूर्यचरीकरी दृढतरी तुल्यांस यस्यादरी । देवानामपि देवता स परमब्रह्मस्वरूपः प्रभुः शब्दब्रह्मविदाऽप्यगम्यमहिमा नेमीश्वरः पातु व्ः॥ 1 ॥ (संस्कृतम्) मेरुव्वत्तममाणवुव्वणिवईप्पासायचित्तं व वा सुग्गामुव्वणरायणुव्ववणिणं गेहुव्व्वा........| उजाणुव्व सुवण्णभासुरतरो वाणीविलासो जए - जस्से सो सहए सुहं दिसौ मे सो मितित्थंकरो ॥ 2 ॥ (प्राकृतम्) जेणं बंभसदक्कदुप्पभिदिणो सव्वे सुरा णिजिदा ईसो जेण हराविदो पदिदिणं अट्ट उमाअग्ग्दो। जेणे ज्झाणहुदासणंमि मदणो सोवि क्खयं पाविदो सो नेमी सिवदायगो भवदु मे देवाहिदेवो सदा ॥ 3 ॥ (शौरसेनी) शुक्लज्झाणदवानलेण शयले कम्भिधणे जालिदे तद्रूमेण युदेव्वकय्यलयुदी राजीम्दीव्ल्हे। Page #115 -------------------------------------------------------------------------- ________________ विजानं पलमस्तशस्तविशयं नेमीशले भाविणं - दिय्या शय्यावय्यवध्यिदमहाविय्यामहं दालए ॥ 4 ॥ (मागधी) लीलाए तितसाचलस्स करती गोवद्धणो तोलितो. तेलुकं धरितं च जेण सततं तेहेकतेसे मुहम् । जेनं सो विरही हरिव्व सनुजा साहाई हिंडोलिओ तिज्जानंतबलो स मोक्खपतविं तेवो सिवानंतनो ॥ 5 ॥ (पैशाची) कालंती चलकच्चलाचलशिला पाठिंतनीलप्पफो. . नेमी यातवला व वंसतिलको so photu phttNklo| धारितुव्व पफामि शेनकसिनं लोहस्स सन्नाहयं सव्वंकेसु अनंकवीलविचए बीलावलीग्गामनी ॥ 6 ॥ (चूलिका) जगजमडणुजेवं कामौद्दामु धामुं हयगयरहसज्जं रज्जलच्छि चएप्पि । तिडुयणि विणु जेणं कोवि अन्तो न सक्को सिवसुहु मुहु नेमी देवहं देवु देउ ॥ 7 ॥ . . (अपभ्रंशः) ॥ इति श्रीने मिजिनस्तवः ॥ श्रीपार्श्वजिनस्तवः । भक्तिव्यक्तिप्रणमदमरस्वर्णकोटीरकोटी प्रेङ्खज्योतिः प्रचलचिरः कजलश्यामलद्युत् । Page #116 -------------------------------------------------------------------------- ________________ 104 श्रेयो वल्लीरुपचयमयः प्रापयंस्तापहर्ता भूयात् पार्श्वः शमितदुरितोऽम्भोदवन्मोदकर्ता ॥ 1 ॥ ( संस्कृतम् ) फणिफणमणिमाला रेहए जस्स सीसे तमतिमिरपणासे दीवपंतिव्व दिव्वा । परममहिमवासो पावराई व राई घणत महिमवासो देउ सुक्खं स पासो ॥ 2 ॥ वोलिज्जत कुलाचलाहि पयलं भोदप्पभाहिं तदा वुट्ठीहिं कमठासुरस्स भरिदब्बंभंडभांडाहिवि । जस्स ज्झाणहुदासणो पजलिदो सित्तोविही माणहे सामी पास जिणोस भोदु भगवं तेलुक्कमुक्खप्पदो ॥ 3 ॥ (शौरसेनी ) ( प्राकृतम् ) चोला अस्तातिलोला तिहुयणगशिणी शाइणी डाइणी वा यश्कालश्कातुलश्का पलपललसिका खित्तवाला अबाला । दुस्टे अन्नेवि नस्टा यणयणिभया यश्श नामप्पभावा शे मे वामेयदेवे भवदु हदलणे श्शेणिविद्धंसकाली ॥ 4 ॥ ( मागधी ) मंता तंतावि जंता गतमहिमकहा नो तहा विष्फुरंती सेवाद्देवा किनावि प्रबलभरं तित्ति तेवा न तेवा । भावाहीनप्पभावा मनिगनमपुहा जम्मि सव्वैवि जाता काले एतम्मि पासो जयति जगगुरू जागरूक पभावो ॥ 5 ॥ ( पैशाची ) Page #117 -------------------------------------------------------------------------- ________________ दुरियभरपलाई दूरओ घंघलाइ खेलभलै खलाई विग्घसंघादलाइम् । नहि जिणहियडल्लै सोगसंतावु सल्लई जसु पयनमणेणं सो सुहं पासुदेउ ॥ 6 ॥ (अपभ्रंशः) ॥ इति पार्श्वजिनस्तवः ॥ shriiviirjinstvH| विद्यानां जन्मकन्दस्त्रिभुवनभवनालोकनप्रत्यलोऽपि __ प्राप्तो दाक्षिण्यसिन्धुः पितृवचनवशात्सोत्सवं लेखशालाम् । जैनेन्द्रीं शब्दविद्या पुरत उपदिशन् स्वामिनो देवतानां शब्दब्रह्मण्यमोघं स दिशतु भगवान् कौशलं traishleyH॥1॥ (संस्कृतम्) जो जोईसरपुंगवेहि हियए निच्चंपि ज्झाइजए __ जो सव्वेसु पुराणवेयपभीग्गंथेसु गीइज्जे। जो हत्थट्ठियआमलं व सयलं लोकत्तयं जाणए ___ तं वंदे तिजयग्गुरुं जिणवरं सिद्धत्थरायंगयं ॥ 2 ॥ (प्राकृतम्) देविंदाणवि वंदणिजचलणा सबेवि सबन्नुणो - संजादा किर गोतमा अवि तया जस्सप्पसादा दुते। सो सिद्धत्थमिहाणभूवदिसुदो जोगिंदचूडामणी भव्वाणं भवदुक्खलक्खदलणो दिजा सुहं सासदं ॥ 3 ॥ (शौरसेनी) Page #118 -------------------------------------------------------------------------- ________________ दुस्टे शंगमके शुले भयकले घोलोवसग्गावलि ___ कुव्वंतेवि न लोशपोशकलुशं येणं कदं माणसं । इंदे भत्तिपले ण णेहबहुलं योगीशलग्गामणी शे वीले पलमेशले दिशतु मे नेउन्तपुन्नत्तणं ॥ 4 ॥ (मागधी) कंपंतक्खितिमंडलं खडहडप्फुटुंतबंभंडयं उच्छल्लंतमहन्नवं कडयडत्तुटुंतसेलग्गयं । पातग्गेन सुमेरुकंपनकरं बालत्तलीलाबलं वीरस्स प्पहुनो जिनान जयतु क्खोनीतले पायडं ॥ 5 ॥ - (पैशाची) इंहोवेदणरेसि जासु महया हल्लोहलेणागओ जं ज्झाई मुणिहंसओ हियडए अक्खे निरंभेविणु । साहु ब्रोप्पिणु जासु कोइ महिमा नो तीरए माणवो पाए वीरजिणेसरस्सु नमहुं सीसल्लडे अह्महे ॥ 6 ॥ (अपभ्रंशः) ॥ इति श्रीवीरजिनस्तवः ॥ एवं पञ्च जिना निरस्तवृजिनाः सद्भक्तिविभ्राजिना ___षभाषामयसंस्तवेन मयका नीतः स्तुतेर्गोचरम् । त्रैलोक्यस्पृहणीयसिद्धिरमणीशृङ्गारणप्रत्यला देयासुर्गुरुसोमसुन्दरकरप्राग्भारगौराः श्रियः ॥ 7 ॥ इति षड्नापास्तवनं ॥ लिखितं संवत् 1522 वर्षे पण्डितशिरोमणि paM0 महीकलशगणिशिष्यचारित्रसुन्दरगणिना । फागणवदि चतुर्थीदिने । लोबजग्रामे iNdrsaagrgnniptthnaarth| . शुभं भवतु श्रीश्रमणसङ्घस्य ॥ Page #119 -------------------------------------------------------------------------- ________________ 107 अर्हम् । संस्कृत - प्राकृत - शौरसेनी - भाषात्रयसमम् चतुर्विंशतिजिनस्तवनम् । अमरगिरिगरीयो मारुदेवी देहे कुवलयदलमालाको मला कुन्तलाली । सजलजलदपावन्नु सन्नीलकण्ठी धवनिवहममन्दं नन्दयन्ती जयाय ॥ 1 ॥ असमसमरलीलालालसाभावरूप च्छलपरबलहेलाभङ्गरङ्गगमीव । करिवरपरिधारी वो विमोहावहारी भवजयिविजयाभू रङ्गभूमी रमासु ॥ 2 ॥ भविविभुमभिवन्दे संभवं संभवन्तं निबिडजडिमभङ्गेऽभङ्गरङ्गेण गेयम् । अथाऽवचूरिः । सुवर्णाद्विगरिष्ठं यत् श्री ऋषभसम्बन्धि देहे तस्मिन्नर्थादसलक्षणे कुवलयदलश्रेणिश्यामा जटा । सजलजलदमालेव साक्षात् सन्त एव नीलकण्ठीधवा मयूरास्तत्समूहम्, अमन्दं यथा स्यादेवं समुल्लासयन्ती जयायाऽस्त्वित्यध्याहारः ॥ 1 ॥ असमसमरलीलायां लालसा भावो येषामीदृशा ये भावरूपाइछलपराः शत्रवो रागादयस्तत्सैन्यभङ्गाद्यो रङ्गस्तङ्गनिद्यन्निवाङ्कन्मिषात् (?) करीन्द्रधारी अन्योऽपि यः शत्रुजयैषी स्यात् करीन्द्रसङ्ग्रहं करोति । अस्त्वित्यध्याहार्यं । भवजयी यो विजयाभूः श्रीभजितः, रङ्गस्थानं सकलनीविषये यथा नर्तक्यो रङ्गभूमौ लास्यलीलां कलयन्ति तथा विश्वश्रियः श्री अजिते इत्यर्थः ॥ 2 ॥ भविनां प्राणिनां प्रकरणाद्गुणभृदादिकानां तृतीयजिनम्, निबिड डिनो भने सम्भवन्तं घटमानमित्यर्थः, अर्थादिन्द्रादिमिः अङ्क कैतवाते 1 एतद् चिह्नचिह्नित स्थलस्याऽवचूरिः प्रायत्रुटिता. , Page #120 -------------------------------------------------------------------------- ________________ 108 तरणियवरेणाबद्धसेवं विबोधो दयरयविरलाहकारभारेण किंनु ॥ 3 ॥ समसमयमिवाऽलं चञ्चलं चित्तमङ्का हरणहरिवरं वाऽचञ्चलीभावयन्तम् । उरसि विरसभावं हन्त हन्तुं तुरीयं तमरिहरमणीयं धारणीयं धरेऽहम् ॥ 4 ॥ असमसमयपारावारपारीणरीण___ च्छलचरणधुरीणच्छन्नमच्छिन्नमीडे । महिमभरनिरुद्धामङ्गलं मङ्गलाभू विभुमिदमसुबद्धं मङ्गलाकारणं तु ॥ 5 ॥ तमुदयगिरिचूलाचुम्बि भूच्छायभूरि- च्छिदुरतरणि बिम्बाभङ्गधामाभिरामम् । सहभवमिव रागं कुङ्कुमाभं वहन्तं वह विदुरसुसीमासंभवं देवदेवम् ॥ 6 ॥ अवममवहरन्तु च्छन्दसंचारिपञ्चा' - नणुसमणिफणा मे देव्देवोरुदेहे। ..................... // 4 // ......... चारित्रधुरीणा यतयस्तैः सेव्यत्वेन च्छन्नं व्याप्तम् निरन्तरम् स्तौमि, महिमभरेण निरुद्धं निषिद्धममङ्गलं जगतोऽपि येन तं तथा । मङ्गलाङ्गजजिनं श्रीसुमति मित्यर्थः । इदमसंबद्धं यो मङ्गलाभूः स मङ्गलायाः कारणं कथम् ? विरोधाभावपक्षे मङ्गलानामाकारणं निमित्त. त्वात्कारणमाकर्षणमिति भावः, मङ्गलानामाकारणं यस्मादिति बहुव्रीहिः ॥ 5 ॥ तं प्रसिद्धं उदयाचलचुम्बीत्यनेनाऽभिनवं भूच्छायस्य तमसो भूरिच्छिदुरेत्यनेनातिदीप्रं यत्तरणिबिम्बं तद्वदभङ्गं । यद्धामाऽर्थादारक्तवर्ण वपुस्तेजः नव्यरवेराताम्रधामवान् तेनाऽभिराम् । इमिदं जिनविशेषणम् । सहजमिव कुङ्कुमाङ्गरागं वहन्तं, हृदीति शेषः । श्रीपद्मप्रभम् ॥ 6 ॥ अवमं निन्धं अभिप्रायगतं मेऽवहरन्त्विति Page #121 -------------------------------------------------------------------------- ________________ 109 रणभुवि किल भङ्गे मारवीरेण दूरे सममिह परिहीणा पञ्चबाणी रयेण ॥ 7 ॥ सममिह हिमभाजिदेहदन्तोरुकूलं धय धवलकरालं सारिभावारिणेदम् । समलममलयन्तं भूविहायोऽहिगेहं हिमकरधरमंके देवदेवं नुवामि ॥ 8 ॥ नरवरकुरुरामा नामरामालिचूडा- मणिभुवमभवन्तं चित्तवासे वसन्तम् । नवमममलभासं भासमिद्धोरुभाल च्छलधवलकराभा संकरेणेव विद्धम् ॥ 9 ॥ निरवमतमनन्दासुन्दरोदारतुन्दि स्थलसलिलरुहाली केवली केवलाय । नवमरसनिलिम्पाहारसाराभिरामं नवमचरमकुण्डं किंनु भूखण्डमण्डि ॥ 10 ॥ योगः अर्थात् सुपार्श्व, समं युगपत् परित्यक्ता पञ्चफणानां पञ्चबाणीवेत्युत्प्रेक्षा ॥ 7 ॥ युगपदिव इदं चाऽमलयन्तमित्यत्र योज्यम् , हिमभासां जैत्रदेहस्य दन्तानां तथोरुकूलंधय उस्तटस्थायी यो धवलकरो लाञ्छनचन्द्रस्तस्य चात्यर्थप्रसारिकान्तिजलेन क्रमात् पृथ्व्याकाशपातालानि निर्मलयन्तमिव, अहे चन्द्रभृतं अर्थाच्चन्द्रप्रभम् ॥ 8 ॥ रामानाम्नी या स्त्रीश्रेणिचूडामणिस्तजं सुविधिमित्यर्थः, चित्तवासस्थाने वसन्तं कुर्वित्यन्वर्थः, शुक्तः कान्तिदीप्तो गुरुश्च यो भालच्छलाद् धवलकरश्चन्द्रस्तत्कान्तिसङ्गमेन व्याप्तमिव सन्तममलभासम् ॥ 9 ॥ अनिन्द्यतमाया नन्दायाः सुन्दरोदारा या तुन्दिः कुक्षिस्थलकमलेऽलिः भ्रमरः, अर्थाच्छीतलः अस्त्विति योगः, शान्तरस एव निलिम्पाहारः सुधा, नवमचरमं दशममित्यर्थः, पाताले नव सुधाकुण्डानि शीतलस्तु भूखण्डस्थं दशमं सुधाकुण्डसिव ॥ 10 ॥ Page #122 -------------------------------------------------------------------------- ________________ भवभयजयिनन्दाभूपुरोगामिदन्त__ च्छविनिवहभवाभा भूरिभद्रङ्करा मे । इह किल कलशाली भाववन्दारुदेवा सुरनरवरभाले काममुत्तंसकेलिम् ॥ 11 ॥ दुरवमपरमोहं हन्तु मोहं जयाभू रविनववसुहासी कासरेणावभासी । सहजलजलवाहालिङ्गिभागाभिरामो दयगिरिगरिमाणं हन्त धत्ते किलाऽयम् ॥ 12 ॥ स गिरिधरणिभाराधारलीलाधुरीणं किरिवरममुमके धारयन्तं निरन्तम् । परमगरिमलाभ लम्भयन्तं किमेवं विमलममलदेहं चित्तगेहं नयेऽहम् ॥ 13 ॥ विभुविमलपुरोगाभङ्गरोगावलीभि चरणकररुहालीभासमूहा जयन्ति । नमिपरसुरबाला भालभागे सरागं किल परमललामाडम्बरं धारयन्ति । / 14 ॥ चरणसरसि सारे किंनु निस्सीमधामा: मलसलिलसमूहे हेमपङ्केरुहाणि । भवभयजयी यो नन्दाभुवः शीतलजिनात् पुरोगामी श्रीश्रेयांसः । छविः शोभा ॥ 11 ॥ दुष्टो गर्दाः परम ऊहो यत्र । वसुपूज्यः, रक्तवपुः श्रिया, लक्ष्म्या महिषेण, सजलजलदालिङ्गी यो भागस्तदभिरामोदयाद्रिशोभाम् ॥ 12 ॥ वराहं, सन्ततं, साद्रिभूभारक्षमत्वात् , अङ्के उत्सङ्गे ॥ 13 ॥ श्रीअनन्तस्य यौ निबिडरोगश्रेणिभिदौ चरणौ, नख (2) नमतः । कर्ता पूर्वार्धगत एव ॥ 14 ॥ पविधरस्य व जातस्य विभोः श्रीधर्मस्याऽजासङ्गि कान्त्या पिङ्गरङ्गा पिङ्गवर्णा, vibhuva'jhe तत्र पर Page #123 -------------------------------------------------------------------------- ________________ 111 पविधरविभुवङ्गासङ्गिभापिङ्गरङ्गा कररुह्वरमाला वो विरुद्धं रुणछु ॥ 15 ॥ दिवि भुवि चिरकालं चन्द्रभिद्राहुकण्ठीरवभवभयभूयोरीणरङ्गं कुरङ्गम् । तरुणकरुणमङ्के लालयन्तं किला मुं भविवर ! भगवन्तं धेहि हे धीर ! चित्ते ॥ 16 ॥ नर ! नम परपङ्कावासहिंसा धुरीणाखिलभविभयभीरुं दूरभीपङ्कमङ्कम् । छगवरमवगाढं पालयन्तं सुगूढं सदयमनयमन्थं कुन्धुदेवं सुसेवम् ॥ 17 ॥ तमरममरदत्तामन्दमन्दारमालापरिमलरसबद्धालम्बिरोलम्बमालम् । निरवमन व हेमच्छाय कार्यं नमामो' मरगिरिमिव कण्ठे वारिवाहावगाढम् ॥ 18 ॥ बहल मिह वहन्तं कुन्दमन्दारमल्लीकुसुममसमवल्लीमञ्जुलं मल्लिदेवम् । चिरमुरसि वहाम्रो भूरिताराऽविरामा वलि विमलविहायोमण्डलं किंनु नीलम् ॥ 19 ॥ कुवलवलयकार्यं कुन्दजिद्दन्तपालीच्छविभरपरिभोगं देवमल्लीपुरोगम् । मते नवच, नखं ॥ 15 ॥ ........ ............. // 19 // श्यामकायम् . श्रेणीबद्धत्वात् पालीव पाली तत्कान्तिभरस्य समन्ताद् भोगो यस्य, मुनि ****** Page #124 -------------------------------------------------------------------------- ________________ 112 तमरिहमिव सेवे वारिवाहं सवारिं किमसम बिसकण्ठीमण्डलीलीढकण्ठम् ॥ 20 ॥ जयभुवि विजयन्ते भासुरा भूरिभासा दमिवर ! नमिदेहे के लिगेहे कलासु । किमहिमकिरणाभा भाववन्तं नयन्ति सुदिवसमविरामं चण्डभावं विहाय ॥ 21 ॥ हरिमुरुधरमाणं कम्बुसम्बन्धबन्धु किमु इह बहुमन्ता कम्बुधारी चिरेण । नवनवभवकारावासवारी वरीयो - गवलविमलधामा नेमिनामा ममायम् ॥ 22 ॥ फणिगुरुफणमालालम्बिचूडा महीयोमणिगणकिरणाली सङ्गरङ्गावगाढम् । सुव्रतम्, बलाकाश्रेण्या श्लिष्ट ॥ 20 ॥ जयोत्पत्तिस्थाने, दमिनो मुनयः, अत्र षष्ठ्यर्थे सप्तमी, कलास्खित्यत्राऽपि एताः किं रविकान्तयश्चण्डतां त्यक्त्वा सौम्यत्वापन्ना नत्यर्चादौ भावभाजं प्राणिनं निरन्तरं सुदिवसं शोभनदिनं प्रापयन्ति, रविकान्तितुल्याभिर्न मिजिनतनुद्युतिभिर्भाभिर्नित्यं श्रेयोदिनमेव क्रियते इति भावः ॥ 21 ॥ पुन्नपुंस्त्वात् कम्बुशब्दस्य क्लीबत्वम् ततो गुरुशङ्खपाञ्चजन्याभिधानं धरन्तम्, संबन्धेन बान्धवं कृष्णं बहु मन्तेव कम्बुधारी, अङ्के पाञ्चजन्यकम्बुधारित्वबन्धुकृष्णबहुमानार्थमिव स्वयमप्य कम्बुभृदित्युत्प्रेक्षा । अत्र शीलार्थस्तृन् तेन तत्कर्मणि द्वितीया । नवनवभवा एव कारा गुप्तिगृहाणि तत्र वासं वारयतीत्येवंशीलः । अस्त्वित्यध्याहार्यम् । वरतरं नवमहिषवन्निर्मलं धाम वपुःसम्बन्धि यस्य, जिनः ॥ 22 ॥ फणिगुरुर्धरणेन्द्रस्तत् फणमालायामालम्बिनो ये चूडांस महत्तरा मणयः तेषां किरणावां सङ्गेन यो रङ्गो रक्तिमा तेन व्याप्तम् । अर्थात् " Page #125 -------------------------------------------------------------------------- ________________ अरिहमुरुमहेलासिद्धिसम्पन्नरागा रुणमिव गुणगेयं वित्तधेयं धरेयम् ॥ 23 ॥ गिरिभुवि हरिभावे बाहुलीलाविमिन्ना विरलनिबिडपीडासङ्गमे गाढखिन्नम् । परिभवपरिहारायेव वोढारमके हरिवरमरिहन्तं हे नरा धत्त चित्ते ॥ 24 ॥ इत्थं स्तोत्रपथं कथञ्चन जिना नीता विनीतात्मना __ वृत्तैः प्राकृतसंस्कृतैः समुदितैस्तैः शौरसेन्या समैः । दधुः श्रीगुरुसोमसुन्दरमुदाखादं प्रसादं जवाद् येनाऽसौ रसिकेव केवलकला लीलायते मय्यपि ॥ 25 ॥ इति संस्कृत-प्राकृत-शौरसेनी-भाषात्रयसमं चतुर्विंशतिजिनस्तवनम् । / महोपाध्यायश्रीरत्नशेखरगणिविरचितम् ॥ पार्श्वम् विश्वेऽपि गरिमास्पदविनोरुमहेलात्वं सिद्धेर्युक्तम् । तस्य सम्पन्नो यो रागस्तेन रजितमिव । गुणैर्गेयम् । चित्ते धेयं धारणाई ततएवाऽहं धरेयमोचित ॥ 23 ॥ शालिक्षेत्रासभायां । प्राग्भवे त्रिपृष्ठवासुदेवत्वे बाहुलीलया यद्विमिन, क्लीबे कान्तत्वात् विदारणं तेन निरन्तरं निबिडा च या पीडा तस्याः संपर्के, गाढखेदाद् यः परिभवस्तदपहरणार्थमिव सिंहवरमङ्के वोढारं, शीलार्थेऽत्र तुन् , अर्थात् वर्धमानम् ॥ 24 ॥ श्रिया गुरुः सोमस्तद्वत् सुन्दराऽतिविशदा या मुत् तस्या आस्वादोऽनुभवो यत्र प्रसादे तं तथा ॥ 25 ॥ ॥ इति भाषात्रयसमचतुर्विंशतिजिनस्तवावचूरिः ॥ to. sa. 8 Page #126 -------------------------------------------------------------------------- ________________ 114 OM नमः चतुर्विंशतिजिनस्तवनम् । जिन ! श्रीनाभिजात ! त्वां नतामरनराजित ! | वन्देऽहं हतसंसारसम्भवामलकेवल ! ॥ 1 ॥ देव संवरसम्भूते सुमते ! कुमतापह ! | सुसीमाघरसम्भूतपरमानन्द ! पाहि माम् ॥ 2 ॥ मयापि पृथिवीजात ! सुयशो भवतीशितः । महसेनभवासङ्ग सुविधे सलया रतिः ॥ 3 ॥ अवचूरिः । नता अमरा नराश्च यस्य । विशेष्यपदं व्याख्याय विशेषणपक्षो व्याख्यायते । जिनश्रिया आर्हन्त्यश्रिया इनो नायकस्तस्याऽऽमन्त्रणम् । हेऽभिजात सुकुलीन ! ॥ 1 ॥ देव पूज्य ! संवराभिधानात् जन्म यस्य अभिनन्दन इत्यर्थः । कुमतानां कुतीर्थिकनयानां विक्षेपकत्वात् कुमतापह ! सुसीमा राज्ञी धरो राजा ताभ्यां संभूत ! पद्मप्रभ इत्यर्थः । परमः प्रकृष्ट आनन्दः सुखनिस्यन्दो यस्य । पाहि रागादितस्करैर्गृह्यमाणं मां स्तोतारं रक्ष । विशेषणपक्षे तु संवरस्येन्द्रियनिग्रहरूपस्य सम्भूतिरुत्पत्तिर्यस्मात् । शोभनबुद्धे ! सुसीमायामकृत्यकरणनिवारणात्, शोभनमर्यादायामात्मानं परांश्च धारयतीति सुसीमाधरः, सम्भूतः संजातः परमानन्दो येन यस्य वा ॥ 2 ॥ मया स्तावकेनाऽपि प्राप्ता, लयेन मनसा ऐकाग्र्येण सहिता रतिः समाधिः, पृथिवी नामदेवी ततो जातः पुत्रत्वेन । हे सुपार्श्व शोभनकीर्ते ! जगति त्वयि रतिरापीति गम्यम् । हे ईशितः 1 महसेननृपसंभव ! असङ्गो निःसङ्गः । विशेषणपक्षे तु पृथिव्यामुपलक्षणत्वात् त्रिभुवनेऽपि जातं शोभनं यशो यस्य तत्संबोधनम् । महसा प्रतापेन इनः सूर्यः । भवे संसारे न सङ्गो वीतरागत्वादास तिर्यस्य । Page #127 -------------------------------------------------------------------------- ________________ श्रेयसे भव मह्यं त्वं निकामशम ! शीतल । / कृतानन्तशिवश्रेयन् जयाङ्गज मदासन ॥ 4 ॥ विमल ! ज्ञानसंपन्न! सदानन्तसुखावह ! / मदनं मदलं धर्म नाशयाशयसङ्गतम् ॥ 5 ॥ वसुधाविहितानन्द ! शान्ते ! शान्तरसालय ! / तमो हर ममाऽऽशु श्रीनन्दनासारमानहृत् ॥ 6 ॥ सुगन्धिशीलमल्ले ! त्वां भावारिभयभीलुके । मयीह सुव्रतस्वामी भवामदन मे भय ॥ 7 ॥ शिवाभव नमामि त्वां न वामेयमदासन । हतमोह महावीर ! नवीनहरिदीधिते ॥ 8 ॥ शोभनो विधिर्यस्य ॥ 3 ॥ निकाम्म्त्य्र्थ्म्। शमः प्रशमो यस्य । दशमो जिनः, श्रेयांस एकादशः, जयानाम देवी तस्या अङ्गजः, मदं जात्याद्यष्टभेदमस्यतीति । विशेषणपक्षे, निकामशमेन शीतलः एकान्तशान्तात्मा । कृतानि अनन्तानि शिवानि श्रेयांसि येन स कृतानन्तशिवश्रेयान् , सम्बोधने तु दीर्घवाभावः । हे नाथ ! त्वं जय । है कन्दर्पनाशन ! ॥ 4 ॥ विमलजिन ! ज्ञानेन सम्पन्न ! अनन्तजिन ! भक्तानां सर्वसौख्यजनक ! मदनं कामं मत्सकाशात् अलमतिशयेन हे धर्म! नाशय दूरीकुरु । शयसङ्गतं चित्तवर्तिनम् । विशेषणपक्षे, विमलं च तज्ज्ञानं च तेन सम्पन्नः । सदा निरवधिसौख्यजनक ! अलमत्यर्थमतिशयेन. धर्मों यस्य ॥ 5 ॥ पृथिव्यां विहितानन्द !.........सामस्त्येन सार्वभौमत्वात् । सा नवनिधानरूपा लक्ष्मीर्यस्य सः । हे अरनाथ! / विशेष । भूमौ विहित आनन्दः शान्तिर्येन, (श्रीनन्दनं) काममस्यतीति कामास! अरीणां समूह आरं अन्तरङ्गबहिरङ्गरूपं तस्य मानं हरतीति ॥ 6 ॥ सुगन्धि गरिमप्राप्तं शीलमस्य । भावारिभीरौ मयि खामी भव । विशेष सुगन्धिशीतलमेव मल्लो विचकिलो यस्य । शोभनानि व्रतानि यस्य । न मदनेन रूपवत्त्वात् मातुं शक्या भा कान्तिर्यस्य । सोऽमदन । अयेन शुभभाग्योदयेन भासि खयमेव शोभसे ॥ 7 ॥ मदमस्यतीति ततो द्वौ नौ प्रकृत्यर्थ ymytH। anitytvaat| na na नमामि किन्तु नमाम्येव । नवीना स्वेदमलादिरहिता Page #128 -------------------------------------------------------------------------- ________________ . श्रीसोमप्रभसद्वर्णगुरुं गुरुमुदालयम् । वन्दे संयमरम्य त्वा महाशय रमावरम् ॥ 9 ॥ एवं श्रीजिन यः सोमयशोमलननौविन । तं पालय मुदाकुन्दतमः सूर! भवारितः ॥ 10 ॥ यस्त्वां श्रीजिनसूदितोन्मदनद0 ॥ 11 ॥ ॥ इति श्रीचतुर्विशतिजिनस्तवनम् ॥ ॥ अहम् ॥ cturvishtijinstvH| यन्नामामिसमापिताखिलविपच्छ्रीसिद्धमत्रोपमं चेतोगोचरचारि चारु रचयत्युच्चैरभीष्टाः shriyH। भूयादद्भुतवैभवा भगवती सा भूयसे श्रेयसे भो भव्या भवतां भवान्तजननी जैनी चतुर्विंशतिः ॥ 1 ॥ पीता सुवर्णवर्णत्वात् दीधितिर्यस्य । पक्षे शिवः कल्याणकारी, भ्यातीत्ः। नवो बलिष्ठो मातुमशक्यो यो मदस्तमस्यतीति, अनिटि प्रत्यये, हतो मोह एव महावीरो येन । नवीन उदयं गच्छन् यः सूर्यः हरिशब्देन चन्द्रपीतवर्णशुकविष्णुवाचकत्वे पञ्चवर्णा दीधितिर्यस्य ॥ 8 ॥ श्रिया उपलक्षितः सोमस्तद्वत् प्रभा या ............सौवर्णश्रितः कलकवशेन उरुं महाप्रमोदालयम् । पञ्चाश्रवविरमणेन रम्य! त्वा त्वाम् । परमशमलक्ष्मीरमणम् । गुरुपक्षे । शोभन सोमप्रभाऽमिध सद्गुरो! हे सद्वर्ण ! शेषं प्राग्वत् ॥ 9 ॥ चन्द्रसमयशोनिर्मलज । अथवा सह उमया कीर्त्या वर्तते यः स निर्मलः, त्वां न नौति । स्तौत्येव । तं रक्ष, कुत इत्याह भवारितः ॥ ॥ इति shriicturviNshtijinstvaavcuuriH|| Page #129 -------------------------------------------------------------------------- ________________ cturviNshtijinlssH| त्रैलोक्यक्षोभहेतुर्विततगतिचतुर्भेदसेनासनायो निविंशो दुष्टकर्माष्टकनृपसबलो भैरवोऽसौ भवादिः । भव्यास्तस्माद्यं चेद्विमलगिरिमहादुर्गमाशु श्रयध्वं यस्मिन् विश्वाधिनाथो निवसति ऋषभः संश्रितानां शरण्यः ॥ 2 ॥ कृष्यपुण्यवपुर्धमद्विमलदृक्तृष्णातिरेकोच्छल न्मूर्छाविप्लुतचेतनः कुगतिभूपीठे लुठन्नाकुलः । दुःस्थोऽहं भवरोगयोगविवशो विश्वप्रभो ! त्वत्पुरः __ संप्राप्तोऽजित ! विश्ववैद्य सहसा यत्कृत्यनिष्ठो भव ॥ 3 ॥ ध्वस्तज्ञानतटा प्रवाहनिपतन्निःसत्त्वसत्त्वा स्फुर त्कुप्राहा पृथुमोहपङ्कपटली भूयिष्ठमज्जजना । भीमाऽत्यर्थमपारसंसृतिसरित् यस्यामहं मीनवद् विध्वस्तो बहुकर्मजालपतितः श्रीसंभव ! त्वां विना ॥ 4 ॥ मिथ्याभ्रान्तिमरीचिकाचयचिते क्रोधोष्णवातूलिके तृष्णानश्यदनन्तजन्तुवितते दुःखौघ्तापाकुले। संसारेऽत्र मरुस्थलेऽतिविषमे भ्रान्त्वा निरीणोऽस्म्यहं ___ तन्मे विश्वविभो !'भिनन्दन! शिवारामेऽमिरामे नय ॥ 5 ॥ मिथ्यात्वप्रबलान्धकारनिचितात् कर्मावलीशृङ्खला गाढाबद्धसमस्तजन्तुविसराहुष्टैः कषायैर्वृतात् । / साटोपं विषयस्फुरद्विषधरात् संसारकारागृहा न्मुक्तिं वाञ्छसि चेत्तदाशु सुमति सेवख विश्वेश्वरम् ॥ 6 ॥ पात्रैर्यत्र विनिर्गतैर्बहुविधैर्योन्या जवान्यास्ततो निःक्रान्तैर्निजकायुरङ्कविगमे स्यात् तत्क्षणं शून्यता । Page #130 -------------------------------------------------------------------------- ________________ 118. तस्मिन्मोहनटप्रपञ्चरहिते संसारनाट्येऽबुधा नृत्यन्तो यदि लज्जिताः श्रयत तत् पद्मप्रभं स्वामिनम् ॥ 7 ॥ कर्माऽम्भः परिषेकसङ्गविततः सम्मोहमूलो मदस्कन्धो विघ्नदलो जरामृतिबृहच्छाखाप्रशाखाकुलः । मिध्यादृङ्गरवानरो भवतरुर्दुष्टस्तदुन्मूलने जीयादुन्मदहस्ति मल्लसदृशः श्रीमान् सुपार्श्वो जिनः ॥ 8 ॥ रागद्वेषविषाणभीषणतरः सम्मूर्च्छदिच्छाकरो मूर्च्छापुच्छधरश्चतुर्गतिमहाकुक्षिः कषायक्रमः । युक्तः कुश्रुतिगर्जितेन भवतां भीत्यै भवेभो भवेद् भो भव्या जिनसिंहमाशु शरणं तद्यात चन्द्रप्रभम् ॥ 9 ॥ किंपाकप्रतिमप्रमादपटले कन्दर्पसर्पाकुले स्फूर्ज दुःखदवानले जनिजरादुःखापदैः सङ्कुले । निर्विण्णोऽस्मि परिभ्रमन् भववने तन्मे जिनेशात्मनो निर्बाधे सविधे विधेहि सुविधे ! वासं कृपाया निघे ! ॥ 10 ॥ दुग्धज्ञानजनाः कषायदहनैर्मिथ्यात्व धूमान्धिताः स्फारोद्भूततृषाव्यथासमुदयज्वालौघसन्तापिताः । A: प्राप्स्यन्ति भवे प्रदीपित इवावस्थां न कां कां jar3A लीयन्ते नहि पादपद्मसरसि श्री शीतलखामिनः ॥ 11 ॥ निर्मनो विषयाशुचिव्यतिकरे कर्मावलीपङ्किले रौद्रोपद्रवविद्रुतोऽपि बहुधा तत्रैव कुर्वन् रतिम् । गर्तायामिव गर्तशूकर शिशुर्भूयो विगुप्तो भवे श्रीश्रेयांसविभो ! 'धुना मम पुनस्त्वत्पादपद्मं गतिः ॥ 12 ॥ Page #131 -------------------------------------------------------------------------- ________________ 119 अज्ञानध्वान्तपूरा कुमतबिलपतजन्तुका मोहनिद्रा निद्राणास्तोकलोकाऽन्धितसकलसदृक् शोकघूकातिधोरा । प्रेमप्रेतप्रचारा न भवति भयदा तस्य संसाररात्रिः पूज्यः श्रीवासुपूज्योऽर्क इव समुदितो यस्य चित्तोदयाद्रौ 13 सञ्चैतन्यहृता कदाग्रहकृता सौमुख्यशोभावृता ". ज्ञानाऽङ्गानि विधुन्वता मतिमतां हास्यत्वमातन्वता । प्रेतेनेव भवेन ये विगलिताश्चेद् योग्यता तत् कुरु तन्मुक्तान् विमलेश तान् निजवचोमवाक्षरश्रावणात् ॥ 14 ॥ कृत्वा रूपपरम्परां बहुविधां विध्वंसयद्भिः पुन ष्टइइः कर्मभिरप्रयोजनतया दुष्टैः कुलालैरिव । आरोप्यातिचलाचले भवमहाचक्रेऽहमुच्चैश्चिरं मृत्स्नावद्भमितोऽस्मि विष्टपपतेऽनन्त ! त्वयोपेक्षितः ॥ 15 ॥ मत्ताः केचन केचन अपतिताः केचित् पुनर्मूच्छिताः, ___ केचिन्मूढतमाश्च केचन पुनर्निश्चेतनाः सर्वथा । मूढा यत्र विमोहमद्यवशतस्तस्मिन् भवापानके .. श्रीधर्माऽऽपतितोऽस्मि बोधय दयावास ! स्वशक्त्या ततः 16 मिथ्यादर्शनकन्दशालिनि रुषाबीजाचिते मूढता___ नालीभाजि कुवासनाजलभृते कर्माष्टपत्रावृते । सौरभ्यभ्रमतो भ्रमद्भमरवल्लीनो भवाम्भोरुहे.. बद्धस्त्रत्र दलैविमोचय ततः शान्ते ! जगद्भास्कर ! ॥ 17 ॥ कोपाटोपफटोऽप्रवृत्तिरसनः कालुष्यकृष्णाङ्गभू- दुरस्मरतीव्ररागगरलोद्गारैर्जगन्मूर्च्छयन् । Page #132 -------------------------------------------------------------------------- ________________ तेषां किं कुरुते भवोरगपतिर्भीष्मोऽपि येषामिदं चित्ते स्फूर्जति नाम मत्रसदृशं श्रीकुन्थुतीर्थेशितुः ॥ 18 ॥ अज्ञानोच्छ्रितभस्मकीर्णममितो लोभस्फुरत्फेरवं मोहप्रेतमनल्पदुर्गतिचितारौद्रं कषायद्विषम् । चेद्भो भीमभवश्मशानमशिवाऽमुक्तं विमोक्तुं मनो वस्तुं मोक्षपुरे च तजिनवरः श्रीमान्नरः सेव्यताम् ॥ 19 ॥ संज्ञाद्वारः समन्तादविरतिसरितामाश्रयोऽसातवात_प्रक्षोभैर्दुनिरीक्ष्यः परमतविततावर्तविभ्रान्तजन्तुः । तृष्णावेलाकरालो धनरसनिचितो नोकषायोग्रनकः क्रूरोऽयं नाथ! कुम्भोद्भव! भवजलधिः शोष्यतां मल्लिदेव. 20 ये मातापितूपुत्रबन्धुदयिताद्यास्तत्त्वबुद्ध्या क्षणं दृष्टास्तानपि कृत्रिमानिव जवाद् दृष्ट्वा विनष्टानहम् । व्यामूढोऽस्मि भवेन्द्रजालपतितो जातो विलक्षः पुन स्तन्मे दूरमपास्य सुव्रतविभो ! तत्त्वप्रकाशं कुरु ॥ 21 ॥ कालं भ्रान्तोऽस्म्यनन्तं वृषभनिभभवचन्द्रसूरप्रयोगात् प्रभ्राम्यत्कालचक्राञ्चलति गतिघटीयत्रकेऽस्मिन् घटीवत् । सिञ्चन् दुःकर्मनीरैर्जननमृतिवनं भीष्मसंसारकूपे तस्मान्मे मोहबन्धं नमिजिन! विरलीकृत्य मोक्षं कुरुष्व 22 अश्रान्तं विगलद्विवेकविभवे श्रेयःकणोपद्रवे .हीनप्राणिपरिस्फुदत्पदि भवे प्रोत्सर्पिदीनारवे । . दुःखौघप्रभवे भवे गतशिवे दुर्भिक्षवद्धैरबे भ्रान्तोरोर इवाऽस्मि नीरदमिभं नेमे ! भवन्तं विना ॥ 23 ॥ Page #133 -------------------------------------------------------------------------- ________________ 121 पित्रादिप्रतिबन्धबन्धुरगुणामुग्रग्रहयन्थिकां खेच्छामुक्त्यभियोगजातनिबिडीभावां सुखेच्छामिषाम् । मोहव्याधकदर्थ्यमाननिपतत्प्राण्युत्करामेणवत् प्राप्तोऽहं भववागुरां जिनपते ! वामेय ! मां मोचय ॥ 24 ॥ तीब्राकृत्यपरंपराप्रहरणे क्लीबीकृतप्राणिके दुआनास्थनि विप्लवासृजि दुराचार्प्र्हारोत्क्त्ते। भूरिप्राभवभीमभावरिपुभिभूयोऽभिभूतो भव द्वन्द्वेऽहं शरणं गतोऽस्मि भवतः श्रीवीर! रक्ष प्र्भो!॥25॥ इति जिनवराः सम्यग्भक्त्या मया समभिष्टुता नवनवभवायासव्यासप्रकाशपुरस्सरम् । दलितविपदः सन्तु श्रीमत्कवीन्द्रकुलप्रभस्तुतनतपदाः श्रेयोलक्ष्मीनिवाससुखप्रदाः ॥ 26 ॥ ॥ इति चतुर्विंशतिजिनस्तवः ॥ cturviNshtijinstvH| श्रीनाभेयोपमानोन रहित तमसा नन्द दारामनोऽजः श्रीनाभेयोऽपमानो नरहिततम सान्न्द्दाराम्नोज्!| न त्वा नातारधीरा सम वृषभजिन ब्रह्मचारित्रसारं नत्वा नातारधीरा सम वृषभजिन ब्रह्मचारित्रसारम् ॥ 1 ॥ ॥अव्चूरिः॥ अथाऽस्य किश्चिद् व्याख्या । हे श्रिया युक्तो नाभिः श्रीनाभिस्तस्यापत्यं श्रीनामेय ! हे उपमानोन ! उपमानेन ऊनो मुक्तः निरुपमान इत्यर्थः, हे रहित ! केन ? इत्याह-तमसाऽज्ञानेन, हे दाराऽमनो ! दारेषु कलत्रेषु मनो न विद्यतेऽस्य . 1 स्तोत्रमिदं दुरवगाहं अवचूरिश्चाबद्धति यथालब्धं संगृहीतमखि. | Page #134 -------------------------------------------------------------------------- ________________ 122 श्रीकान्तेहाममोहासममजिततमो रङ्गदेनासमानः । श्रीकान्तेहाममोहा सममजिततमोरङ्गदेनासमानः । रत्या हीनो विनोदो नयपर विजयाजात नो नाशयामा रत्याहीनो विनोदो नयपरविजयाजाऽतनो नाशयामा ॥ 2 ॥ स, तथा हे अज अजन्म ! हे श्रीन ! श्रिया अर्हलक्ष्म्या इनः कान्तः । हे अपमान अपगताहकार ! हे नरहिततम ! नरेषु प्रकृष्टवत्सला सा लक्ष्मीरानन्दो हर्षस्तो ददातीति हे सानन्दद! हेऽमनोज निष्काम ! त्वं नन्द जय, त्वं कथंभूतः ? अमेयो मोहाद्यरिभिरिति गम्यम् । अत्रभवतः श्रीनामेयस्य दारामनस्त्वेऽमनोजत्वममनोजत्वे च तमोराहित्यमिह चापमान ! खमत्रापि च सानन्ददत्वमिहापि च नरहिततमत्वमत्रोपमानो न तत्राप्यजत्वमत्र च श्रीनत्वं हेतुः । यद्यजमनोजशब्दौ जिनविशेषणे व्याख्यायेते तदैवं व्याख्या-हेऽमेयस्त्व. मनोऽमनोजश्चाऽसि, स त्वं हे आनन्दद ! नन्देति व्याख्यार्थ्ः। शेषं तथैव । सानन्ददेत्यत्र 'तदः सेः खरे पदार्थेऽत्यनेन से कि 'समानाना' मित्यनेन सन्धिः सिद्धः । अथवा वाक्यान्तरमाह-हेऽतार ! अन्यातार ! हे धीर ! हे असम ! हे वृषभजिन ! हे समवृषभ ! समा समस्ता वृषेण भा महिमाऽस्येति, ना पुमान् , त्वाऽनत्वा ब्रह्म मोथां(?)ननाराऽपि तु स्वायेव, ना कथंभूतः? तारधीरा तारा मनोज्ञा धीर्बुद्धिस्तस्या इरा स्थानं, त्वां कथंभूतम् ? चारित्रेण सारं प्रशस्तम् , तथा जिनाः केवलिनो दशमगुणस्थानवर्तिनो वा, ब्रह्म शीलमवध्यादिज्ञानं वा तद्धारिण एषां त्रं रक्षक बलं यस्य तां नत्वेत्यत्रामात्वत्यनेनाऽमा सह युष्मदस्त्वादेशः पग्वदश() दावपि सर्वत्रातारधीरादिसंबोधनविशेषणानि पूर्वापरसंबन्धसंबद्धान्येवावगन्तव्यानि ॥ 1 ॥ हे श्रीकान्त शोभया सुभग! हेऽसमान ! हे श्रीकान्त ! हे. समान ! श्रीरहलक्ष्मीः सैव कान्ता तस्यामीहा वाञ्छा यस्य, हे नयपर ! नया नैगमाद्यास्तैः प्रकृष्ट ! हे विजयाजात ! विजयाराज्ञी तस्या जातः पुत्रः । हेऽनाशयाम ! अमो रोगो न विद्यते तो यस्य, यद्वा न विद्यते शयं मनस ईहा यस्य सः तथा या लक्ष्मीस्तस्यामश्चन्द्रः । लक्ष्मीर्हि चन्द्रपद्माद्यधितिष्ठति "चन्द्रं गता पद्मगुणान्न भुते पद्मं गता चान्द्रमसी न लेखा" इत्युक्तेः, हे नयपरविजय नयं द्यूतं तदेव परः शत्रुस्तस्य विजयो यस्मात् स, तथा हेऽज! हेऽतनो हेऽदेह! Page #135 -------------------------------------------------------------------------- ________________ 123 राजावामाजमायाहर शमद महानङ्गजन्माजितारे राजावामाज मायाहर शमदमहा नङ्गजन्माजितारे । कल्याणच्छाय तत्त्वादर सुभग जरानाशनः शम्भवेन: कल्याणच्छायतत्त्वादरसुभगजरानाशनः शम्भवेनः ॥ 3 ॥ सिद्धार्थासंवराङ्गप्रभवभवमदो नाऽरताऽकाऽयितारः सिद्धार्थाऽऽसंवराङ्गप्रभव भवमदोऽनारताऽकायितारः । लमत्र नास्ति मा मानमस्य, यद्वा महे तु राम इव वा यो मोहश्चतुर्थकर्म तस्यासनं सप्ततिकोटाकोटिरूपां स्थिति गदेन रोगेणाऽमा सह नोऽस्माकं नाशय अपनयेति । गदेन कीदृशेन? तमोरङ्गदेन तमो दुःखं तस्य रङ्ग उत्सवस्तं ददातीति तथा, यद्वा तमोऽज्ञानं अरंगदेन गदेन सह नाशय, कीदृक् तमः? अममोहस्यासनमवस्थानं, अथाममोहासनं तमो वा कीदृशम् ? हेऽमम ! ऊहो विचारः, यद्वा अम* मश्वासावूहश्च ममतारहितविचारस्तस्यासनं क्षेपो यस्मात्तत्तथा त्वं गति, कीदृक् ? अतिशयेन अजितोऽजिततमो रागादिरिति शेषः, सह मानेनाऽहकारेण वर्तत इति समानोन तथाऽसमानः, अविनोदोऽक्रीडः, निश्चि-इनः, खामी तत्तद्गुणैः सूर्यो वा, विगतो नोदः क्षयो यस्य सः, तथा नास्ति रतिधृतिर्यस्यां तया रत्या विषयेण हीनो रहित इति ॥ 2 ॥ नास्ति वामा स्त्री यस्येति हे वाम ! यद्वा हे वाम अप्रतिकूल !, यद्वा हे वाम मनोज्ञ! हेऽज ! हे शमद शान्तिद ! म रोगमजति क्षिपतीति हे माज! मायां हरतीति है मायाहर हेऽदम! दमाभाव अहिंसक !, नास्त्यङ्गजन्मा स्मरोऽस्येति अनङ्ग, जन्मकल्याणकस्य स्वर्णस्येव छायाऽङ्गकान्तिर्यस्येति हे कल्याणच्छाय! हेऽदर निर्भय ! सुष्टुर्भाऽस्येति है सुभ ! गजं राति ददातीति हे गजर ! गजान्तश्रीदेत्यर्थः, नास्त्याशा नाशो वाऽस्येति हेऽनाश ! हे शम्भो अर्हन् । कल्याणेन मङ्गलेनोपलक्षिता भव्या वा छाया महिमश्रीर्यस्येति हे कल्या. णच्छाय ! जीवादितत्त्वेषु आदरोऽस्यति हेतत्त्वादर ! हेसुभग सौभाग्यवन्, है. शंभव ! शं सुखं दत्त्वा विस्तार्य नोऽस्माकमेनः पापं हराऽपनयेति । त्वं कीदृग् । नाताकस्या इत्याह-मया श्रियास्तथा महान् पूजार्ह ! हेऽगजन्मा सुतः, कस्य ? जितारेर्नृपस्य, किंविशिष्टस्य आजौ रणे जितारेरभिभूतशत्रोतथा जराया वयोहाने शनः क्षेपकस्तथा इनः प्रभुः ॥ 3 ॥ हे सिद्धार्था राज्ञी संवरो Page #136 -------------------------------------------------------------------------- ________________ 124 सद्राज्यानाशयागोऽसमभयमपरः सापदे नो समाधिः __सद्राज्यानाशयागो समभयमपरः सापदेनोऽसमाधिः ॥ 4 ॥ नव्याश्रीमङ्गलाजा नयमव सुमतेतापदं मावराऽकं नव्या श्रीमङ्गलाजा नयमवसुमते तापदंमावराकम् । हन्तारन्ता सदोमाभव नवरविभोऽव्याधिआमनीते' हन्तारं ता सदोमा भव नवरविभो व्याधिआमनीते ॥ 5 ॥ नृपस्तयोरङ्गप्रभव सुत । हे भवः संसारो मदो गर्वस्ताभ्यामून ! नास्ति रतं विषयसुखं अकं दुःखं च यस्येति हेऽरताक ! सिद्धोऽर्थो यस्येति हे सिद्धार्थ ! चरितार्थेत्यर्थे, हे संवर! अरण, यद्वाऽऽसमन्तात् संवरोऽस्येति हेऽसंवर! सच्छोभनतरं राज्यमस्येति हे सद्राज्य ! सौराज्यत्वेन अः कृष्णस्तद्वद्गौः सू (7) रस्येति हेऽगो, आसमन्तादौरस्येति श्रमणावस्थायां न गौरस्येति वा मोक्षगामित्वादायती नास्ति गौः स्वर्गमस्येति वा, यदुक्तं "मोक्षंगमी यः खलु तद्भवेऽपि गन्तुं कथं सोऽर्हति लेखशालाम् । " इति । असमा भाऽस्येति हेऽसमभ ! सद्राज्यः सतां श्रेण्यः एनः पापं नाशयेति, कीगेनः ? असमाधि नास्ति खास्थ्यमस्मादिगौपराधभूतं समं समस्तं भयमस्मादिति समभयम् , सह पदाऽस्ति यत्तत् सापदे. 'सम अप्रमाण !, आधिर्मानसी व्यथाऽस्मात् तदसमाधि, यद्वातं कीहक् ? नास्ति समः संपूर्णधीरस्येति sa0, अयि इति कोमलामन्त्रणे, तां लक्ष्मी रातीति हे तारो मनोज्ञश्वाऽनारतं निरन्तरं, अकायितां अदेहितां रातीति अनारताका. यितारः, नास्त्याशा नाशो वाऽस्येत्यनाशः, नास्ति परो रिपुरस्येत्यपरः, सा श्रीर. स्या ये पदं स्थानं तेषामिनः प्रभुः, यमेषु व्रतेषु परस्तत्परः । यद्वा यमैः परः प्रकृष्ट इति तथा, कीदृगेनोऽप्रभवादङ्गजाद्भवमुत्पन्नम् । अदः प्रत्यक्षम् । अनाशयाग इत्यत्र यकारस्य खरेवेत्यनेन विकल्पालगभावः ॥ 4 ॥ हे नव्या खव्या श्रीः शोभाऽस्याः सा चाऽसौ मङ्गला चाऽस्याः ज जात ! हे सुमते सुमतिजिन! नव्येऽन्यदेवेष्वदृष्टे श्रीश्चतुस्त्रिंशदतिशयरूपा मङ्गलं श्रेयश्च यस्येति हे नव्यप! हेऽज ! नास्ति वसुमती भूरस्येति हेऽवसुमते ! सदा सर्वदा हे उमा कीर्तिखस्या भवन स्थान हे वरविभो विशिष्टप्रभो! नास्ति नीतिरब्रेति हेऽनीते! नास्ति माभषः स्मरोऽस्येति हे माभव ! मां वराकं शोच्यमव रक्ष प्राणिहीति Page #137 -------------------------------------------------------------------------- ________________ विश्वांशो! रच्यपमाङ्क लसदय सदा देव नव्यामरीणां विश्वाशोऽरुच्य पद्माङ्कल सदय सदादेव नव्यामरीणाम् । तारायानामद त्वाप्त समयमतमारक्त पद्मप्रमोमा ताराया नाम दत्वाप्तसमयमतमा रक्तपद्मप्रभो मा॥6॥ वा । नास्ति नयो नीतिरस्येत्यनयं तदेव तापदं जन्तुसन्तापकारकं, तथा ना. स्त्ययो भाग्यमस्येत्यनयमत एवाऽताया अलक्ष्म्याः पदं स्थानम् । त्वं कीहक् ? हेमया शोभया वर श्रेष्ठ ! अकं दुःखं हन्ता हननशीलोऽरन्ता अरागत्वादक्रीउकः. नास्ति व्याधी रोगोऽस्येत्यव्याधिस्तथाऽहन्ता जन्तुरक्षकः । यद्वा हन्तेलाश्वर्येऽरमत्यर्थ शीघ्रं या, तासदः क्षयदः, कस्य ? अनीतेरन्यायस्य, कस्याम् ? उयां गुया भुवि, अत एव नवस्तरुणो यो रविः सूर्यस्तद्वद्भा प्रभाऽस्येति नव0, विगताऽऽधिरस्येति व्याधिः तापदं चेत्यत्राऽमा अ (1) मोत्यनेनाऽमा सहाडस्मदो मादेशः । ननु अकं हन्तेत्यत्र कर्मणिषष्ठी प्रामोति कथं द्वितीया ? मैवम् , सुनुदन्तेत्यनेन षष्ठीनिषेधादिति ॥ 5 ॥ हे विश्वांशो भुवनसूर्य! रुच्यं मनोज्ञं पद्ममङ्के लाञ्छनेऽस्येति हे रुच्य0 ! लसदयो भाग्यमस्येति हे la0 ! सदा शश्वत् हे देव! हे नव्यानां भव्यानाममरीणां सुन्दरीणां विश्वाः संपूर्णा अंशवः कान्तयोऽस्येति हे vi0 ! हे कल मनोज्ञ ! हे सदय दयापर ! सत् शोभन आदिरुत्पत्तिहेतुरस्येति हे स. ! हे तार श्रीद ! नास्ति यानं वाहनमस्येति हेऽयान ! नास्ति मदोऽस्येति हेऽमद ! तुः पुनरर्थेऽवधारणे वा, हे आप्त! वीतराग! हे समाः सम्पूर्णा यमतमाः प्रकृष्टव्रतानि तेरवारक आसक्ता हे पद्मप्रभ । हे उमया कीआ तारा मनोज्ञा आसमन्तात् या श्रीरस्येति हे आय ! यद्वा उमया तारया लाभोऽस्येति उमैव तारं रूप्यं तस्याऽऽयोऽस्येति हे umA0 ! नास्त्यामोऽस्येति हेऽनाम ! हे रुच्य अभिलषणीय । नव्यामपूर्वामरीणामहिनां पद्मां लक्ष्मी मा मां दत्वा वितीर्य अव रक्षेति कथमित्याह-आप्तो लब्धसमयागमो यत्राऽस्त्येत्येवं यथा स्याद्, यद्वा मां कीदृशम् ! आप्तः समयो येन तम्, त्वं कीदृग् ? नास्ति तमोऽज्ञानमस्येत्यतमाः, तथा रक्तोऽरुणो यः पद्ममणिस्तद्वद्भाऽस्येति रक्तपद्मप्रभ ! 'अभ्वादेरत्वसः सौ'. इत्यनेन दीर्घत्वे सेरुत्वे रोरेऽनुगिति रोर्नु कि अतमा रतेति ॥ 6 ॥ Page #138 -------------------------------------------------------------------------- ________________ 126 सातं का श्रीसुपार्थाऽर ततम जनताऽमानस त्वासमा ना सातङ्का श्रीसुपारिततम ज नता मान सत्त्वासमाना । श्रीपृथ्वीजं तुरक्षाकरणकुशल तादावदाताज्ञ मोह- श्रीपृथ्वीजन्तुरक्षाकरणकुशलतादाव दाता ज्ञ! मोह ॥ 7 ॥ स श्रीचन्द्रप्रभेशामर ! गुरुसुमनो मह्य यस्यारताशं सश्रीचन्द्रप्रभेशामरगुरुसुमनोमा यस्यारताशम् । हे श्रीसुपार्श्वजिन ! अज! मनोव्यापाराभावान्नास्ति मानसमस्येति हेऽमानस ! श्रिया शोभया शोभनौ पाचउं यस्येति हे zrI0 ! अतिशयेन नास्ति रतं सुरतमस्येति हेऽरत तम! जनता जनाली त्वां नता प्रणता सती सातं सौख्यं का नाऽऽर न प्रापाऽपितु सर्वाऽपि प्रापैवेत्यर्थः । सातं कीहग् ? ततं विपुलं । जनता कीदृशी ? असमा गुणैरन्यजनाऽसदृशी, असातकाऽसरोगा अमानं अप्रमाणं सत्त्वं वलमस्याः सा अमा। सह मानेन पूजयाऽस्ति या सा sa0, यद्वा हेऽमान ! निरहङ्कार! कीदृग् जनता? सत्त्वेन बलेन साहसेन वाऽसमानाऽसदृशी, त्वां कीदृशम्? श्रीपृथ्वी माता तज्जातम् । अथ उक्त्यन्तरमाह-अकं दुःखं रणं युद्धं, यद्वा नास्ति कं सुखं यत्रैवंविधं यद्रणं तदेव कर्कशत्वात् कुशलता दर्भाङ्कुरास्तां यति छिनत्तीति, हेडक! अवदाता विशुद्धाऽऽज्ञाऽस्येति हेऽव.! जन्तूनां प्राणिनां रक्षाकरणे त्राणविधाने कुशलतां दक्षत्वं ददातीति हे. जन्तु0 ! यद्वा हे जन्तुरक्षाकरणकुशल! तां लक्ष्मी ददातीति हे ताद ! मा मामव प्रीणीहि, तुः पुनः, रक्ष पालयेत्यर्थः । त्वं कीहक् ? ऊहश्रीर्विचाररमा तस्याः पृथ्वी स्थानमित्यर्थः । तथा दातो लूनोऽज्ञानां जडानां मोहो जाड्यं येन स dA0 / यद्वैवं व्याख्यातुरुक्त्यन्तरसूचनार्थों, हेऽकरणकुशलतादाव वन्यामे ! हे ज्ञ विद्वन् ! हेऽवदाताज्ञ मा मां रक्ष, त्वं कीडग् ? दाता त्यागवान् मया श्रियोपलक्षित ऊहोऽस्य स मोहः ॥ 7 ॥ हे श्रीचन्द्रप्रभ! हे ईश प्रभो! न म्रियते इति हेऽमर! गुरु-अतुच्छं सुष्टु 'मनोऽस्येति हे गुरु0! हे सहश्रिया खर्2या वर्तन्ते ये तेषां चन्द्रप्रभेशामरगुरुसुमनसां शशिसूर्यसुरबृहस्पतिविदुषां मह्य पूज्य ! हे सुसार सुप्रशस्य ! यद्वा शोभनां सां रमा रातीति हे su0 ! नास्ति तनुभवोऽङ्गजोऽस्येति हेऽत. ! हे दा दानं तत्र रत तत्पर ! हे सुसार ! सुष्ठ बलं तस्य, हेऽतनुभवन ! विशाल । Page #139 -------------------------------------------------------------------------- ________________ भास्वञ्चित्तं सुसारातनु भवन मतोदार तत्त्वासमानं ... भावञ्चित्तं सुसारा तनु भव नमतो दारतत्त्वा समानम् ॥ 8 ॥ माया रामासुतं कोकलकल सुविधेऽनारतं धीर नत्वा'- . - माया रामासु तं को कलकलसुविधे नाऽरतं धीर न त्वा । शम्भोऽगेहाप हीनं गुरुरुचिरतर्नु भासमानं श्रियोया .. शं भोगेहापहीनं गुरु रुचिरतनुं भासमानं श्रियोआम् ॥ 9 ॥ वेश्म ! हे मतोदार शासनेनाद्भुत ! यस्य जनस्यः त्वा खां नमतो वन्दमानस्य चित्तं मनो भास्वत् प्रमुदितखात् कश्मलव्यपगमत्वात् कान्तिमद् बभूव । बभूवेति क्रियाऽध्याहार्या । स पुमान् वा श्रीशं सुखं, यद्वा तया श्रिया शं शर्माऽऽर प्राप । कीग् ? मही स्थानं । कस्य ? अयस्य भाग्यस्य, त्वां किंभूतम् ? नास्ति रताशा विषयेच्छा यस्य तं, अरप असमानं साहकारं चित्तो भावश्चिद्रूपा वा ता श्रीश्चित्ता भावद्वच्चित्ताऽस्य तं bhA0! तवैरसमानसमदृशमिति ॥ 8 ॥ हे मायाः श्रियाः, कोर्भूमेः कला मनोज्ञा कला यस्येति हे क.! हे सुविधे सुविधिजिन ! हे शम्भो अर्हन् ! धियं बुद्धिं रातीति हे धीर ! हेऽगेह ! अनगारत्वात् त्वा त्वां नमस्कृत्य ना पुमान् कलं सुखं नाऽऽप न लेभे ? अपितु सर्वोऽप्यापैवेत्यर्थः । किंभूतो ना? गृणाति तत्त्वार्थमिति गुरुस्तत्र रुचिर्यस्येति हे gu0! गुरौ रुचिर्हि जिनधर्मरुचेर्निबन्धनं गुरोस्तत्रैव प्रवर्तकत्वात् , त्वां कीदृशम् ? रामा नाम राज्ञी तस्याः सुतं पुत्रम् । तथा आ समन्तात् शोभना ता श्रीरस्येति तं । असुतं अरतं अक्रीडं, हि निश्चये, इनं खामिनं श्रिया शोभयाऽतर्नु प्रौढम्, भाभिर्महोभिरसमानमसदृशम् । भोगः स्त्रीस्रक्चन्दनादिः तस्येहा वाञ्छा तयापहीनं रहितम् । गुरुरत्यन्तं रुचिरा कान्ता तनुर्देहोऽस्य तं गुरु0 / उर्ध्या guA0, उर्ध्या भुवि श्रिया समवसरणादिरूपया भासमान, अस्मिन् वृत्ते हे मा-को । त्वां कीदृशम् ? असुतं श्रियाऽतनुम् , श्रिया भासमानमित्यत्र प्रायो भिन्नार्थाभावात् पौनरुक्त्याः शङ्का स्यात् तन्निरासार्थ मासुतम् । अत्र स्थाने रामाभवमिति पाठो युक्तस्तथा चैवं व्याख्या-रामानाम राज्ञी तत्र भवति यस्तं रामाभवं, तथा नास्ति भवः संसारोऽस्येति अभवम् । शेषं प्राग्वत् । अथवा पृथगर्थकल्पनया पौनरुक्त्यं परिहार्यम् । यद्वा एवं व्याख्या-अमाया मायारहिता या रामानाम राझी तस्याः सुतं पुत्रम् । Page #140 -------------------------------------------------------------------------- ________________ 128 शुद्धो नन्दाज ! विश्वाहित ! रहिततमः शीतलामन्दसार: . शुद्धो नन्दाऽज! विश्वाहितरहिततमः shiitlaamndsaarH| सूद्युत्ताराय शोभामय नरकमला भोगदातापरागः सूधुत्तारायशोभामयनरकमला भोगदाताऽपरागः ॥ 10 ॥ श्रेयःश्रेयांस मारापद घनगदहं सर्वदाकान्तमाप्त श्रेयः श्रेयांसमारापदघनगदहं स्र्व्दाकान्त्माप्त्!| अमाया । कासु ? रामासु ख्रीषु, त्वां कीदृशम् ? जगत्प्रतीतम् , शेषं प्राग्वत् । मन्वमायारामेत्यत्राऽसामर्थ्यावृद्धस्य राज्ञः पुरुष इत्यादिवत् समासो न स्यात् सामर्थ्यात् समासे च रामाखित्यनेन सापेक्षत्वं न स्यात् । मैवम् । देवदत्तस्य गुरुकुलमित्यादिवदत्र वृत्तेऽपि सापेक्षत्वाहानेः स्यादेव समासः, यदुक्तम्, "सम्बधिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते । खार्थवत्सा व्यपेक्षास्य वृत्तावपि न हीयते" इति ॥ 9॥हे नन्दाया नाम राज्ञाः जायते इति हे नन्दाज! विश्वे सर्वे yeshitA रागाधरयस्तैरतिशयेन रहित, हे विश्वायाः पृथ्व्याः हित !(2) रहितं त्यतं तमो येनेति हेऽर0 ! यद्वा विश्वाया हितं रातीति हे विश्वाहितर ! त्वं कीदृक् ? ततमः तता विस्तीर्णा मा श्रीरस्य स तथा ! हे शीतल सर्वथा कोपाभावाच्छीतलखभाव ! हेऽमन्द नीरोग ! हेऽज शीतलजिन ! सुष्ठ उत् प्राबल्येन द्युत् दीप्तिर्यासां ताश्च तारा नक्षत्राणि च तद्वद् यशसः कीर्तेर्भा प्रभाऽस्येति हे sU0! हे सूद्युत् प्रोल्लासभृत्तारो मनोज्ञोऽयो भाग्यं यस्येति हे sU0 ! हे शोभामय सशोभ! नास्ति परोऽन्योऽपि कश्चिदागोऽपराधोऽस्येति हेऽप. ! शुद्धः केवलस्त्वमेवेत्यर्थः, नन्द जयेति, त्वं कीहक् ? अमन्दमजिमं सारं बलं यस्य स अमं0 / शुद्धः क्षालितः कर्ममलः, सां रातीति सारः प्रधानो वा, आमया रोगाः नरकं दुर्गतिर्मलं पापं तेषामाभोगो विस्तारोऽस्य दातीति दाता च्छेत्ता, अपास्तो रागो येन स तथा, नराणां पुंसां कमला श्रीभोगाः सूकन्दनादि तयोर्दाता दायकः ॥ 10 ॥ श्रेयश्चासौ श्रेयांसश्चेत्युभयनामप्रसिद्धत्वात् हे श्रेयःश्रेयांस ! यदुक्तं 'ऋषभो वृषभः श्रेयान् श्रेयांस' इति, यद्वा श्रेयान् प्रशस्यतमः स चाऽसौ श्रेयांसचेति हे zre0! हे मारापद स्मरास्थान ! सर्व ददातीति हे सर्वद ! हे आप्त विश्वहित ! मायां हन्तीति हे मायाह ! हे सत्वासम बलाऽप्रतिम । Page #141 -------------------------------------------------------------------------- ________________ 129 सौम्यो मायाहसत्वा समदमपरमाज्ञ तु वेगेन धीरं सौम्यो मायाहस त्वा समद्मपरमाः ज्ञ स्तुवे गेन धीरम् ॥ 11 ॥ साराव्याधीरसेनासमरदसमताभास्वरश्रीजयाऽज साराव्या वीरसेनासमरद समताभास्वर श्रीजयाज । सद्मानो वासुपूज्या मदनरम महाचित्ततोहासमाया , सद्मा नो वा सुपूज्यामद नरममहा चित्ततोऽहास मा या 12 इन्द्रियदमः कार्य इति दमेन परमा प्रकृष्टाऽऽज्ञाऽस्येति हे दम0 सौम्या प्रसन्ना उमा कीर्तिस्तस्याऽऽयो लाभोऽस्य, यद्वा सौम्यावुमायौ कीर्तिशुभदैवे यस्येति हे सौम्यो0 ! न हसति प्रमादाभावात् इति हेऽहस ! अपास्ता रमा राज्यादिश्रीर्येनेति हेऽपरम ! सौम्यः कषायरोधादरौद्रः सन्नहं त्वा त्वां स्तुवे स्तौमि । केनेत्याह- गेन गीतेन 'गं गीते' इति वचनात् तुः पुनः वेगेन त्वरया, यद्वा कीदृशा वेगेन ! न गच्छति इत्यगेन अविनश्वरेणेत्यर्थः । कीदृशोऽहम् ? अज्ञः मूर्खः, भवद्गुणस्तुतौ वाक्पतेरप्यशक्तत्वात् कोऽहमित्यर्थः, त्वां किंभूतम् ? घनो निबिडो रोगस्तं हन्ति यस्तं नास्ति कान्ता स्त्रीरस्य, अकस्य दुःखस्याऽन्तो यस्येति वान्तं अकान्तं, आप्तं प्राप्तं श्रेयसो मोक्षस्य श्रेयः सर्वोपद्रवाभावरूपं कल्याणं येन तं आप्तं, आरमरिजातं आपद्विपदघं पापं तान्येव नगा वृक्षास्तान् दहति भस्मीकरोतीत्यचि क्विपि वाऽम् विभक्त्याऽऽरापादघनगदहं सर्वदा सदान्तं मनोज्ञं, नास्ति कस्य सुखस्याऽन्तोऽस्येति वाऽकान्तम्, धीर्बुद्धिस्तां राति यस्तं तथा धीरं परीषहाक्षोभ्यमिति ॥ 11 ॥ हे सार नीतिसार ! हे रसायाः पृथ्व्या इन पते ! असमा निरुपमा रदा दन्ता असमा विषमा ता श्रीभ कान्तिः, स्वरो ध्वनिः, श्रीः शोभा, जयोऽक्षदमो यस्येति हेऽसम ! सारा प्रधाना धीरा रणे स्थिरा एषा सेना चमूस्तया समरः संग्रामस्तं द्यति विच्छिनत्तीति हे dhI0 ! हे समताभास्वर सौम्योज्ज्वलश्रियोपलक्षित! जयानाम राज्ञी तस्या जायत इति हे zrI0 ! हे वासुपूज्य जिन ! नास्ति मदनरमा कामश्रीरस्मिन्निति हेस्मदनरम ! ततो विस्तीर्णो विचारोऽस्येति हे ta0 ! न सह माययाऽस्तीति हेऽस0 ! हे सुपूज्य सुष्टुमा ! हे नास्ति मदोऽस्येति अमद ! हे नास्ति हासं यस्येति अहास ! त्वं नोऽस्मान् अव्याः पायाः, वा पुनर्नोऽस्माकं चित्ततो मानसान्मा याः मा गावि to. sa. 9 Page #142 -------------------------------------------------------------------------- ________________ सोमा श्यामा भवस्याऽनिधुवन सुधृतेऽनाश भावारसूर सोमाऽश्यामाऽभव स्याऽनिधुवन सुधृतेऽनाश भावार सूर । व्यापद्विश्वान्यमाना शिव विमलत मोहा समज्ञानते न व्यापद्विश्वान्यमानाशिव विमलतमोहासमज्ञान तेन ॥ 13 ॥ केऽनन्तज्ञानरुच्याऽऽशु भवति सुगते तेन तारागदाराः केऽनन्त ज्ञान रुच्या शुभवति सुगतेतेनता रागदाराः । तमेवाधितिष्ठेत्यर्थः । त्वं कीदृशः ? नास्ति व्याधी रोगोऽस्य स तथा । भत्र सो रुत्वे रेफपरत्वाद् रोरे लुगित्यनेनाऽस्य लुक् , प्राग्दीर्घत्वम् चेत्येवमग्रेऽपि ज्ञेयम् , तथा न जायत इत्यजः, सच्छोभनं मानं प्रमाणं यस्य सः, तथा महा महत्तरं चिज ज्ञानं यस्य सः, नास्ति सम यस्य सः, तथा नराणां पुंसां प्रतिवस्तु ममेत्यभिलाषं हन्तीति विपि सौ इन्हन्नित्यनेन दीर्घत्वे नरममहा ॥ 12॥हे नास्ति निधुवनं मैथुनं यस्येत्यनिधु0 ! सुष्ठ धृतिस्तुष्टिरस्येति हे सुधृते ! नास्त्याशा वाञ्छाऽस्येति हेऽनाश! हे भावारेण प्रभापुजेन सूर सूर्य ! हेऽनिधुवन निष्प्रकम्प ! सुष्टु धृतिमुक्तिलक्षणं सुखमस्येति हे su0 ! अत एव नास्ति नाशः क्षयोऽस्येति, हे भावारोऽभ्यन्तरारिजतश्च (1) यस्येति हेऽभा0 ! सुष्टु उरो हृदयमस्येति हे सूर । है शिव निरुपद्रव ! हे विमल जिन ! समे सर्वे ज्ञा विद्वांसस्तेषां कर्तृभूतानां नतिः प्रणामोऽस्येति, हे समाऽविगता आपद् यस्येति हे व्यापद् ! न विद्यते मानाशिवे गर्वामङ्गले यस्येति, हेऽमा विमलतमोऽतिनिर्मल ऊहोऽस्येति हे वि.! असमं ज्ञानमस्येति हेऽस! ते तव सा प्रसिद्धा उमा कीर्तिरमानाऽप्रमाणा सती विश्वानि संपूर्णानि विश्वानि जगन्ति न व्यापदपि तु व्यापैवे. त्यर्थः । कीदृश्युमा ? सोमश्चन्द्रस्तद्वदश्यामा श्वेताऽतएव तमोऽन्धकारं दुःखं वा हन्ति या सा तमोहा, तव किंभूतस्य ? नास्ति भवः संसारोऽस्य तस्याऽभवस्य, तथा श्यामा नाम राज्ञी तस्या भवति यस्तस्य zyA0 ! तमोऽज्ञानं हन्तीति हे तमोह । इति । जिनामन्त्रणे तु आसमन्तात् समस्तज्ञानां सर्व विदुषां मा नतिर्यस्येति हेऽस. 1 इति कार्यम् ॥ 13 ॥ हेऽनन्तं निःसीमं यज्ज्ञानं तेन रुच्यमान मनोज्ञ ! सुष्टु गतिर्यस्येति हे सुगते! हे ता श्रीस्तस्या इन खामिन् ! हे तार प्रधान ! हेऽनन्तजिन ! सुष्टु अतिशयेन गता नष्टा ईतयोऽस्मादिति Page #143 -------------------------------------------------------------------------- ________________ सातङ्कामन्ददानेऽरत परमदमासत्तमाः कामदेहा 'सातङ्कामन्द ! दाने रत पर मदमासत्तमाः कामदेहा ॥ 14 ॥ जाताऽपारप्रभावा दरमरण सदा सुव्रताप्ताघनासो जातापार प्रभावादरमरणसदा सुव्रताप्ताघनाशो । सज्जाया धामभानोऽरतनुतरम ते धर्म रक्ताधरेश सजाया धाम भानोरतनुतरमते धर्मरका धरेश ॥ 15 ॥ हे सुमते0 ! न विद्यते रतं विषयः, परो रिपुर्मदो गर्वः, यद्वा पर इव दुःखदत्वादिपुरिव परः प्रकृष्टो वा मदोऽस्येति हेडर! हे कामद इष्टद । इह जगति, हेऽसातङ्क असभय ! हेऽमन्द अजिह्म! दानविषये, हे रत तत्पर । शुभवति श्रेयखति भवति त्वयि रुच्या वासनया नताः प्रणताः सन्तः के झा विद्वांसो रागं विषयाभिलाषं दारयन्ति नन्तीति रागदारा न स्युरपि तु नीराम. पदं सिद्धिलक्षणं प्राप्नुयुरेवेत्यर्थः । ज्ञाः कीदृशाः? मासत्तमाः श्रीप्रकृष्टास्तथा परमः प्रकृष्टो क्षमो(?)'क्षजयो येषां ते पर0, सत्तमाः शक्रादीनां पूज्याः । भवति किंभूते ? न विद्यन्ते गदो रोगोऽरोऽरिजातोऽकं दुःखं यस्येति तस्मिन् aga0 तथा सातं सौख्यं कामं अत्यर्थं ददाने वितरति, कामवत् स्मरवद्देहोऽहं येषां ते kA0 ॥ 14 ॥ न विद्यते दरमरणे भयमृती यस्येति यद्वा नास्ति, दरो यत्र ईदृशं, सकृन्मरणं यस्येति हेऽद0 ! आप्यते उपायोऽर्थोऽस्मात् , यद्वाऽऽप्ती रागादिदोषक्षितिः साऽस्त्यस्येत्यर्शआदित्वादति. हेऽतापार ! हेऽरण असंग्राम ! हे धाममिस्ते. जोभिर्भानो सूर्य ! हेऽतप्त! हे जन्तोतापहेतुत्वात्तापः स चाऽसौ आरोऽरिसमूहश्च, यद्वा तापः कषायादिः स एव चारः स नास्ति यस्येति, यद्वा नास्ति तायाः ज्ञानश्रियाः परोऽस्य, नास्ति ता गार्हस्थ्यश्रीरस्येति, अपगतः आरोऽस्येति वा हेस्. तापार ! अरता योगिनस्तैर्नुता स्तुता रमा ज्ञानादिश्रीरस्येति हेर! हे धर्मनाथ! रक्तौ प्रवालाभौ अधरावोष्ठपल्लवी यस्पति हेर. हे ईश प्रभो! भानोर्नाम धारयामीष्टे इति क्विपि धरेशः पृथ्वीपतेः सजाया कलत्रं सुव्रतानाम्री त्वदम्बा खे तवाऽतनुतरमतेऽतिप्रौढशासने धर्मरक्ता जाता जझे । भगवति धर्मनाथे गर्भावतीर्णे तदम्बा किल धर्मदोहदा जातेयैतिह्यम् , सुव्रता कीशी? अपारोऽनन्तः Page #144 -------------------------------------------------------------------------- ________________ 132 सन्मानासाङ्गजन्माऽदरमलम चिरादार साराङ्गतारास् सन्माना साङ्गजन्मादरमलमचिरा दारसाराङ्गतारा । प्रायादुआमनाशाच्छमपर भवतो विश्वसेनस्य राज प्रायादुआमनाशाच्छमपरभवतो विश्वसेनस्य राज ॥ 16 ॥ प्रभावोऽस्याः साऽपा0 / सदा सर्वदा सुष्ठ व्रतं यस्याः सा su0, प्रभौ भर्तरि आदरं भक्तिविशेषं आप्ता प्राप्ता सादराऽभूदित्यर्थः, प्रभौ किंभूते ? अघनानो काऽऽशा वाञ्छाऽस्य वीतरागजनकत्वादिति तत्राऽघनाशे पापात्यये सज्जास्तधताथा (1) श्रीरस्या धाम सद्म ॥ 15 ॥ हे गतार नष्टारिजात! असन्नविद्यमानो मानोऽहङ्कारोऽस्येति हे sa0 ! न सहाऽङ्गजन्मना स्मरेणाऽस्तीति हेऽसां! नास्ति दरो भयं मलं पापमनयोर्मा श्रीरस्येति हेऽद0 ! शमेन पर प्रकृष्टो भवतस्त्वत्तोऽङ्गजन्माऽमुत्राग् अरं शीघ्रं अलमत्यर्थ, अचिरा नाम राज्ञी चिरात् प्राग् त्वादशपुत्राभावाद्वहोः कालात् शं सुखमार प्राप । अचिरा कीदृशी? सती शोभना मा श्रीः प्रमाणं वा यस्या ईदृशी नासा नासिकाऽस्याः सा सन्मा0 नेत्रश्रिया सारको मृगस्तद्वत्तारा मनोज्ञा, यद्वा सारङ्गवद् दृक्ताराऽस्याः सा सारामृगाक्षी इत्य्र्थ्ः। अतएव दारेषु कलत्रेषु सारं प्रधानं, कस्येत्याहविश्वा सम्पूर्णा सेना सैन्यमस्य तस्य विश्वसेनस्य नाम राज्ञः पृथ्वीपतेः भवतः, किंभूतात् ? प्रकृष्ट आयो लाभोऽयो भाग्यं वाऽस्य तस्मात् prA0, नास्त्याशा वाञ्छाऽस्य तस्मात् anA0, तथा उआ पृथुलायामु। भुवि राजप्रायाचन्द्रतुल्यात् , नास्ति नाशः क्षयोऽस्य तस्मादना0, नास्ति परः शत्रुर्भवः संसारोऽस्य तस्मान्नसि aya0, यद्वैवं व्याख्याऽचिरात्स्वजनानन्तरितमेवाऽऽसमन्तादसाया रतां उत्सवश्रियं रातीति हेऽवि0 / अः सम्बोधने, AH स्मरणे वा, तव गुणान् स्मरन्ती अचिरा नाम्नी त्वदम्बा शं प्रायादगच्छत् , कीदृशं शम् ? अङ्गजन्मा स्मरस्तत्र य आदरः स एव मलं पापं न सहते नास्ति यत्तत् असां0 / अचिरा किंभूता ? जिनमातृत्वेन गतारा नष्टारिजाता, सन्यः सज्जनेभ्यो मानः पूजाऽस्याः सा सन्मानेति, शेषं प्रागवत् । श्रीतीर्थराजपदपभसेवेत्यत्र तदङ्गजन्मादित्यत्र विप् चाऽवगन्तव्य इति ॥ 16 ॥ Page #145 -------------------------------------------------------------------------- ________________ zrImatyAyAsamAnAmarahita'sadayA सत्यसाराज हर्ष श्रीमत्यायासमानाऽमर हित सदया सत्यसारा जहर्ष । देवी वामा सुरुच्या शिवपदजनने तेऽरमातारनव्या देवीवामासुरुच्या शिवपद जननेते रमातार नव्या ॥ 17 ॥ श्रीश्रीजातापनाशं नयद जगदरं तेन कामं समायं । श्रीश्रीजातापनाशं नयदज गदरं तेनकामं समायम् । श्रेयो नाऽऽपत् प्रजापं जयदमद सदादे हि नामाप्तरूप श्रेयो नापत् प्रजापं जयदमद सदा देहिनामाप्तरूप ॥ 18 ॥ - हे आयासमानामरहित प्रयासगर्वरोगमुक्त! हे सत्यसार सूनृतप्रधान ! हेऽज! हेऽऽयोगुणानिरूपो लाभस्तेन आसमन्तादया श्रीस्तया चाऽसमान ! हेऽमरणां सुराणां हितोपदेशकत्वाद्धित वत्सल ! यद्वा न म्रियते इति हेऽमर ! हे हित! शिवपदस्य मोक्षपदस्य जननमुत्पत्तिरस्येति हे शिव! इतो गतः ईरः कम्पोऽस्येति हे i0 ! हेऽरजिन ! हे शिवपद मङ्गलास्पद ! ते तव जनने जन्मनि देवी नाम माता जहर्षाऽऽननन्द, हेऽरम हेऽक्रीड! हेऽतार अन्यातार्य! यद्वा हे रमातार श्रीमनोज्ञ! अथवा देवी किंविशिष्टा ? रमा श्रीस्तया तारनव्या मनोज्ञतरुणी अत एव श्रीमती शोभाभागिनी तथा सदया दयान्विता हर्षश्रीः प्रमोदलक्ष्मीः का? सनयो भाग्यं यस्याः सा सदया सती सुशीला न सहारेणाऽरिजा ते नास्ति या साऽसारा, तथा रुच्या कान्याऽमासु अप्रमाणासु वामासु स्त्रीषु देवीव देवाग. नातुल्या इत्यर्थः । अत एव नव्या शक्राद्यैः स्तुत्येति ॥ 17 ॥ हे श्रीप्रधाना या श्रीराज्ञी तस्या जात पुत्र ! असाधारणविशेषणत्वात् हे कुन्थुजिनेत्यर्थः । हे नयद नीतिप्रद ! हे ताऽहलक्ष्मीस्तस्या इन पते! हेऽज! हेऽगद अगर्व 1 जयदमौ ददातीति हे जयदमद ! आप्तं प्राप्तं रूपं देहसंस्थानादि येन हे आप्तरूप ! सन् प्रधान आदिरुपस्यादिरूपोऽस्येति हे सदादे प्रशस्य ! आप्त आप्तरूप! "प्रशस्यरूपमिति हे आप्तरूपं हि निश्चितं" ते तव नाम प्रकृष्टो जापः प्रजापस्तं नयत् प्रापयज्जगद्विश्वं श्रेयो मोक्षं न नापदपितु प्रापैवेत्यर्थः । श्रेयः Page #146 -------------------------------------------------------------------------- ________________ 134 श्रीमल्लेखेनमयाऽपदघनरुचिमाराऽज मानासमाऽरं श्रीमल्ले ! खेन मह्यामद घनरुचिमा राजमानासमारम् । नाकंपापेन न त्वाऽजितम हस मताकारसौम्यं सुदृष्टिं ना कं पापेन नत्वाऽऽजितमह समताकार सौम्यं सुदृष्टिम् 19 किंभूतम् ? अपनाशं अपगतक्षयं, नाम कीदृशम् ? काममत्यर्थं कामं स्मरं समायं मायासहितं जयदमिभवत् । कामं कीदृशम् ? श्रीः शोभा श्रीलक्ष्मीस्तयोजतं समूहमपनाशयति यस्तं zrI0 / अरं शीघ्रं गदरं रोगहं नाम, पुनः किंभूतम् ? श्रेयः शुभं, प्रजां जनतां पातीति प्रजापं, मा श्रीरयो भाग्यं सह ताभ्यां अस्तीति समायम्, यद्वा जगत् कीदृक् ? माझ्याभ्यां श्रीभाग्याभ्यां सहाऽस्ति, यद्वा समः सम्पूर्णोऽयो भाग्यं यस्य तत्समायम्, अत एव नास्त्यापदस्येत्यनापत् आप्तरूपं कामं वा, केषां ? जन्तूनां देहिनामिति ॥ 18 ॥ हे श्रीमद्भिः सश्रीकैलैखानां देवानामिनैरिन्द्रेय पूज्य ! हेस्सदष्टमदस्थानमुक्त ! घनो मेघस्तद्वद्या रुचिमा कान्तिश्रीस्तया राजते इति हे gha0 ! हे श्रीमले श्रीमल्लिजिन ! मह्याः पृथ्व्या आमो रोगस्तं दाति लुनातीति कचिद्देहे मह्यामद मां श्रियं रातीति हे मार ! हेऽज ! हे मानेन पूजयाऽसम निरुपम ! सेअ हास्यमुक्त ! हेऽकम्प धीर ! इन स्वामिन् ! घना निबिडा रुचिर्वासना यत्रैवं त्वा त्वां नत्वाऽरं शीघ्रमत्यर्थ वा, ना पुमान् कं सुखं न नाप अपितु प्रापैवेति । त्वां किंभूतं ? न सह मारेण स्मरेणाऽस्ति यस्तं । asa0 तथा पापेन कुमार्गगमनाद्दृष्टेन खेन यको निष्पन्न इतिवदत्राऽपि जातावेकवचनादिन्द्रियजात्याऽजितं अनभिभूतं, सर्वजनलोभनसेचनकरूपतया मतः सम्मतः आकारः संस्थानादिविशेषस्तेन सौम्यं सोमोपमं, सुष्ठु दृष्टी नयने यस्य तम् su0 ! 'दुर्भिक्षमारी ति निजान्यचक्रभीवैरामयादृष्ट्यतिवृष्टियष्टकं (9) / शते च साधे जिन यो जनानां तव प्रभावान्न भवेदिति वचनादाजितमं खपरचक्रोद्भवं प्रकृष्टं रणं हन्ति अपाकरोति यस्तं Aji0, समतां साम्यं कारयतीति समताकाराः केवलिनस्तेषु सौम्यं जिनेन्द्रत्वान्मनोज्ञं, सुष्ठु दृष्टिः शासनमस्य तं su0 इति ॥ 19 ॥ Page #147 -------------------------------------------------------------------------- ________________ 135 श्रेयोऽनेनोऽभवाना रदरमघवतोऽनाशयामाऽसम यः श्रेयोनेनो भवानाऽरदर मघवतो नाशयामास मह्यः । श्रीपद्माभूरतापाऽयमरण हततं सुव्रताऽकोऽपमान__ श्रीपद्माभू ratApAyamaraNaha'tataM सुव्रताऽकोपमान ॥ 20 ॥ सूरो ! मायाहृदोजोविजयभवन मे भव्यकल्याणदेह सूरो मा या हृदोऽजो विजयभव नमे ! भव्यकल्याणदेह । नारेडेऽनोदरागानल सततमहं सारधीराम हत्वा नारेडे नोदरागानलस ततमहं सार धीरामहत्वा ॥ 21 ॥ नास्त्येनः पापमस्येति हेऽनेन्ः। आशयं मनः आमा रोगाते न सन्यस्येति हेऽना. हेऽसम निरुपम ! हेऽभव असंसार ! नास्त्यारयूसरिजात (2) भीरस्येति हेऽना, न विद्यते तापः कषायादिज अयमा अविरतयो रणं सङ्ग्रामोऽस्येति हेऽना0 (यम) हे सुव्रतजिन ! नास्ति कुः पृथ्वी यस्येति हेऽको! अपगतं मानं प्रमाणं ययोरीदृश्यौ ये श्रीपञ शोभालक्ष्म्यौ तयोर्भूः स्थानं, यद्वा नास्ति कस्य सुखस्योपमानमस्येति हेडको! हे श्रीलक्ष्मीस्तस्याः पद्म! लक्ष्मीहि पद्ममधिवसति "हरिप्रिया पद्मवासे" त्युक्तेः, नास्ति भूः पृथ्वी यस्येति हेऽभूः, रतं विषया अपायोस्नर्थी मरणं प्राणत्यागस्तानि हन्तीति हे रत! सुष्ठ व्रतमस्येति हे सु. ! न विद्यते कोपमानौ क्रोधाऽहङ्कारौ यस्येति हेऽको0 ! श्रेयो मोक्षं भवांस्त्वं अरं शीघ्रं मार प्रापाऽगमद्वा । तथाऽघवतः पापिनो भूरभव्याह(1)ततं विनाशितश्रीक ! ततं विस्तीर्ण विनिश्चितमश्रेयोऽशिवं न नाशयामास पापिषु मध्यस्थलादजीगमदित्यर्थः, भवान् कीदृग् ? इनः खामी मघवतः शक्रस्य मह्यः पूज्यः । श्रीप्रधाना या पद्मा नाम राज्ञी तस्यां भवति यः स zrI0 ॥ 20 ॥ सुष्ठ उरो हृदयं यस्येति सूरो!, मायां हरतीति हे मायाहृद् ! हे ओजो बलं विजयो बाह्याऽभ्यन्तारिजेत भवस्तयोरोजसा यो विजयस्तस्य वा भवन सद्म! विजयो नाम नृपस्तस्माद् भवतीति हे vi0! हे नमे नमिजिन ! भव्यानां भाविमोक्षाणां कल्याणं श्रेयो ददातीति हे. भव्य0 ! मे मम हृदो हृदयात्त्वं मा याः मा गाः, कीडशस्वम् ? अजोऽजन्मा, भव्यं कल्याणं प्रधानं वर्णं तद्वदेहोऽहं यस्ता Page #148 -------------------------------------------------------------------------- ________________ सद्भावाऽराग नेमे ! समयमहि महोरो समानायतेन सद्भावारागनेमे ! 'सम यमहिम हो रोसमानायतेन । नाशज्ञो देवराजस्तुतवचन रसासार भूयादनन्ता 'नाश ! ज्ञो देव राजस्तुतवचनरसासार भूयाद नन्ता 22 श्रीमत्पार्श्व प्रभोमालय समितिमनोऽजन्मनाशोऽहताशः श्रीमत्पार्श्वप्रभो मालय समितिमनो जन्मनाशोहताशः । bha0 / तथा इह त्रिजगति प्रकाशकलात् सूर इव सूरः । अथोक्यन्तरमाह-हे नृणां नराणां वा समूहो नारं तस्य ID ईश! हे दरागानल भयवृक्षवढे ! हे सारा प्रधाना प्रशस्या धीर्बुद्धिस्तया अराम मनोज्ञ ! नास्त्यारमरिजातमस्येति हेऽनार ! न विद्यते नोद(वा) रागौ क्षेपमनोविकारौ यस्यति हेऽनो ! हेऽनलस निरालस्य ! हे सार श्रीद ! हे धीर निष्प्रकम्प ! आमं रोगं हन्तीति हे आमह ! त्वा त्वां एनः स्तुत्यन्तरायभूतं पापं हत्वा सततं निरन्तरं अहं ईडे स्तुवे । त्वां कीदृशम् ? ततो विस्तीर्णो मह उत्सवोऽस्य तम् । तत. इति ॥ 21 ॥ सन् प्रहृष्टो भावोऽस्येति हे सद्भाव! हेऽराग नीराग! हे नेमे नेमिजिन ! हे समयमहि सिद्धान्तपृथ्वि ! हे महैरुत्सवैरुरो गुरो! महद् विपुलमुरो हृदयमस्येति हे म.! सतां भव्यानां सावार एवाऽन्तरारिजात एवाऽगा वृक्षास्तत्र नेमिरिव धारेवेति हे सद्भा0 ! असमा अप्रतिमा यमा महाव्रतान्यस्येति हेऽस0 ! असमाना सर्वोत्कृष्टाऽऽयतिरुत्तरकालोऽस्येति हेऽस0 ! हे रसायामुळ सार प्रधान ! हे नास्त्याशाऽस्येत्यनाश! हे देवराजभिपैश्चेन्द्रा स्तुतः श्लाघितो वचनरसस्य वाग्यूषस्य, वचनमेव रसोऽमृतं यस्य वाऽऽसारो वेगववृष्टिरस्येति हे राज.! भुवः पृथिव्या यां श्रियं ददातीति हे bhU0! तव नन्ता नमस्कर्ता पुमान् देवराजो देवेन्द्रस्तुतः, पुनरर्थे तुः, पुनर्मध्यग्रहणे आद्यन्तयोर्ग्रहणमिति न्यायेन "जो एगं जाणइ सो सव्वं जाणई" इति वचनाद्वा नाशमुत्पादव्ययध्रौव्यात्मकलक्षणं वस्तु खरूपं जानातीति राज्ञश्च न न भूयादपितु भवेदेवेति । कीदृशोऽसौ ? हेऽसमान असाहकार ! महस्तेजो रातीति महोरस्तथाऽयता भाग्यश्रीर्यद्वाऽऽयतः प्रौढः स चाऽसाविनश्चेति, हि स्फुटं, तथा हेऽनन्त अक्षय ! ज्ञः कृतीति ॥ 22 ॥ श्रीमान् महर्द्धिः पार्थो नामाऽधिष्ठा Page #149 -------------------------------------------------------------------------- ________________ नापायास: सदानो विभव परमतीराज ते शस्तयोगी नापायासः सदा नो विभवपरमती राजते शस्तयोगी ॥ 23 ॥ मुक्तोमन्दोदयोर्वी शमद कलकलाऽऽसातमोहारिदोऽश्री मुक्तोमन्दोदयोर्वीश मदकलकलासाऽतमो हारिदोश्रीः । नीरागो वर्धमानाऽयमहजयभयासामहीनः सुधीरा नीरागो वर्धमानाऽयमहजयभया साम हीनः सुधीरा ॥ 24 ॥ ताऽस्य, श्रीमत् सश्रीकं पार्श्व समीपं वाऽस्येति हे zrI0 ! हे प्रभा माहात्म्यं तेजः कान्तिर्वा उमा कीर्तिस्तयोरालय स्थान ! समितिषु इर्या भाषेषणादाननिक्षेपोत्सर्गाभिधासु मनोऽस्येति हे sa0! हे श्रीमत् पार्श्वप्रभो श्रीपार्श्वजिन ! नास्ति मासु समवसृत्यादिश्रीषु लय आसक्तिरस्यति हेऽमा0 ! "निर्द्रव्यपरमेश्वरा" इत्युक्तेर्नास्ति भवोऽस्यति हेऽवि0 ! हेऽज ! विगतो भवोऽस्येति हे vi0! ते तव परं प्रकृष्टं मतं शासनं यस्य सः, ना पुमान् नो सदा शश्वद् राजते शोभतेऽपि तु राजत एवेति, ना किंभूतः ? न विद्यते जन्मनाशौ जनुःक्षयौ यस्य सोऽजन्मनाशोऽहताशः सज्जनः ! न हता छिन्नाऽऽशा वाञ्छाऽस्येति वा । समितिः सङ्ग्रामो मनोजन्मा स्मरस्तौ नाशयत्यपनयति यः स समि0 / न हताशः कृपापात्रमित्यहताशोऽदीन इत्यर्थः, अपायासो गतप्रयासः, सह दानेन वर्तत इति स सदानः, परा प्रकृष्टा मतिर्बुद्धिस्तस्या इरा स्थानम्, शस्ताः प्रशस्ता योगाः मनःप्रभृतयोऽस्य स za0 / अपायाननर्थानस्यति क्षिपति यः सोऽपायासः । शस्तः शुभो योगोऽलब्धलाभो ज्ञानं यस्य स शस्तयोगीति ॥ 23 ॥ हे शमद ! कला मनोज्ञा कला यस्येति हे ka0 ! नास्ति सातं सुखं यस्मात् स चाऽसौ मोहारिश्च तम् , यद्वाऽसातमोहारी दुःखमोहद्विषो यति छिनत्तीति सः तथाऽमन्दोऽजिह्म उदयोऽस्येति हेऽमं! उरुः प्रौढः स चाऽसौ ईशश्च, यद्वा हे उर्वी पृथ्वी तस्या ईश! उर्वीत्युपलक्षणं तेन भूर्भुवःस्वस्त्रयीश इत्यर्थः । मदकलकलौ गर्वकलहौ अस्यति क्षिपतीति हेऽम0 ! नास्ति तमोऽज्ञानमस्येति हेऽतमः! वर्धमाना एधमाना अयमहजया भाग्योत्सवविजया अस्येति हे वर्ध0! हे सुधीर निष्प्रकम्प! न विद्यते ईरागौ क्षेपापराधौ अस्येति हेऽनी! हे वर्धमान महावीर ! अयमानविरतीर्हन्तीति हेऽय! न सहाऽमेन रोगेणाऽस्तीति । Page #150 -------------------------------------------------------------------------- ________________ 138 एवं श्रीनाभिसूनुप्रभृतिजिनवराः षोडशाऽष्टौ च विश्वे विख्याताः संपुटाख्याऽसमतमय मकैः संस्तुता भूरिभक्त्या । मह्यं महाक्रमाब्जार विशशिभवनव्यन्तर स्वर्गिराजां सिद्धिश्रीकार्मणं श्रागतिगुरुददतां दुर्लभं बोधिरत्नम् ॥ 25 ॥ ॥ इति पण्डितवरश्रीधर्मशेखरगणिकृतो जिनस्तवः ॥ हेस्साम ! हे साम सुकुमालेति वा त्वं जय नन्देति । किंभूतः ? मुक्तः सिद्धः, अमन्दोऽनलसः, दयोवीं कृपास्थानं, अश्रिया अलक्ष्म्या मुक्तो रहितः, हारिणी मनोज्ञा दोःश्रीर्भुजविक्रमोऽस्य स हारि0 नीरागो वीतरागः, भयं भीरसामानयविशेषस्ताभ्यां हीनः रहितस्तया भया कान्त्या हि निश्चितमिनः सूर्यः, सुधीः सुष्ठु बुद्धिस्तस्या इरा स्थानमिति ॥ 24 ॥ एवं प्रागुक्तप्रकारेण आद्यन्तपादयमकत्वेन यमकानां मिथः सम्पुटीभवनाः सम्पुटाख्या येऽसमतमा निरुपमा यमकास्तैः संस्तुताः स्तुतिविषयीकृताः सन्तो नाभिप्रभृतिजिनवराः श्रीनाभेयादिजिनेन्द्राः बोधिः सम्यक्त्वं, ज्ञानं जिनधर्मावाप्तिर्वा स एव महत्वाद् व्रतं मह्यं मे ददतां वितरन्तु श्रागचिराद्, बोधिरनं किंभूतम् ? सिद्धिश्रीर्मोक्षलक्ष्मीः, यद्वा सर्वमनश्चिन्तितार्थावाप्तिः श्रीलक्ष्मीस्तत्र कार्मणमिव कार्मणं कार्मणवत् सिद्धि * श्रीवशीकारकमित्यर्थः । तथाऽतिगुरु अतिशयेन गौरवाहं अत एव दुःखेन लभ्यते दुर्लभम् । नाभिसूनुप्रभृतिजिनवराः किंविशिष्टाः ? षोडशाऽष्टौ च चतुविंशतिमिता इत्यर्थः । तथा विश्वे जातावेकवचनत्वेन विश्वत्रये विशेषेण ख्याताः प्रसिद्धाः, यद्वा विश्वा संपूर्णा या ईर्लक्ष्मीस्तया विख्यातास्तथा रविशशिभव+ नव्यन्तरस्वर्गिराजां सूर्येन्द्रभवनपतिव्यन्तरनाकिराजानां 'कृत्यस्येवे' त्यनेनाऽत्र षष्ठी, मह्यं पूजनीयं क्रमाब्जं पदपद्मं येषां ते महाक्रमाब्जा: / अत्र मं येति शब्दस्य देवदत्तस्य गुरुकुलमित्यादिवत् सम्बन्धिशब्दत्वाद् वृत्तावपि रविश शीत्यस्य सापेक्षत्वमवसेयम्, संस्तुता मयक्रमाब्जा वा । कया ! भूरिभक्त्या प्रभूतवासनयेति ॥ 25 ॥ ॥ इति धर्मशेखरगणिकृतस्तवावचूरिः ॥ Page #151 -------------------------------------------------------------------------- ________________ 139 अथ श्रीशाश्वतजिन स्तवनम् । सिरिउसवद्धमाणं चंदाणणवारिसेणजिणचंदं । नमिउं सासयजिण भवण संखपरिकित्तणं काउं ॥ 1 ॥ जोइ वणेसु असंखा सगको डिबिसयरिल रकभुवणेसु । चुलसीलरकसगनवैसहस्सतेवीसुवरि लोए ॥ 2 ॥ बावन्ना नंदीसरवरंमि चौ चौर कुंडले रुअगे । इयसट्ठी चउबारा तिहुवारा सेसजिणभवणे ॥ 3 ॥ पत्तेसु अबारेसु अ मुहमंडवरंगमंडवे तत्तो । मणिमयपीढं तदुवारि थुभे चउदिसासु चौपडिमा ॥ 4 ॥ तत्तो मणिपीढजुगे असोगधम्मज्झओ य पुरकरिणी । पइभुवणं पडिमाणं मज्झे अट्ठत्तरसयं च ॥ 5 ॥ पडिमा पुर्ण गरुयाओ पण धणुसय लहुय सत्तहत्थाओ । मणिपीढे देवच्छंदयंमि सिंहासणनिसण्णा ॥ 6 ॥ जिणपीठे छत्तधरा पडिमा जिणभिमुह दुन्नि चमरधरा । नागा भूया जरका कुंधधरा जिणमुहा दोदो ॥ 7 ॥ सिरिवच्छनाभिचच्चुयपयकरके सिमहिजीहतालुरुणा । अंकमया नहाच्छी अंतो रत्ता तहा नासा ॥ 8 ॥ तारायरोमसयई अच्छिदुलाभिमुहि केसिरिट्ठमया । फलिहमयदसणवयरम यसीसविद्दुममया हुट्ठा ॥ 9 ॥ कणगमयजाणुजंघा तणुजट्ठीनाससवणभालोरु । पलिअंकनिसण्णाणं इय परिमाणं भवे वण्णो ॥ 10 ॥ Page #152 -------------------------------------------------------------------------- ________________ 140 भवणवण कप्पजोइसौववायभिसेय तह अलंकारा । ववसायसुहम्मसभा मुहमंडवमाइ छक्कजुआ ॥ 11 ॥ तिदुवारा पत्तेयं तो पण सतथूभसट्ठिबिंबेहिं । चेस्य बिंबेहि समं पैभवणं बिंबासियसयं ॥ 12 ॥ जोयणसयं च पण्णा बिसयरि दीहत पिहुलउच्चत्तं । वैमाणियनंदीसर कुंडलरुअगे भुवणमाणं ॥ 13 ॥ तीस कुलगिरीस दस कुरुमेरुवणे असी वीस गयदंते । वरकारेसु असीयं चौचर असुयार मणुअनगे ॥ 14 ॥ एयाइं असुरभुवणट्ठियाइ पुव्वुत्तमाण अद्धाई । दलमित्तो नागाई नवसु वणेसु ईओ अद्धं ॥ 15 ॥ दिग्गयगिरीसु चत्ता दहे असी कंचणेसु इगसहसो । सत्तरिमहान सत्तरिसयं दीहवेयड्ढे ॥ 16 ॥ कुंडेसु तिसय असीया वीसं जमगेसु पंच चूलासु । इक्कारससयसत्तरि जंबूपमुद्देसु दसतरुसु ॥ 17 ॥ वयवेढे वीसा कोस तयद्धं च दीहवित्थारो । चौदसधणुसयचालीसा अहियं उच्चत्तणे सधे ॥ 18 ॥ अदिसि विदिसि सोलस सोहम्मीसाण अग्गिदेवनयरीसु । एवं बत्तीससया गुणसट्ठिजुआ तिरिअलोए ॥ 19 ॥ एवं तिहुयणमज्झे अडकोडी सत्तवण्ण लरकाय । दो अ सया बासीया सासयजिणभवण वंदामि ॥ 20 ॥ साट्ठी लक्खा गुणनवई कोडी तेर कोडि सय बिंबा । भुवणेसु 1389600000000 तिसय वीसा इग नवै सहस्स (39132021) लक्खतिगतिरिअं ॥ 21 ॥ Page #153 -------------------------------------------------------------------------- ________________ एगं कोडिसयं खलु बावन्ना कोडि चौ नवैलक्खा । चौचत्तसहस्स सगसयट्ठी वेमाणि बिंबाणि । / 22 / / पन्नरसकोडिसयाई दुच्चत्त कोडी अडवन्नलक्खा य । बत्तीससहस्स असीया तिहुअणबिंबाणि पणमामि (15425835000) ॥ 23 // सिरि भरह निवैपमुएहिं जाइं अन्नाइं इत्थ विहियाई । देविंदमुर्णिदथुआई दिन्तु भवियाण सिद्धिसुहं ॥ 24 ॥ ॥ इति श्रीशाश्वतजिनस्तवनम् ॥ अथ shriickreshvriideviistutiH| श्रीचक्रे ! चक्रभीमे ! ललितवरभुजे! लीलया लोलयन्ती ___ चक्र विद्युत्प्रकाशं ज्वलितशितशिखं खे खगेन्द्राधिरूढे ! / तत्त्वैरुद्भूतभावे सकलगुणनिधे ! त्वं महामन्त्रमूर्ते ! क्रोधादित्यप्रतापे ! त्रिभुवनमहिते! पाहि मां देवि! चक्रे ! ॥ 1 ॥ क्लीं क्लीं क्लींकारचित्ते! कलिकलिवदने! दुन्दुभीभीमनादे ! / हा~ हा~ हः सः खबीजे ! खगपतिगमने मोहिनी शोषिणी त्वम् । तच्चक्रं चक्रदेवी भ्रमसि जगति दिक्चक्रविक्रान्तकीर्ति विघ्नौघं विघ्नयन्ती विजय जयकरी पाहि मां देवि! चक्रे ! ॥ 2 ॥ A~ श्री~ श्रृं श्रःप्रसिद्ध ! जनितजनमनःप्रीतिसन्तोषलक्ष्मी ___ श्रीवृद्धि कीर्तिकान्ति प्रथयसि वरदे ! त्वं म्हाम्त्र्मूर्तिः। त्रैलोक्यं क्षोभयन्तीमसुरभिदुरहुङ्कारनादैकभीमे ! क्लीं क्लीं क्ली द्रावयन्ती हुतकनकनिभे पाहि मां देवि! चक्रे ! ॥ 3 ॥ Page #154 -------------------------------------------------------------------------- ________________ 142 वनक्रोधे! सुभीमे ! शशधरधवले! भ्रामयन्ती सुचक्रं रओण्रौं रौंहः कराले ! भगवति ! वरदे ! रुद्रनेत्रे! सुकान्ते ! / A~ i~ OM भीषयन्ती त्रिभुवनमखिलं तत्त्वतेजःप्रकाशि क्षा क्षी हूं क्षोभयन्ती विषमविषयुते! पाहि मां देवि ! चक्रे ! 4 OM हा~ हू~ ह्रः सहर्ष हरहसितसिते चक्रसङ्काशबीजे ! हा~ हा~ है(हः)क्षीरवणे ! कुवलयनयने ! विद्रवं द्रावयन्ती । OM हौ~ हः क्षः त्रिलोकीममृतजरजरैर्वारणैः प्लावयन्ती ___ ज्वा~ ज्वा~ ज्वा~ सत्त्ववीजे! प्रलयविषयुते पाहि मां देवि! चक्रे ! 5 A~ A~ A~ हा~ युगान्ते प्रलयदिनकरे कारकोटिप्रतापे ! चक्राणि भ्रामयन्ती विमलवरभुजे पद्ममेकं फलं च । सञ्चक्रे कुङ्कमाङ्गैर्विधृतविनिरुहं तीक्ष्णरौद्रप्रचण्डे __ हा~ हा~ hA~kArakArIramaragaNatavo(?) पाहि मां देवि! चक्रे! 6 A~ श्री~ श्रृं श्रः सवृत्तिस्त्रिभुवनमहिते नादबिन्दुत्रिनेत्रे वं वं वं वज्रहस्ते ललललललिते नीलशोनीलकोषे । चं चं चं चक्रधारी चलचलकलिते नूपुरालीढलोले __त्वं लक्ष्मी श्रीसुकीर्ति सुरवरविनते पाहि मां देवि ! चक्रे ! 7 हा~ हा~ hU~kAramatre कलिमलमथने तुष्टिवश्याधिकारे . हा~ हा~ हू~ यः प्रघोषे प्रलययुगपटाजेयशब्दप्रणादे । या~ या~ या~ क्रोधमूर्ते ! ज्वलज्वलज्वलिते ज्वालसंज्वाललीढे A~ I OM अःप्रघोषे प्रकटितदशने पाहि मां देवि! चक्रे ! ॥ 8 ॥ ॥ इति श्रीचक्रेश्वरीदेवीस्तुतिः ॥ Page #155 -------------------------------------------------------------------------- ________________ श्री अथाऽम्बिकास्तवनम् ॥ 1 ॥ पुण्ये गिरीशशिरसि प्रथितावतारा__ मासूत्रितत्रिजगतीदुरितापहाराम् । दौर्गत्यपातिजनताजनितावलम्बा मम्बामहं महिमहैमवतीं महेयम् ॥ 1 ॥ यद्वक्रकुञ्जरहरोद्गतसिंहनादो' प्युन्मादिविनकरियूथकथाममाथम् । कूष्माण्डि खण्डयतु दुर्विनयेन कण्ठः कण्ठीरवः स तव भक्तिनतेषु भीतिम् ॥ 2 ॥ कूष्माण्डि ! मण्डनमभूत्तव पादपद्म युग्मं यदीयहृदयावनिमण्डलस्य । पद्मालया नवनिवासविशेषलाभ लुब्धा न धावति कुतोऽपि ततः परेण ॥ 3 ॥ दारिद्र्यदुर्दमतमःशमनप्रदीपाः सन्तानकाननघनाघनवारिधाराः । दुःखोपतप्तजनबालमृणालदण्डाः ___ कूष्माण्डि ! पान्तु पदपद्मनखांशवस्ते ॥ 4 ॥ देवि! प्रकाशयति सन्ततमेष कामं वामेतरस्तव करश्चरणानतानाम् । कुर्वन् पुरः प्रगुणितां सहकारलुम्बि मम्बे विलम्बविकलस्य फलस्य लाभम् ॥ 5 ॥ Page #156 -------------------------------------------------------------------------- ________________ 144 हन्तुं जनस्य दुरितं त्वरिता त्वमेव नित्यं त्वमेव जिनशासनरक्षणाय । देवि ! त्वमेव पुरुषोत्तममाननीया काम विभासि विभया सभया त्वमेव ॥ 6 ॥ तेषां मृगेश्वरगरज्वरमारिवैरिदुर्वारवारणजलज्वलनोद्भवा भीः । उच्छृङ्खलं न खलु खेलति येषु धत्से वात्सल्यपल्लवितमम्बकमम्बिके ! त्वम् ॥ 7 ॥ देवि ! त्वदूर्जितजितप्रतिपन्थितीर्थयात्राविधौ बुधजनाननरङ्गसङ्गि । एतत्त्वयि स्तुतिनिभाद्भुतकल्पवल्ली हल्लीसकं सकलसङ्घमनोमुदेऽस्तु ॥ 8 ॥ वरदे ! कल्पवल्लि ! त्वं स्तुतिरूपे ! सरस्वति ! | पादायानुगतं भक्तं लम्भयस्वातुलैः फलैः ॥ 9 ॥ स्तोत्रं श्रोत्ररसायनं श्रुतसरस्वानम्बिकायाः पुर चक्रे गूर्जरचक्रवर्तिसचिवः श्रीवस्तुपालः कविः । प्रातः प्रातरधीयमानमनघं यच्चित्तवृत्तिं सता माधत्ते विभुतांच ताण्डवयति श्रेयः श्रियं पुष्यति ॥ 10 ॥ इत्यम्बिकास्तुतिः ॥ पुनरम्बिकास्तवनम् ॥ 2 ॥ देवगन्धर्व विद्याधरैर्वन्दिते जय जयामित्रवित्रासने विश्रुते । नूपुरारावसुनिरुद्धभुवनोदरे मुखरतर किङ्किणीचारुतारखरे ॥ 1 ॥ Page #157 -------------------------------------------------------------------------- ________________ 145 OMhI मत्ररूपे शिवे शङ्करे अम्बिके देवि ! जय जन्तुरक्षाकरे । स्फुरत्तारहारावलीराजितोरःस्थले कर्णताडङ्करुचिरम्यदङ्कस्थले ॥ 2 ॥ स्तम्भिनी मोहिनी ईश उच्चाटने क्षुद्रविद्राविणी दोषनिर्णाशिनी । जम्भिनी भ्रान्तिभूतग्रहस्फोटिनी शान्तिधृतिकीर्तिमतिसिद्धिसंसाधिनी ॥ 3 ॥ OMmahAmantravidye'navadye स्वयं hA~samAgaccha मे देवि दुरितक्ष्यम् । OMpracaNDe प्रसीद प्रसीद क्षणं (हे)सदानन्दरूपे विधेहीक्षणम् ॥ 4 ॥ OMnamo देवि दिव्येश्वभे भैरवे जयेऽपराजिते तप्तहेमच्छवे ! / OMjagajanani संहारसम्मार्जनी हीकूष्माण्डि ! दिव्याधिविध्वंसिनी ॥ 5 ॥ पिङ्गतारोत्पतद्भीमकण्ठीरवे ___ नाममत्रेण निर्णाशितोपद्रवे । अवतरावतर रैवतकगिरिनिवासिनि _ अम्बिके ! जयजय त्वं जगत्स्वामिनी ॥ 6 ॥ हीमहाविघ्नसङ्घातनिर्णाशिनी दुष्टपरमत्रविद्याबलच्छेदिनी । खो. स. 10 Page #158 -------------------------------------------------------------------------- ________________ 146* हस्तविन्यस्त सहकारफललुम्बिका हरतु दुरितानि देवी ! जगत्यम्बिका ॥ 7 ॥ इति जिनेश्वरसूरिभिरम्बिका भगवती शुभम पदैः स्तुता । प्रवरपात्रगता शुभसम्पदं वितरतु प्रणिहन्त्वशिवं मम ॥ 8 ॥ इति श्रीअम्बिकादेवीस्तुतिः । अथ चतुर्विंशतिजिनस्तुतयः स्तोत्राणि च । विनतवासवभूपति मण्डली मुकुटरत्नविभाभररञ्जितम् । जिनपदं प्रणिपत्य सुखालयं प्रवरमादिमतीर्थकरं स्तुवे ॥ 1 ॥ वरमुदारगुणावलिराजितं कनककान्तिधरं गजलाञ्छनम् । भववनावलिभञ्जनवारणं सुविजयासुततीर्थकरं स्तुवे ॥ 2 ॥ प्रबलमोहमहाकरिकेशरिन्नपगताखिलराग ! सुरस्तुत ! | वरद शम्भव ! देहि सुखालयं विमलकेवलभासितविष्टपम् ॥ 3 ॥ प्रणतजन्तुसमीहितकामदं भविकलोकविबोधकरं सदा । विहतमोहमहाभटसूदनं जिनपतिं प्रणमाम्यभिनन्दनम् ॥ 4 ॥ भवनिवासकुवासनिवारकं गतदरं करुणारस सागरम् । नवसरोजविभासितभूतलं जिनवरं सुमतिं प्रणमामि तम् ॥ 5 ॥ जनमनोज विकाशनभोमणे ! विमलकेवलबोधितभूतलम् । कमललान्छन ! शोणतनुद्यते ! वरमरालगते प्रणमामि ते ॥ 6 ॥ भवनिवासनिदाघघनाघनं सुरनराधिपमण्डलसेवितम् । जितभयं वरसौख्यकरं महत् किल नमामि सुपार्श्वजिनाधिपम् 7 Page #159 -------------------------------------------------------------------------- ________________ प्रणतदेवनराधिपमण्डलो भुवनभासुरचन्द्रनिषेवितः । प्रकटिताखिलसिद्धनिकेतनो विजयतां वरचन्द्ररुचिर्जिनः ॥ 4 ॥ प्रवरदानवदेवनिषेवितं सकलजीवविनाशितसंशयम् । त्रिदशपूजितपादयुगं मुदा सुविधिनाथजिनं प्रणमाम्यहम् ॥ 9 ॥ निजयशोभरभासितभूतलं वरविहारविबोधितविष्टपम् । भविककानननूतननीरदं प्रवरशीतलतीर्थकरं स्तुवे ॥ 10 ॥ भवपयोधिविशोषघटोद्भवं भविककैरवबोधनिशापतिम् । नरसुरेन्द्रनतं प्रवरं जिनं नृवरविष्णुसुतं प्रणमाम्यहम् ॥ 11 ॥ कुगतिरेणुनिवारणवारिदं भवमहीरुहभजनवारणम् । विकृतिकाननदाहदवानलं महिषलाञ्छनतीर्थकरं स्तुवे ॥ 12 ॥ विमलकीर्तिभरं विमलाशयं प्रवरसिद्धिकरं जनतानतम् । / मदनदाहनिवारणजीवनं विमलतीर्थकर सुखदं स्तुवे ॥ 13 ॥ विविधदेशविनेयविराजितं त्रिवरसालसुपूतमहीतलम् । चरणभारधुरावृषपुङ्गवं वरमनन्तजिनं प्रणमाम्यहम् ॥ 14 ॥ किल चतुर्गतिभीतिनिवारकं वरचतुर्विधधर्मविभाषकम् । नरचकोरदृशोर्हिमदीधितिं तमिह धर्मजिनं सुखदं स्तुवे ॥ 15 ॥ प्रबलचक्रधरं भरताधिपं सकलराज्यधुरापरिहारकम् । वर(ब)यतीश्वरसंसदि सेवितं मृगधरं वरशान्तिजिनं स्तुवे ॥ 16 ॥ गजपुरेश्वरशूरतनूरुहं वरसुराधिपवीजितचामरम् । गणधरादिमुनीश्वरसेवितं तमिह कुन्थुजिनं प्र्न्न्माम्य्ह्म्॥17॥ सकलभारतभूतलसेवितं त्रिदशचापतनुं वरसौख्यदम् । सजलनीरदघोषनिभवनं कनककान्तिभरं प्रणमाम्यहम् ॥ 18 ॥ प्रवरकुम्भिनराधिपनन्दनं विपुलभारतखण्डविभूषणम् । वरघटाङ्कितपादयुगं मुदा तमिह मल्लिजिनं प्रणमाम्यहम् ॥ 19 ॥ Page #160 -------------------------------------------------------------------------- ________________ 148 वरसुमित्रकुलाम्बरभास्करं भवमरुस्थलकल्पमहीरुहम् । जिनवरं कलकृष्णविभाभरं तमिह सुव्रततीर्थकरं स्तुवे ॥ 20 ॥ विजयभूपकुलाम्बुनिधौ विधुं नवपदावलिबोधितमानवम् । शिवनिवासमहासुखलालसं नमिजिनेश्वरमादरतः स्तुवे ॥ 21 ॥ वरसमुद्रशिवाकुलदीपकं हरिनिषेवितपादयुगं मुदा । सकलजीवविमोक्षकरं वरं विमलशङ्खभृतं प्रणमाम्यहम् ॥ 22 ॥ कमठमानविभजनकोविदं धरणसेवितचारुपदाम्बुजम् । प्रणतलोकसमीहितपूरकं गतभवं वरपार्श्वजिनं स्तुवे ॥ 23 ॥ प्रवरकुण्डनराधिपनन्दनं वरमहाव्रतपञ्चविकाशकम् । कृतसुराधिपमोक्षमहोत्सवं चरमतीर्थपतिं सुतरां स्तुवे ॥ 24 ॥ इति मया वरतीर्थकराः स्तुताः स्क्ल्भ्व्य्ज्ञौघ्न्त्क्र्माः। सुमुनिशेखरसूरिनिषेविता मम भवन्तु जिनाः सुमुदा हि ते 25 त्रिभुवनस्य सदा तिलका जिनाः प्रवरकेवलभासितभूतलाः । सकलमानवभूपतिसेविता मम भवन्तु महोदयदायकाः ॥ 26 ॥ गुरुगमावलिनीरसपूरितं सुपरिपद्धतिवेलविराजितम् । सकलजीवदयामणिसङ्कुलं जिनवरागमवारिनिधिं स्तुवे ॥ 27 ॥ श्रुतवतां दमिनां हितकारिणी मधुपचुम्बितपद्मनिवासिनी । सकलसौख्यकरी श्रुतदेवता भविकलोकविबोधकरा स्तुता ॥ 28 ॥ (एभिस्त्रिभिः काव्यैश्चतुर्विंशतिजिनानां स्तुतयो भवन्ति) इति श्रीचतुर्विंशतिजिनस्तवनं सं. 1851 वर्षे मागशरसुदि 13 रवौ लि. सुंभुराम. सुरतबंदिरे ॥ Page #161 -------------------------------------------------------------------------- ________________ 149 चतुर्विंशतिजिनस्तोत्रम् । जिन्प्र्भ्सूरिकृत्म्। ऋषभनम्रसुरासुरशेखरप्रपतयालुपरागपिशङ्गितम् । क्रमसरोजमहं तव मौलिना जिन! वहे नवहेमतनुश्रुते! ॥ 1 ॥ अपरवस्तुविलोकनलालसाविषनिषेधबुधां सुषमासुधाम् । वपुषि ते पिबतां मम चक्षुषी अजित ! भाजितभास्वरकाञ्चन(नां)2 हरिहरादिसुरौघविलक्षणाद्भुतचरित्रचमत्कृतविष्टपम् । सुजन भो पदपीठविलूलुठत्सुमनसं मनसम्भवदेवतम् ॥ 3 ॥ मदनदुर्दमदन्तिदमे हरिस्तरमृगाङ्कितमूर्तिरुपाश्रितान् । हृतमहारजतातिरग्रणीः शमवतामवतादभिनन्दनः ॥ 4 ॥ चरणलक्ष्मिकरग्रहणोत्सवे विरचितैरयनद्वितयावधि । धृतसुखाऽतिशया वसुवर्षणैर्वसुमतिः सुमतिः सकृपा त्वया ॥ 5 ॥ स्मितजपाकुसुमोपमदीधितिं कुमतकोककुलामृतदीधितिम् । शरणमीशमुपैमि जगत्रयीमुदरविन्दरविं धरनन्दनम् ॥ 6 ॥ सकललोकचमत्कृतिकारिणी जिन ! सुपार्श्व ! भवद्गुणधोरणी । क इव नो मतिमान् भुवनत्रये कुमुदभामुदभावयदुच्चकैः । / 7 ॥ शुचियदङ्गरुचा नु पराजितः शशधरोऽकमिषाद्यमशिश्रियत् । सपदि लोचनयोर्मम कल्पतां स महसे महसेनसुतो जिनः ॥ 8 ॥ सुविधितीर्थकरं करुणाकरं करणविष्किरपाशमुपास्महे । करणकान्तिविनिर्जितकार्तिकीहिमकरं मकरं दधतं ध्वजम् । / 9 / / 1 एभिस्त्रिभिःकाव्यैः प्रतिकाव्यं संयोजितैश्चतुर्विंशतिजिनानां स्तुतयो भ्व्न्ति। Page #162 -------------------------------------------------------------------------- ________________ जयति शीतलदेव ! सरस्वती त्रिजगतीं पुनती कविसेविता । मधुरिमातिशयेन तृणीकृतामृतरसा तरसाऽस्ततृषा तव ॥ 10 ॥ जिनवरोऽवतु गण्डकलाञ्छनः प्रथमविष्णुनताभिसरोरुहः । प्रथितविष्णुनृपाम्बरपुष्कराम्बरमणी र्म्न्नीय्गुन्नाम्बुधिः॥11॥ मुनिपतिर्वसुपूज्यनृपात्मभूर्जयति निर्जितदुर्जयचित्तभूः । सुजनकोककदम्बकलोचनोत्सवरविर्वरविद्रुमविग्रहः ॥ 12 ॥ सुकृतिनः कृतवर्मधराधवान्वयनभस्तलभासनभास्करम् । श्रयत काश्चनवारिरुहच्छदच्छविमलं विमलं जगदीश्वरम् ॥ 13 ॥ उपनमन्ति तमीश! समुत्सुकाः प्रणयतो वरितुं सकलाः श्रियः । जगति तुभ्यमनन्त ! नमस्क्रियामकलये कलयेद्विनयेन य्ः॥14॥ अवतु धर्मजिनेन्द्र ! कुभावनारजनिनाशनसप्तहयोदय ! / शममयः समयस्तव सुव्रतातनय ! मां नय मांसलविस्तर! 15 हृदयनायक! चक्रिजिनश्रियोः द्विचिविरिजयोर्जितिविक्रमः (?) / भवभयानि भिनत्तु भवान् मतानुग विशाङ्गविशानि विभो ! भवान् किमतितीव्रतपोव्रतशीलनैः किमुत योग्र्ह्स्य्निस्सेव्न्नैः। दलयितुं कुगतिं यदि वो रुचिर्वृजिनकुं जिनकुन्थुरुपास्यताम् 17 प्रणतवासवमौलिमणिप्रभापटलसंवलिताशिनखत्विषः । स्मरत भव्यजनाः ! स्मरकुञ्जराङ्कुशमरं शमरजितसज्जनम् 18 अभिनुमः प्रभुमल्लिमपाकृतस्मरशरप्रसरां शिशुतावधिः । / मरकतद्युतिदर्पविलोपनक्षमविभामविभाव्यगुणश्रियम् ॥ 19 ॥ कमठलक्ष्मणि लक्ष्मिनिकेतने परिहितव्रतशालिनि सुव्र्ते। अविरतं मम भक्तिरसः स्फुरत्वनवमे नवमेघतनुद्युतौ ॥ 20 ॥ अलमृभुक्षपदेन सृतं धनैर्युवतिभिः कृतमस्तु नृपश्रिया । न रुचये मम मुक्तिपदं तव स्तवनमेव नमे भवतु प्रियम् ॥ 21 ॥ Page #163 -------------------------------------------------------------------------- ________________ दनुजजिद्भुजवीर्यमदज्वरप्रशमनैकभिषग्वरदोर्बलम् । नमत नेमि जिनं भुवनत्रयीसुरतरू रतरुद्रतरुद्विषाम् (?) ॥ 22 ॥ शिवसुखस्य कथामपि वेदिता न खलु सा जनता जिन! क्र्हिचित्। सृजति या जिन ! पार्श्व ! कुवासनाशतवशात् तव shaasnlngghnm॥ चलनकोटिविघट्टनचञ्चलीकृतसुराचल ! वीर ज्ग्द्गुरो!| त्रिभुवनाशिवनाशविधौ जिनप्रभवते भवते भगवन् ! न्म्ः॥24॥ स्वरवतारजनीव्रतकेवलाक्षरपदाप्तिदिनानि पुनन्तु नः । भगवतां विद्धन्ति जगत्रयीमुदमितां दमितान्तरविद्विषाम् 25 जिनवराः कुणपालिमृणालिनीमुकुलनैकतुषारमरीचयः । विदधतं प्रणतं जिनमाहतस्मरचयं रचयन्तु मनाशिनः ॥ 26 ॥ भगवताऽभिहितार्थमधीयतां कुपथमाथि कदर्थितमन्मथम् । श्रुतमुदात्तमुदात्तपरस्परं स्वरचितं रचितं गणधारिभिः ॥ 27 ॥ प्रथमकल्पपतिः प्रथितायतिः प्रवचनाम्बुजसौरभषट्पदः । कुलिशशोभितपाणिरुपप्लवं शमयतामयतामिह नम्रताम् ॥ 28 ॥ इति जिनप्रभसूरिभिरीडिताः प्रणतभव्यजनाय जिनाधिपाः । ददतु शीलितसिद्धिवधूमुखाऽम्बुजरसा जरसा रहितं प्द्म्॥29॥ इति श्रीजिनप्रभसूरिविरचितं चतुर्विंशतिजिनस्तोत्रम् । cturviNshtijinstutyH| shriijinprbhsuurikRtaaH| आनन्दसुन्दरपुरन्दरनम्रमौलिमौलिप्रभासलिलधौतपदारविन्दः । Page #164 -------------------------------------------------------------------------- ________________ 152 श्रीनाभिवंशजलराशिनिशीथिनीशः श्रेयःश्रियं प्रथयतु प्रथमो जिनेशः ॥ 1 ॥ गोक्षीरहीरहरहारविहारहारि कीर्तिप्रमोदितजनोदितमोहपाशः । कुर्वन् कुकर्मविजयं विजयातनूज. स्तन्यान्महोदयमहोदयसंपदं वः ॥ 2 ॥ स्फूर्जन्निजोर्जितजितारिजितारिभूप वंशान्तरिक्षतरणिं तरणिं भवाब्धौ । रोषादिदोषपरिमोषपरस्वभावं श्रीसंभवं विभवसम्भवमानमामि ॥ 3 ॥ प्रहप्रभूतपुरुहूतशिरःप्रदेश कोटीरकोटितटघट्टितपादपीठम् । वन्देऽहमिन्दुकरगौरगुणैरमन्द___ मानन्दकन्दमभिनन्दनतीर्थनाथम् ॥ 4 ॥ गाङ्गेयगेयरुचिमक्षयमोक्षसौख्य लक्षीवशीकरणकारणकार्मणाभम् । भव्याङ्गिनेत्रकुमुदाकरकौमुदीशं नौमि प्रणम्रसुमतिं सुमतिं मुनीशम् ॥ 5 ॥ श्रीमेघभूमिपतिनिर्मलवंशवंश मुक्तामणिर्गुणमणीगणरोहणाद्रिः । बालप्रवालविलसत्तनुकान्तिकान्तः पद्मप्रभो दिशतु वः शिवसौख्यलक्ष्मीम् ॥ 6 ॥ Page #165 -------------------------------------------------------------------------- ________________ 153 सौभाग्यभाग्यकमलाकमलायमानः संख्याव्यतीतगुणराजिविराजमानः । कार्तस्वरप्रवररोचिरनर्गलानि दद्यात्सुपार्श्वभगवानिह मङ्गलानि ॥ 7 ॥ विश्वेशिता विमलकेवलबोधलोका लोकावलोकनकलाकलितस्वरूपः । चन्द्रप्रभप्रभुरभङ्गशुभाय पूर्ण चन्द्रप्रभः प्रभवतात्प्रकरप्रभावः ॥ 8 ॥ राकाशशाङ्कविशदद्युतिदीप्यमानं दीपोपमानमघसन्तमसाऽस्तमानम् । कीर्तिप्रतापपरितर्जितपुष्पदन्तं श्रीपुष्पदन्तभगवन्तमहं भजामि ॥ 9 ॥ प्रास्तप्रवादिनिकृतिः कृतिलोककोक सन्तोषपोषकुशलः कुशलप्रणम्यः । श्रीशीतलः सरसशीतलवाग्विलासः कुर्यात्सतां तनुमतां नमतां मतानि ॥ 10 ॥ भव्याङ्गिनाममितकामितकल्पवृक्ष प्रत्यक्षलक्ष्यगुणरञ्जितदक्षलक्षः । श्रेयांसतीर्थपतिरजिनमत्सकर्णः श्रेयांसि यच्छतु सुव्र्न्न्स्व्र्न्न्व्र्न्न्ः॥ 11 ॥ अज्ञानसन्ततितमिस्रसहस्रपादः सद्भूतभक्तिभरवासवपूज्यपादः । Page #166 -------------------------------------------------------------------------- ________________ 154 श्रीवासुपूज्यभगवान् वसुपूज्यजन्मा बाभस्ति नूतनगभस्तिगभस्तिशस्तः ॥ 12 ॥ आनन्दमेदुरपुरन्दरवन्दवन्द्य___ पादारविन्दयमलं विमलं जिनेन्द्रम् । विश्वम्भरावलयशोभियशोभिरिद्धं वन्दे स भक्तिरसमस्तसमस्तमारम् ॥ 13 ॥ नम्रामरेश्वरनरावलिमौलिमौलि मालाकलापकलितात्रियुगोपहारम् । / व्याहारनिर्मितसमग्रजनावबोधं संस्तौम्यनन्तभगवन्तमनन्तबोधम् ॥ 14 ॥ श्रीभानुभूपतिकुलार्णवशीतभानु त्रैलोक्यलोकहृदयाम्बुजबोधभानुः । दुष्कर्ममर्ममथनः शिवशर्मधर्मः __स्फूर्जत्तनुस्तनुमतां तनुतां नतानाम् ॥ 15 ॥ श्रीविश्वसेनतनयः पदपूतविश्वः ___ कुन्देन्दुगौरगुणगाहितविश्वविश्वः । श्रीशान्तिरन्तरहितान्तकृते प्रशान्त संसारतान्तिरचिरादचिरासुतोऽस्तु ॥ 16 ॥ श्रीनन्दनः कुशलनन्दनकृन्निरस्त- श्रीनन्दनः kushlpngkjpdmbndhuH| विश्वेश्वरः समनमनरनाथकुन्थुः कुन्थुर्जिनः स वृजिनबततीश्छिनत्तु ॥ 17 ॥ Page #167 -------------------------------------------------------------------------- ________________ थय सद्दर्शनप्रमदकृन्निजदर्शनेन श्रीमत्सुदर्शनसुतस्तत दर्शनश्रीः । श्रीमानरः श्रितनरप्रकरस्य भूत्यै सार्वप्रभुर्भवतु सप्तमसार्वभौमः ॥ 18 ॥ श्री कुम्भसम्भवजनिं भववारिराशिश्री कुम्भसम्भवसमं समतासमेतम् । कल्याणवल्लिजलदं जितमोहमल मल्लिप्रभुं नमत रोचिरपास्तमल्लिम् ॥ 19 ॥ वृन्दारकप्रकरवन्दितपादपद्मं पद्माङ्गजं विमल केवलबोधपद्मम् । श्रीसुव्रतं व्रतततिव्रततीपयों सिद्धिप्रसिद्धवनितापतिमर्चयामि ॥ 20 ॥ सत्तापनीयकमनीयरुचिप्रपञ्चं पञ्चेषुवारणनिवारणपञ्चवक्रम् । श्रीमन्नमिं नमदमर्त्यपतिं प्रतीत संख्याव्यतीत गुणगेहमहं महामि ॥ 21 ॥ जातः समुद्रविजयान्नतनैकनाकि व्रातः समुद्रविजयात्तगभीरिमश्रीः । कन्दर्पदर्पपरिणाशशिवः शिवासूः शैवं शिवं वितनुतामतनुप्रतापः ॥ 22 ॥ स्फारस्फुरत्फणिफणामणिदीप्तदीप्तिचित्रीयितत्रिजगतीजनचित्तवृत्तिः । Page #168 -------------------------------------------------------------------------- ________________ श्रीअश्वसेनतनयः श्रितयक्षपार्श्वः __ पार्श्वः श्रिये भवतु वः सुरसेव्यपार्श्वः ॥ 23 ॥ श्रीभारतावनिविभूषणवर्धमानः शीतांशुशुभ्रयशसा परिवर्धमानः । कैवल्यबोधकमलाश्रयवर्धमानः कल्याणकन्दजलदोऽवतु वर्धमानः ॥ 24 ॥ दुःप्रापतापशमनामृतगीरमानो ____ मानाद्रिकीलनकलाकुलिशायमानः । त्रैलोक्यवर्तिसकलामलतत्त्ववेत्ता ___ सार्वप्रभुर्भवतु वो भवभीतिभेत्ता ॥ 25 ॥ मोहान्धकारनिकरक्षयसप्तवाहाः सल्लोककेकिकुलकेलिकलाम्बुवाहाः । तीर्थेश्वरा विहितसिद्धिवधूविवाहा भूत्यै भवन्तु मदनेन्धनहव्यवाहाः ॥ 26 ॥ सद्बोधिबीजजनकं जनपापताप व्यापव्यपायकरणप्रसरप्रशस्यम् । हृष्यन्मुनित्रिशिखिनं कृतशस्यसंपत् संपत्तिमागमधनागममानयामि ॥ 27 ॥ श्रीवीरशासनविभासनबद्धकक्षा हंसासना kumtishaasnlbdhlkssyaa| श्रीशारदा कृतविशारदबुद्धिरिद्ध __ श्रीः शारदेन्दुविशदद्युतिरस्तु शान्त्यै ॥ 28 ॥ 1 एभिस्त्रिभिः काव्यैः प्रतिकाव्यं पठनाच्चतुर्विंशतिजिनानां स्तुतयो भवन्ति । Page #169 -------------------------------------------------------------------------- ________________ इत्थं पुण्यसुधाब्धिधौतधिषणा येऽहंञ्चतुर्विशतेः , स्तोत्राण्यद्भुतभक्तिभावितहृदः कुर्वन्त्यखर्वादराः । संसारार्णवपारमप्यपरमं निश्रेयसश्रेयसां स्थानं जन्मजराविनाशरहितं गच्छन्ति ते शाश्वतम् ॥ 29 ॥ ॥ इति श्रीचतुर्विंशतिजिनस्तोत्रं स्तुतयश्चापि भवन्ति ॥ चतुर्विंशतिजिनस्तवनम् । सकलमङ्गलभूरुहजीवनं जिनपतिं जगतीजनजीवनम् । नमत नाभिसुतं वरचिन्मयं गजगतिं जगति प्रभुतालयम् ॥ 1 ॥ अजितदेव! सुधारससोदरां विमलगाङ्गतरङ्गमनोहराम् । तव निशम्य गिरं जितदुर्मतां परमते रमते न मतिः सताम् ॥ 2 ॥ वरजितारिनरेश्वरसम्भवं भजत भव्यजनाः प्रभुसम्भवम् । भवनिवासहरं हयलाञ्छनं स्मरविकारविकाशहरं जिनम् ॥ 3 ॥ अव भवाद् भगवन् ! भवभञ्जन ! प्रणतसज्जनमानसरञ्जन ! / रुचिरसंवत ! संवरनन्दन ! ध्रुवरमावर मामभिनन्दन! ॥ 4 ॥ मदनमानविमर्दनशङ्करं श्रयत केवलदीप्तिदिवाकरम् । सुमतितीर्थपति नतविष्टपं करणवारणवारमृगाधिपम् ॥ 5 ॥ प्रवरशर्मद ! धर्मधुरोद्वहे धरणिनाथधरप्रथितोद्वहे । कमलचिह्न ! जिन ! त्वयि मानसं वरमते! रमते मम लालसम् 6 जिन सुपार्श्व विभो ! तव भारती bhvikcittshiliimukhmaaltii| दिशतु तीर्थिकवाग्भिरतामसा शमधुता मधुतासनसदसा ॥ 7 ॥ . 1 एतत्काव्यत्रयेण सह यदि पठ्यन्ते नमस्कारास्तदा स्तुतयो भवन्ति । Page #170 -------------------------------------------------------------------------- ________________ 158 वदननिर्जितदीप्तिरसौ श्रितः शितकरः किल लक्षणदम्भतः । सपदि यं महसेनतनूद्भवं नमत तं मतपूतमनोभवम् ॥ 8 ॥ रजतधौतशिलातलदीधितिं विरतिकैरविणीहिमदीधितिम् । .. लघु भजे सुविधि मकरध्वजं जिनवरं नवरङ्गरतोरुजम् ॥ 9 ॥ रजतहारतुषारनिशाकरत्रिपथगाहरगौरगुणाकरम् । / पथविहारपवित्रितभूतलं लसदयं सदयं श्रय शीतलम् । / 10 / / विविधरोगतरङ्गभयङ्करं कथमसौ तरताद्भवसागरम् । नमति विष्णुनृपाङ्गज! यः पदौ न हि तवेहितवेगसुसिद्धिदौ 11 जिनपते ! वसुपूज्यनृपाङ्गज ! smrmhiiruhmttmtnggj!| jaya purandaravandita! sanmate ! vimalakomalakokanadadyute ! // 12 // vimaladeva ! vibho ! mama मानसं कुरु शमामृतधारणमानसम् । जिनपते! यदि शासनमापते परमया रमयालमुरुद्युते ! ॥ 13 ॥ त्रिभुवनाधिपनिर्मितमाननः शिवमनन्तजिनो वनजाननः । मम तनोतु समीहितदानतः सुरमणीरमणीयशमाञ्चितः ॥ 14 ॥ नृपतिभानुकुलाम्बरभानवे घनतमोवनदाहकृशानवे । अममधर्मजिनेश! नमोनमः शुभवते भवते भवतान्मम ॥ 15 ॥ सदयमानसदुःखनिवारक ! स्फुरितबोधजगच्छिवकारक ! / मुनिप ! शान्तिविभो! शिवसंपदं सुनयनो नयनो विगतापदम् । / कुपथवारिधिमन्थनमन्दरं विनयसादरनम्रपुरन्दरम् । भजत शूरनरेशितुरुत्तमं श्रितनयं तनयं जिनसत्तमम् ॥ 17 ॥ अरविभो ! भुवनाद्भुतभूषण! prmRtisNsRtivaaridhishossnn!| भवतु नाथ ! गतान्तरदुस्तमःप्रवरसंवरसङ्गत ! ते नमः ॥ 18 ॥ . | Page #171 -------------------------------------------------------------------------- ________________ 159 सुरनरोरगकिन्नरनायकप्रणत ! मल्लिविभो ! shivdaayk!| त्वयि रता जनता लयमीहते शमरसेऽमरसेव्य ! जगत्पते ! 19 श्रयति यो मुनिपं मुनिसुव्रतं मदनमानहरं धृतसुत्रतम् । स इह जन्मजरामरणाकरे जिनपते ! न पतेद्भवसागरे ॥ 20 ॥ प्रणतकौशिकशेखररत्नरुक्सलिलधौतपदाम्बुज ! नष्टरुक् ! / यतिपते! कृतसज्जनसम्मदं नवनमेव नमे! तव मुक्तिदम् ॥ 21 ॥ हरिहरेन्द्रचतुर्मुखसंयुतं त्रिभुवनं लघु येन वशीकृतम् । प्रवरनेमिजिनेश! जितस्त्वया स मदनो मदनोदक ! हेलया 22 मदकृतच्छविभासुरविग्रहं सपदि नाशितदुर्मतकुग्रहम् । य इह पार्श्वजिनं ननु सेवते स परमं परमं पदमश्रुते ॥ 23 ॥ जयति यः सुरसङ्गममानहृत् जगति वीरजिनो जगतीसुहृत् । भवतु भीतिहरो मम सर्वदा स शरणं शरणं गुणसम्पदाम् 24 (इति नमस्काराः) विषयभूरुहभञ्जनवारणा मम हरन्तु तमो भववारणाः । भविकनेत्रसुधाञ्जनसोदरा जिनवरा नवरावपयोधराः ॥ 25 ॥ भुवनभासिशिवाध्वनि दीपकं विविधहेतुनयार्थनिरूपकम् । भविकलोकचकोरनिशाकरं जिनमतं नमत प्रतिवासरम् ॥ 26 ॥ एवं श्रीजिननायका यमकितैर्वृत्तैर्मया संस्तुताः सन्नम्रामरनाथमौलिमणिरुक्सम्भारनीराजिताः । श्रीमत्सद्गुरुदेवरत्नमहिमभ्राजिष्णुपादाम्बुजा जायन्तां सुखसंपदे तनुभृतां कुप्तोरुभद्रव्रजाः ॥ 27 ॥ ॥ इति चतुर्विंशतिजिनस्तवनम् ॥ Page #172 -------------------------------------------------------------------------- ________________ 160 shriiH| अथ चतुर्विशतिकास्तवनं स्तुतयश्च । जस्सासी चवणं चउत्थिदिवसे आषाढकिण्हे तहा जम्मो निरकमणं च जस्स कसिणे चित्त्त्त्त्थ्मीवास्रे। नाणे फग्गुणकिण्हिगारसि सिवं माहस्स तेरस्सिए किण्हाए रिसहेसरं जिणवरं वदामि तं सुंदरम् ॥ 1 ॥ जो वेसाहविसुद्धतेरसि चुओ माहस्स सुद्धट्ठमी जाओ माहविसुद्धपक्खनवमी दिक्खं पवन्नो य जो। सुद्धेगारसि पोसमासि विमलं जो संगओ केवलं ___ जो चित्ते सियपंचमी सिवगओ वंदेजियं तं जिणं ॥ 2 ॥ जाया जस्स विसुद्धाट्ठमिदिणे गन्भट्ठिई फग्गुणे मग्गे सुद्धचउद्दसीइ जणणं तप्पुण्णिमाए वयं । नाणं कत्तियकिण्हपंचमिदिणे चित्तुजला पंचमी मुक्खे तं सिरिसंभवं गयभवं वंदे जिणं संभवं ॥ 3 ॥ जस्सासी वैसाइवासि चवणं सुद्धे चउत्थीदिणे जम्मो माहविसुद्धवीयदिवसे तब्बारसीए वयं । नाणे पोसचउद्दसी सुधवला वेसाहसुद्धट्ठमी मुक्खे तं अभिनंदणं बहुगुणं भत्तीइ वंदे जिणं ॥ 4 ॥ सुद्धा सावणवीय जस्स चवणे जम्मे विसुद्धट्ठमी वेसाहस्स तयग्गिमा य नवमी दिक्खादिणे विस्सुया । चित्तेगारसि सुद्ध नाणि नवमी मुक्खम्मि तप्पच्छिमा तं वंदे सुमई पयासियमई लोअग्गलद्धट्टीं ॥ 5 ॥ Page #173 -------------------------------------------------------------------------- ________________ 161 माहे सामलछट्टि जस्स चवणे लोगाणमाणंदणे -- जम्मे कत्तियबारसी सुकसिणा तत्तेरसी निक्खमे । नाणे पन्नरसी य चित्तधवला मुक्खे तहेगारसी किण्हा मग्गसिरस्स सुप्पभजिणं वंदामि तं सामिणं ॥ 6 ॥ जाया लोगसुहा य जस्स चवणे किण्हट्ठमी भद्दवे जम्मे जिट्ठसिता य बारसि तहा दिक्खाइ त्त्तेर्सी। छट्ठी सत्तमि फग्गुणस्स कसिणा नाणे सिवेणुक्कमा तं तित्थेसमहं सुपासमणहं वदामि हेमप्पहं ॥ 7 ॥ आसी पंचमि चित्तमासकसिणा गब्भट्टिईवासरे ___ जम्मे जस्स य पोसबारसितिही किण्हा वए तेरसी । नाणे फग्गुणकिण्हसत्तमितिही मुक्खे पुणो सत्तमी किण्हा भद्दवयस्स तं जिणमहं वंदामि चंदप्पहं ॥ 8 ॥ मासे फग्गुणि जस्स किण्हनवमी गब्भागमे संगया किण्हा मग्गसिरस्स पंचमितिही जम्मे वये छट्ठिया । नाणे कत्तियतीय चंदधवला जाया य मुस्कागमे ___ मासे भद्दवयंमि सुद्धनवमी तं पुप्फदंतं नमे ॥ 9 ॥ गब्भाहाणदिणे विसाहकसिणा छट्ठी तहा जम्मणे दिकाए चिय किण्हबारसितिही माहस्स जस्सा हिया । नाणे पोसचउद्दसी सुकसिणा मुक्खंमि साहिया किण्हा बीयतिही जिणं गयमलं वंदामि तं सीयलं ॥ 10 ॥ जिढे सामलछट्ठि जस्स चवणे जम्मे पुणो फग्गुणी किण्हा बारसि तेरसी तह वए तस्सग्गिमा आहिया । स्तो. स. 11 Page #174 -------------------------------------------------------------------------- ________________ 162 नाणे माह अमावसी तह सिवे सामा तिया सावणी सो सेयंसजिणो वियासियमणो विण्हूनिवानंदणो ॥ 11 ॥ जस्सासी चवणम्मि जिट्ठनवमी सुद्धा तहा फग्गुणी जम्मे किण्हचउद्दसी तह वए तस्स ग्गिमामावसी । नाणुप्पत्तिदिणम्मि बीय सुतिही माहस्स चंदुजला सुद्धासाढचउद्दसी सिवदिणे तं वासुपुजं थुणे ॥ 12 ॥ संसुद्धा वैसाहबारसतिही गब्भम्मि जस्सागमे जम्मे निक्खमणे य माहधवला तीया चउत्थी कमा । नाणे पोसविसुद्धछट्ठि कसिणासाढी सिवे सत्तमी तं वंदे विमलं सुकित्तिधवलं तित्थंकरं निम्मलं ॥ 13 ॥ आसी सावणसत्तमीइ चवणं वेसाहतेरस्सिए जम्मो चोदसि दिक्खनाणजुअलं सामातिही तिन्निवि । मुक्खो चित्तविसुद्धपंचमिदिणे जस्सारिनिकंदणं __ वंदेऽणंतजिणं गुणदुमवणं तं कित्तिवल्लीघणं ॥ 14 ॥ वेसाही सुविसुद्धसत्तमितिही जस्सासि गब्भागमे __ माही उज्जलतीय तेरसि कमा जम्मो तहा nikkhme। नाणे पोससु पुन्निमा सिवगमे जिट्ठजला पंचमी जाया जस्स जयंमि तं जिणवरं धम्मं नमामीसरं ॥ 15 ॥ मासे भद्दवयंमि जस्स चवणे किण्हा तिही सत्तमी जम्मे जिट्ठसुकिण्हतेरसि तहा चाउद्दसी निक्खमे । नाणे पोसपसिद्धसुद्धनवमी मुक्खे पुणो तेरसी जिढे कज्जलसामली थुणिवरं तं संतितित्थंकरं ॥ 16 ॥ Page #175 -------------------------------------------------------------------------- ________________ 163 जाया सावणमासकिण्हनवमी गम्भावहारे तहा - वेसाहस्स चउद्दसी सुकसिणा जम्मे वए पंचमी । नाणुप्पत्तिदिगंमि चित्तधवला तीया तहा निव्वुई ___ वेसाहे कसिणे पडिवयदिणे तं कुंथुनाथं थुणे ॥ 17 ॥ मासे फग्गुणि सुद्धबीय चवणं जस्सासि मग्गस्सिरे सुद्धाए दसमीइ जम्मणमहो एगारसीए वयं । कत्तीसुद्धदुवालसीइ विमलं नाणं तहा सुंदरं मुक्खं मग्गसिरस्स सुद्धदसमी वंदे जिणं तं अरं । / 18 ॥ सुद्धे फग्गुणपरिक जस्स चवणे जाया चउत्थी तहा सुद्धा मम्गसिरस्स जम्मवयसन्नाणेसु एगारसी । मुक्खे फग्गुणबारसी सुधवला सो मल्लितित्थेसरो मल्लीफुल्लविसुद्धकित्तिपसरो हो तुह्म सुरकंकरो ॥ 19 ॥ आसी सावणपुण्णिमाइ चवणो जिदुस्स किण्हट्ठमी ___जम्मे फग्गुणबारसी सिय वए नाणे य सा सामला । मुक्खे जस्स सुजिटुकिण्हनवमी जाया सया सुवयं तं वदामि सुमित्तरायपउमादेवीसुअं सवयं ॥ 20 ॥ जस्सासोयसुपुण्णिमाय चवणे जम्मे पुणो सावणी किण्हा अट्ठमिया तहेव नवमी आसाढकिण्हा वे। नाणे मग्गसिरस्सिगारसि सिया मुक्खे पुणो सामली वेसाही दसमी सया सिवगमी सो देउ सुरकं नमी ॥ 21 ॥ किण्हा कत्तियबारसी य चवणे जस्सासि जम्मे पुणो सुद्धा सावणपंचमी तह वए छट्ठी य तस्सग्गिमा । Page #176 -------------------------------------------------------------------------- ________________ 164 आसोमावस नाणि अट्ठमितिही आसाढसुद्धा सिवे तं वंदे सुररायवंदियपयं नेमीसरं संपयं ॥ 22 ॥ किण्हा चित्तचउत्थि जस्स चवणे सा चेव नाणे तिही - जम्म जस्स य पोसकिण्हदसमी एगारसी निक्खमे । मुक्खे सावणसुद्धाहमितिही जाया जए विस्सुया वंदे पासजिणेसरं भयहरं तं मेहकंतीहरं ॥ 23 ॥ आसाढे धवलाइ छट्टि चवणं चित्तस्स तेरस्सिए सुद्धाए जणणं सुकिण्हदसमी दिक्खा य मग्गस्सिरे । जस्सासी वैसाहसुद्धदसमी नाणं जणाणंदणं मुक्खो कत्ति अमावसाइ तमहं वदामि वीरं जिणं ॥ 24 ॥ जे वेमाणियनारयत्तण चुया गन्भं गया जम्मणं पत्ता रायकुलेसु पाविय परं दिक्खं च निबंधणम् । कायं कम्मखयं सुलद्धविमलन्नाणा सिवं जे गया तीयाणागय वट्टमाणय जिणा ते दिंतु सुरकं सया ॥ 25 ॥ अंगेगारसुवंगबारसदसप्पाइन्नछच्छेयगा मूलग्गंथचउक्क नंदिअणुओगद्दारसंजुत्तया । गंथा आगमसंगया जियहिया चत्ताल पंचाहिया वटुंता अहुणा अणाइ निहणा मे हुंतु चित्तहिया ॥ 26 ॥ पण्णत्ती वैरुट्ट रोहिणि महामाणस्सिया माणसी गोरी कालि समानवी पविधरा गंधारि वजंकुसी । उच्छुत्ता नरदत्त सिंखल महाजाला महाकालिया मझ मुक्खदिसं दिसंतु सययं विजासुरी बालिया ॥ 27 ॥ एतत्काव्यत्रयेण समं पठनात् चतुर्विंशतिजिनानां स्तुतयो भवन्ति । Page #177 -------------------------------------------------------------------------- ________________ ईपंचकल्लाणं गुणगणठाणं चउवींसइ जिणथुत्त वरं । मुणिउदयपहाणं धम्मनिहाणं पभणंताणं कित्तिकरं ॥ 28 ॥ ॥ इति चतुर्विंशतिकास्तवनं स्तुतयश्च ॥ संवत् 18 सडसठिना वर्षे आषाढमासे शुक्लपक्षे दशमीतिथौ श्रीचन्द्रवासरे श्रीभृगुकच्छबंदिरे श्रीमुनिसुव्रतजिनप्रसादात् , लिखितं paM0 राजेन्द्रसागरेण ॥ श्रीचतुर्विंशतिजिनस्तुतयः । जयपयौपयावं मेहगंभीररावं __ भवजलनिहिनावं नायनीसेसभावं । हणियकुसुमचावं दोसकंतारदावं पढमजिणमपावं वंदिमो छिन्नतावं ॥ 1 ॥ सिवनिलयनिलुक्कं रागदोसेहिं मुक्कं __ जणजणियचमकं भिन्नसंसारचक्कं । नमह नमिरसकं मोहसेणाधसकं ___ अजिअमजिअचक्कं नायतेलुक्कतकं ॥ 2 ॥ पणयकयपसाया कामदिनाविसाया दलियभवविसाया पत्तनिवाणसाया । सुरतरुमणिपाया दिंतु नालीयछाया सिवसुहमणपाया संभवेसस्स पाया ॥ 3 ॥ विलसिरगुणसत्थं सबलोए पसत्थं पयडियपरमत्थं कम्मनासे समत्थं । Page #178 -------------------------------------------------------------------------- ________________ पसमियकुसुनत्थं नाणनिधाणतत्थं समणह समणहत्थं(?)तित्थनाहं चउत्थं ॥ 4 ॥ सिरिसुमैजिणेसं भत्तिरत्तीदिणेसं गयसयलकिलेसं मुक्कनीसेसलेसं । पणयपयसुरेसं लद्धिसिद्धीनिवेसं फुरियनयविसेसं वंदिमो सायसेसं ॥ 5 ॥ कमलविमलगेहं नाणलच्छीइगेहं जणजणियमणेहं सीलसंपत्तरेहं । सुकयवणसुमेहं भत्तिसंभत्तिलेहं पउमपहमनेहं तित्थनाहं नमेऽहं ॥ 6 ॥ वरकणयसवण्णो लोअवित्थिण्णवण्णो परमपयपवरणो तिण्णसंसाररण्णो । असरिसगुणवण्णो पुण्णकारुण्णपुण्णो हवौ जगसरण्णो मे सया सो पसन्नो ॥ 7 ॥ विसयविससुमंतं छित्तु सुद्धं वयं तं __ चइअभवमणंतं जो गओ मुत्तिकंतं । अणुदिणमरिहंतं लोअथूअं पसंतं परमगुणमहंतं सेव चंदप्पहं तं ॥ 8 ॥ जयपयौजसोहं पत्ततेलुक्कसोहं भुवणविहियबोहं dar3अकम्मप्परोहं । कयकरणनिरोहं भग्गकंदप्पजोहं सुविहिजिणममोहं वंदिमो भिन्नमोहं ॥ 9 ॥ Page #179 -------------------------------------------------------------------------- ________________ 167 हयदुरियविहारं मुत्तिकंतोरुहारं गयसयलविआरं पाववज्जप्पहारं । परममहिमभारं पत्तसंसारपारं मह महिअसारं सीयलं सत्तवारं ॥ 10 ॥ पयडियवरदिट्ठी धम्मनिम्मायपुट्ठी निरुवमसुट्टी दिन्नतेलुक्कतुट्ठी । मम विविकुदिट्ठी पंकनित्थारलुट्ठी (?) कुसुलसमयदुट्ठी देउ सेयं सुदिट्ठी ॥ 11 ॥ परिहरियस रज्जो पत्तपुण्णप्पवज्जो अमरनियरपुज्जो रोस सेलेसवज्जो । जणमणकयचुज्जो कम्मनिग्घायसज्जो कुण मम णवज्जो मंगलं वासुपूज्जो ॥ 12 ॥ उवसमरसतित्तं कित्तिमो सप्पवित्तिं विमलममलवित्ति केवलालोअचित्तं । कुमुयविलयचित्तं लोअबोहंगचित्तं तिहुअणजणचित्तं फुल्लनालीयचित्तं ॥ 13 ॥ जडिमतिमिरहंसो जोतिलोआवयंसो सिवरमणिरिरंसो निम्मलुत्तुंगवंसो । अमरकयपसंसो मुत्तकम्मप्पभंसो कुणौ मम सिवं सोऽणंत तित्थेसहंसो ॥ 14 ॥ पयडियवरधम्मं खीणनी से सकम्मं वियलियवरधम्मं पत्तनिवाणसम्मं । Page #180 -------------------------------------------------------------------------- ________________ ऐसयसयरम्मं नारयाणंदिजम्म पणमह सिरिधम्मं भिन्नभावारिमम्मं ॥ 15 ॥ कणयसरिसकंती कंतसइंतपंती - फुरिअपरमसंती नट्ठनीसेसभंती । भवगुरुतरुदंती पत्तपावोपसंती भुवणजणियसंती मंगलं देउ संती ॥ 16 ॥ वर मुणिगयझेयं देवगंधवगेयं ___ जणियसयलजेयं नायनीसेसनेयं । कयकलिमलढेयं निञ्चमच्चेदमेयं भवणजणियसेयं कुंथुनाहं मुवेयं ॥ 17 ॥ गुरुअगुणगरिठं भग्गवग्गंतरिढं __ परमरिसिवरिढं नट्टकम्मट्टकटुं । तिजयसिरिनिविढं लोअनित्थारनिटुं अरजिण ! तुममिटुं वंदिमो सबजिडें ॥ 18 ॥ सुचरिअजिअमल्ली भग्गलोगंतसल्ली करणमयणसल्ली भिन्नसंसारपल्ली । . नियडिवियडवल्लीच्छेअतिक्खासिवल्ली समरियजयमल्लीभावमप्पेउ मल्ली ॥ 19 ॥ सतणजयतमालं रागरोसं तिकालं करणहरिणजालं पत्तदेविंदमालं । निरुवमगुणजालं पाणिणं कप्पसालं नमह मह विसालं सुबयं सामिसालं ॥ 20 ॥ Page #181 -------------------------------------------------------------------------- ________________ जणकुमयमयंकं फुल्लनीलुप्पलंक __ हरियसयलपंक मोहदिन्नाभिसंकं । सिववहुमहिअंकं सोसि अन्नाणपंकं नमिजिण विकलंकं संभरामो विसंकं ॥ 21 ॥ भवदवजलवाहं नट्टकम्मट्ठबाहं ___ जणकयसिवलाहं केसवंदोलिबाहं । गुणजलहिसगाह दिन्नतेलुक्कछायं __ सयलसिरिसणाहं वंदिमो ने मिनाहं ॥ 22 ॥ तिजयकयपयासो लोयसंपूरियासो सिवनयरिनिवासो मोह्दिन्न्प्प्वासो। गयविसयपिवासो सबदोसप्पणासो वियलियभवपासो निव्वुई देउ पासो ॥ 23 ॥ कणयसमसरीरं मोहमल्लेगवीरं दुरियरयसमीरं पावदावग्गिनीरं । / सुगहियभवतीरं लोअलंकारहीरं पणमह सिरिवीरं मेरुसेलेसधीरं ॥ 24 ॥ सर्वजिनस्तुतिःसमतिमिरदिगिंदा पुण्णपायारविंदा कुमुयकमलचंदा दडूसंसारकंदा । विसयविसनरिंदा भत्तदेविंदविंदा परमसुहममंदा दिंतु सबे जिणिंदा ॥ 25 ॥ जिनमतस्तुतिःसयलगुणनिहाणं मुक्खसंमग्गजाणं विविहगमपमाणं दिन्नतेलुक्कताणं । Page #182 -------------------------------------------------------------------------- ________________ महियकुमयमाणं सबसिद्धीनिहाणं ................ // 26 // श्रुतदेवतास्तुतिःजिणपयपणयंगी निम्मला बारसंगी वररमणकुरंगी संघरक्खे विह्ण्गी। ससहरसरिसंगी चंगसंदेरभंगी भवभय(व)यरंगी देउ सुक्खं सुअंगी ॥ 27 ॥ ॥ इति चतुर्विशतिजिनस्तुतिः समाप्ता ॥ तपापक्षे श्रीसोमसुंदरसूरिशिष्यपण्डितशिरोवतंस paM0 रत्नहंसगणिशिष्येण लिखिता । कडीग्रामे । पं. रत्नहंसगणिपादाः, माणिक्यनन्दिगणि-माणिक्यमन्दिरगणि-समयसारगणि-भावराजगणि-कुशलरत्नमुनयः ॥ shriiH। अथ श्रीसोपारकपुरमण्डनऋषभदेवस्तुतयः । श्रीसोपारकपत्तनाद्भुतरमारामाशिरःशेखरं श्रीनामिक्षितिपालवंशकमलाप्रोल्लासने भास्करम् । माद्यन्मोहमदाष्टकक्षयकरं मोक्षाध्वनिस्पन्दनं भक्त्याऽऽदीशजिनं स्तुवे प्रतिदिनं श्रीजीवितस्वामिनम् ॥ 1 ॥ पञ्चैरावतपञ्चभारतमुखक्षेत्रेषु ये संस्थिता भूतानागतवर्तमानजिनपा vishvtryiivnditaaH| लोकालोकविलोकिकेवलमहाज्ञानश्रिया संश्रिता- . स्तेषां श्रीपदपङ्कजं भवभिदे भूयाजिनानां सदा ॥ 2 ॥ श्रीसिद्धान्ततरुः पदत्रयमहामूलोऽखिलाङ्गस्फुर च्छाखाभिः समलकतो वरतरोपाङ्गप्रशाखान्वितः । Page #183 -------------------------------------------------------------------------- ________________ अर्थश्रेणिसुगन्धिपुष्पनिकरैः संवासिताशामुखो __ देयान्मोक्षफलं जरामृतिहरं भव्यावलीनां सदा ॥ 3 ॥ श्रीमन्नादिजिनेन्द्रपादकमलपोद्यन्नखालीविभा श्रेणीनव्यपरागपूरमधुपः श्रीगोमुखो यक्षराट् । विघ्नौघप्रबलान्धकारनिकरप्रध्वंसनेऽहर्मणि भव्यानां सततं तनोतु विशदा नानाविधाः सम्पदः ॥ 4 ॥ श्रीमज्जिनस्तवनम् । श्रीकुङ्कणाख्यविषयस्थितपत्तनश्री सोपार्काव्नित्लाम्ल्भूस्स्न्नाम्!| श्रीमद्युगादिजिननायक! मूलिना भक्त्या वहे तव पदाब्जयुगं जिनेश ! ॥ 1 ॥ राज्यं विहाय सकलं तृणवद्गृहीतः ___ श्रीसंयमो नरसुरासुरसाक्षिकं यैः । ते तीर्थपा ऋषभदेवमुखाः सुखानि __त्रैलोक्यलोकनिवहस्य सदापि दद्युः ॥ 2 ॥ श्रीतीर्थनाथमुखपङ्कजजन्मभूमि र्मोहान्धकारनिकुरुम्बविनाशभानुः । उद्भासिताऽखिलजगत्रितयस्वरूपः __ श्रीआगमो दिशतु मे शिवसौख्यलक्ष्मीम् ॥ 3 ॥ सोपारकप्रवरतीर्थपतेः पदाब्जं __ या सेवते मधुकरीव मुदा सदापि । चक्रेश्वरी सुरसुरीनिकरेण सेव्या सा सङ्घलोकनिवहस्य सुखं चिनोतु ॥ 4 ॥ Page #184 -------------------------------------------------------------------------- ________________ .172 OMnamaH स्र्व्विद्भ्य्ः। shriicturviNshtijinstutyH| जय वृषभजिनाभिष्ट्रयसे निम्ननाभि___जडिमरव्यसनाभिर्यः सुपर्वाङ्गनाभिः । तम इह किल नाभिः क्षोणिभृत्सूनुनाऽभि द्रुतभवनमनाभिक्षान्तिसंपत्कुनाभिः । / 1 ॥ प्रकटितवृषरूप ! त्यक्तनिःशेषरूप प्रभृतिविषयरूप ! ज्ञातविश्वस्वरूप ! / जय चिरमसरूपः पापपङ्काम्बुरूप ! - त्वमजित ! निजरूपप्रास्तसज्जात्यरूप! ॥ 2 ॥ जय मदगजवारिः सम्भवान्तर्भवारि व्रजभिदिह तवारिश्रीन केनाऽप्यवारि । ___ अवचूरिः स त्वमिति गम्यते, सनामिः सदृशः येन त्वयेति गम्यम् , णमि तुभि हिंसायाम् , कुनाभिर्निधानम् , ननु वाक्यान्तरप्रवेशे, न विच्छिन्नं खण्डितं मतं इति वाग्भटालङ्कारवचनादनुचितमिहेदम्, नैवम् , अलङ्कारचूडामणौ क्वचित् गुणोऽपीति भणनाद् यमकपदप्राचुर्याच्च वाक्यान्तरप्रवेशेऽपि न दुष्टम् ॥ 1 ॥ प्रशस्यधर्म, प्रशस्ते रूपप् प्रत्य0, इन्द्रियार्थानां रूपाणि भेदाः, अनन्यसदृशः निरुपमः, जात्यं सुवर्णम् ॥ 2 ॥ वारिः जगबन्धभूः, अराः सन्त्यस्मिन् अरि चक्रं 'रथाङ्गं रथपादोऽरिचक्र मिति वचनात् , तस्य श्रीलक्ष्मीः शोभा वा, केनाऽपि हरिहरादिना स्तव्या वा, अङ्गीकृतसंसारशत्रुध्वंसनस्त्वं वर्तसे इत्यध्याह्रियते, श्रीभवः कामस्तस्याऽरिर्वैरी, यद्वा श्रिया भातीति क्वचिडप्र0 ततः श्रीभा पञ्चत्रिंशद्वचनगणैर्भान्ती वारिः सरखती वाणी यस्य सः, उक्तं चानेकार्थे ऽवारिनयां सरखत्यां Page #185 -------------------------------------------------------------------------- ________________ 173 यदधिकृतभवारिसंसनः श्रीभवारिः प्रशमसुखरिवारिः प्रोन्नमदानवारिः ॥ 3 ॥ अकृतशुभनिवारं योऽस्तरागादिवारं सुविनतमघवाऽरं संवरोद्भः सुवारम् । मदनदहनवारं दालितान्तर्भवारं नमत सपरिवारं तं जिनं सर्ववारम् ॥ 4 ॥ तव जिन ! सुमते न प्रत्यहं तन्यते न __स्तुतिरिति सुमते नक्रुत्तमो निष्कृतेन । यदिह जगति तेन द्राग् मया सम्मतेन ध्रुवमिह दुरितेन श्रीभवाव्यंहितेन ॥ 5 ॥ परिहृतनृपपद्म ! श्रीजिनाधीश ! पद्म__ प्रभ ! शदरण! प्द्म्द्युत्त्पोह्ण्स्प्द्म्। त्वदखिलभविपद्मवातसम्बोधपद्म! स्वजनगतविपद्म येतु शर्माङ्कपद्म! ॥ 6 ॥ दुरितमभिगमोऽहंपूर्विकाचक्रमोहंत्यसमतमशमोहं कारयद्यः समोहम् । . . * पभ. गजबन्धभुव्यपि' इति, शिखरी वृक्षः 'अनतो लुप्' दानवारयो देवाः, अत्र अरिशब्दप्रयोगोऽर्थान्तरे बहुशोऽपि न दुछु ॥ 3 ॥ शुभानि वारयतीति सुखेन वार्यते सुवार जलम् , दुलण उत्क्षेपे, अरिसमूहम् , सर्वकालम् , ॥ 4 ॥ मया इति स्म्ब्न्ध्ः। इति वक्ष्यमाणप्रकारेण निष्करणं निष्कृतं निरासस्तस्मिन् इन सूर्य ! सर्वसाधारणत्वादभीष्टेन मैत्र्यादिभावनान्वितत्वात् ॥ 5 ॥ नृपपद्मा राज्यलक्ष्मीः, पदैकदेशे पदसमुदायोपचारात्, पद्मरागमणिवद् द्युतिः तपसां निधिविशेषः हंसः श्रेष्ठः इत्यनेकार्थः, पद्मः खजनः सूर्यः तृतीयस्य इति मिलित्वा दस्य नो न खत्प्रभावात् ॥ 6 ॥ गजपतिः पूर्वोत्तरभागयोरेकाक्षरत्वेपि यमकत्वाद्यति Page #186 -------------------------------------------------------------------------- ________________ 174 कृतकरणदमो हन्तास्तलोभं नुमोऽहं मतिहृतमसमोहं तं सुपार्श्व तमोहम् ॥ 7 ॥ समतृणमणिभावो ज्ञातनिःशेषभावः प्रहतसकलभावः प्रत्यनीकप्रभावः । कृतमदपरिभावः श्रीशचन्द्रप्रभावद् द्विजपतितनुभावस्त्यक्तकामस्वभावः ॥ 8 ॥ निजपतिसुविधेयः स्यात्त्वदाज्ञाविधेया प्रवण इह विधेयः प्रस्फुरद्भागधेयः । त्रिजगदनपधेयः श्लाघ्यसन्नामधेय - श्रयति शुभविधेयस्तं लसद्रूपधेयः ॥ 9 ॥ य इह नियतकामं मुक्तराज्यादिकामं प्रणतसुरनिकामं त्यक्तसद्भोगकामम् । नमति स निजकामं शीतल ! त्वां प्रकामं श्रयत कितमकामं सार्विका श्रीः स्वकामम् ॥ 10 ॥ . भङ्गदोषाभावः, निरुपमतम प्रशमः, मोहसहितं हन्त निश्चयादौ, अहंमतिरज्ञानं हरतीति तम्, असम ऊहो विमर्शो यस्य तम् ॥ 7 ॥ भावोऽभिप्रायः, भावा धर्मास्तिकायादयः, 'भावोऽभिप्रायवस्तुनो' रित्यनेकार्थः, प्रभावः प्रतापः । परिभावः पराभवः । भव्यानीति गम्यम् । चन्द्रवच्छरीरस्य भावः सुवर्णत्वात् स्वरूपं यस्य ॥ 8 ॥ विधेयं कार्यं तत्करणे प्रवणः, विधेयो विनयस्थः स्यात्, भागधेयं भाग्यम्, यद्वा त्रिजगदनपधेयः, श्लाध्यं सन्नामधेयं यस्य, शुभभाग्यं रूपमेव रूपधेयं यस्येत्यत्र 'नामरूपभागाद् धेयः' इति खार्थे धेयप्रत्ययः ॥ 9 ॥ काममभिलाषं निकाममतिशयेन, भोगो भोग्यवस्तूनि, कामश्च काम्यवस्तूनि च खाभिलाषं यथा स्यात्तथा, काममत्यन्तं, कः श्रयते को भजते ? इह त्यादिसर्वादेः खरेष्वन्त्यात् पूर्वोक्तं इत्यनेन श्रयतिक्रियायाः अन्त्यखरात् प्राक् प्रत्ययः, अकामं निरीहं, यद्वा अकं दुःखं आमयति पीडयतीति अकामः, सर्वज्ञसम्बन्धिनी, स्वकामं स्वेच्छया ॥ 10 ॥ Page #187 -------------------------------------------------------------------------- ________________ विषमविशिखदोषाचारि(वा)रिप्रदोषा प्रतिविधति सदोषाप्यस्य किं कालदोषा । य इह वदनदोषापार्चिषाऽक्षालिदोषा तनुकमलमदोषा श्रेयसा शस्तदोषा ॥ 11 ॥ कृतकुमतपिधानं सत्त्वरक्षावधानं विहितदमविधानं सर्वलोकप्रधानम् । असमशमनिधानं सञ्जिनं सन्दधानं नमत सदुपधानं वासुपूज्याभिधानम् ॥ 12 ॥ भवदवजलवाहः कर्मकुम्भाद्यवाहः शिवपुरपथवाहस्त्यक्तलोकप्रवाहः । विमल ! जय सुवाहः सिद्धिकान्ताविवाहः _ शमितकरणवाहः शान्ततृढव्यवाहः ॥ 13 ॥ जिनवर ! विनयेन श्रीशशुद्धाशयेन __ प्रवरतरनयेन त्वं नतोऽनन्त ! येन । पञ्चबाण एव रात्रौ चरणशीलवादोषाचारी राक्षसस्तस्य चारेण प्रकृष्टं दोषस्थलं यस्यां स किं प्रतिकूलं करोति ? विधत् विधाने, कलिकाल एव दोषा रात्रि: वदनमेव दोषापश्चन्द्रस्तस्वार्चिषा, क्षलण् शौचे, दोषा एवाऽनल्पकमलानि तेषां मदो विकाशस्तं उषति सङ्कोचाइहति, श्रेयसा श्रेयांसेन शस्तौ दोषौ बाहू यस्य ॥ 11 ॥ पिधानमाच्छादनं, अवधानं सावधानम् , शमनिधानं शोभनतपश्चरणम् ॥ 12 ॥ कर्माण्येव कुम्भादयः, आदिशब्दात् स्थालीकरकादयः, तेषां पाकाय दहनाय वा अवाहः पाकस्थानम् , नन्वेवं पाकसादृश्यात् कर्मणां दाळमुक्त स्यात्तच्च भगवतस्तक्षणप्रवणखादौचिती नाऽञ्चन्ति, अत्रोच्यते, अपक्ककुम्भादयो हि भमा अप्यविनष्टमृदुद्रव्यखाज्जलादिसम्पर्कस्येति पुनः सद्रूपतां भजन्ते, नतु पक्ककुम्भादय इव कर्मणीत्यदोषः, सार्थवाहः तात्त्विकत्वात् शोभनभुजः, सिद्धिकान्तां विवहति परिणयतीति अण् pra0, शमितविषयतृष्णाग्निः ॥ 13 ॥ उत्त. Page #188 -------------------------------------------------------------------------- ________________ 176 भविकमलचयेन स्फूर्जदूर्जव्ययेन द्विरदगतिनयेन त्येन भाव्यं सयेन ॥ 14 ॥ जडिमरविसधर्मन्नुक्तदानादिधर्मा t त्रुटितमदनधर्मन्यक्कृता प्राज्ञधर्म ! जयति नवरधर्म त्यक्तसंसारिधर्म प्रतिनिगदितधर्मद्रव्यमुख्यार्थधर्म ! ॥ 15 ॥ यदि नियतमशान्तिं नेतुमिच्छोपशान्ति समभिलषत शान्तिं तद् द्विधाऽप्याप्तशान्तिम् । प्रहतजगदशान्ति जन्मतोऽप्यात्तशान्ति नमत विनतशान्ति हे जना ! देवशान्तिम् ॥ 16 ॥ ननु सुरवरना (थ) त्वं न नाथे नृनाथ ! त्वमपि विगतनाथः किन्त्वहं कुन्थुनाथ ! | , मतपोन्यायमार्गवर्तिना, यद्वा प्रवरतरा नया नैगमादयो यस्य सः हे इन ! स्फुर्जन् ऊर्जस्वी अयो यस्य स तेन द्विरदगतिवत् नयो यानं गमनं यस्य स तेन, तया लक्ष्म्या सह वर्तते तेन ॥ 14 ॥ रविसमान, त्रुटितमदनचाप 'धर्मो यमोपमापुण्यस्वभावाचारधन्वसु, सत्सङ्गेऽर्हत्यहिंसादौ न्यायोपनिषदोरपि' इत्यनेकार्थः, मूढानां धर्मः स्वभावः, संसारिजनाचारधर्मास्तिकायद्रव्यमुख्य पदार्थानां धर्म उपनिषदूरहस्यं येन ॥ 15 ॥ अशान्ति अकल्याणं, उपशान्तिमुपशमं, इच्छा युष्माकमस्तीत्युपस्कारः, यदि च समभिलषत यूयमिति गम्यम्, शान्ति कल्याणं, यदनेकार्थः । 'शान्तिभद्रे शयेऽर्हती' ति, तस्माद्धेतोः द्वेधाऽपि पूर्वोक्तप्रकारद्वयेनास्पि, शान्ति नमतेति सम्बन्धः, शान्तिर्निर्वाणं 'निर्वाणे स्यान्च्छिती - भावः शान्तिनैश्चिन्त्यमन्तिक' इति शेषवचनात् पुराविर्भूताशिवोपशमात् प्रहतभुवनाशिवं उपलक्षणत्वाद् गर्भवासाद्यपि, यदार्थम् -'जाओ असिवोवसमो गब्भगए तेण संति जिष्णुत्ति' अङ्गीकृतशमम्, विनम्रीभूतब्रह्मशान्तियक्षम् ॥ 16 ॥ ननुशब्दो वाक्यारम्भनिश्चयामन्त्रणेषु इह, ततस्त्वं न नाथेति पदत्रयं , Page #189 -------------------------------------------------------------------------- ________________ 177 प्रकुरु जिन ! सनाथः स्यां यथाऽघोपनाथ .. प्रणतविबुधनाथः प्राज्यसच्छ्रीसनाथ ! ॥ 17 ॥ अवगमसवितारं विश्वविश्वेशितारं ___ तनुरुचिजिततारं सहयासान्द्रतारम् । - जिनमभिनसतारं भव्यलोकावतारं ... यदि पुनरवतारं संसृतौ नेच्छताऽरम् ॥ 18 ॥ अनिशमहिनि शान्तं प्राप्य यः सन्निशान्तं _ नमति शिवनिशान्तं मल्लिनाथं प्रशान्तम् । अधिपमिह विशां तं श्रीर्गता चावशाऽन्तं । श्रयति दुरितशान्तं प्रोज्य नित्यं वशान्तम् ॥ 19 ॥ निद्धतमथ वासः प्रोल्लसच्छुद्धवासः परिहृतगृहवासः स्यांसकेयस्य वासः । गम्यते । 'अचं दुःखे व्यसनैनसो' रित्यनेकार्थः । तान्युपनाथति उपतापयतीति, प्राज्या प्रभूता ॥ 17 ॥ अवगमेन ज्ञानप्रकाशेन सूर्य, समग्रविश्वनायकं, तार कनकं, 'रदरुचिततार' मिति वा पात्थ्ः। ते च ताराः निर्मला मौक्तिकानि नक्षत्राणि वा । यदनेकार्थः 'तारो निर्मलमौक्तिके । मुक्ताशुद्धौ च नादे च नक्षत्रे नेत्रमध्ययो' रित्यादि, सान्द्रा बहला सार्दा वा । वीतरागादन्यैस्तारयितुमशक्यं, अवतरणं नो कृतम् ॥ 18 ॥ नितरामुपशमवन्तं, प्रभातसमयं, कल्याणहेतुत्वात् तन्मयत्वात् कल्याणभवनं, यद्वा शिवं मुक्तिपदमेव निशान्तं तत्र लीनत्वात् सदनं यस्य स तम् । सौम्याकार, इह अस्मिन् जन्मनि विशां नराणां श्रीः अन्तर्निकटं गता प्राप्तासती । यदनेकार्थः-'अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवे. 'पी ति, तत्, पुनः प्राग्भ्रमयन्त्रितत्वादवशा, दुरितानां शान्तं शमनं यत्र तम्, वशा स्त्री वन्ध्यगवी वा, यदाह-वशा नार्या वन्ध्यगव्यां हस्तिन्यां duhitaryapI'ti, तस्या अन्तःस्वरूपं चपलत्वं निःफलत्वं वा तं प्रोज्झ्य ॥ 19 ॥ धारयामास देवदुष्यत्वात् शोभनवासः इत्यत्र योगः, प्रोलसच्छुद्धवासः, मन इति 'उपान्वध्या स्त्रो. स. 12 Page #190 -------------------------------------------------------------------------- ________________ 178 विहितशिवनिवासः प्रत्तमोहप्रवासः स मन इह भवासः सुव्रतो मेऽध्य्वास्ः॥ 20 ॥ समनमयत बालः शात्रवार् योऽत्रबालः प्रकृतिरसितबालः स्रस्तरुक्चक्रवालः । जयतु नमिरबालः सोऽधरास्तप्रवाल: स्वमितविजितबालः पुण्यवयालवालः ॥ 21 ॥ जितमुद नम नेमे नानिशं नाथ ! नेमे ! निरुपमशमनेमे ! येन तुभ्यं विनेमे । निकृतिजलधिनेमेः सीरमोहद्रुमेने ___ प्रणिद्धति न नेमे तं परा अप्यनेमे ॥ 22 ॥ अहिपतिवृतपार्श्व छिन्नसम्मोहपार्श्व दुरितहरणपार्श्व संनमद्यक्षपार्श्वम् । वस' इत्यनाधारेऽपि द्वितीया, भवं अस्यति क्षिपतीति, ध्यानवशान्मम मनसि स्थितः ॥ 20 ॥ समयामास योलः वा यदार्षम्-'पणया पद्धति निवादंसि अमिझे जिणम्मि bhaNana'miti, अपरिमितत्वात् श्यामकुन्तलः, रोगसमूहः, अपगतजाड्यः खमिति । न विजितो वालो हीबेरापरपर्यायो येन ॥ 21 ॥ अहलक्ष्मी. नायक ! निरुपमशमिषु नेमिरिव नेमिः सीमाग्रं, अथ चक्रधारार्थस्यैव नेमिशब्दस्योपचारात् सीमार्थत्वम् , यद्वा कीदृशाय तुभ्यम् , निरुपमशमनेमे इतिमयोऽर्थेऽव्ययम् , यदुक्तं वामनालङ्कारवृत्तौ-नेमेशब्दी निपातेषु त्वया मया इत्येतस्मिन्नर्थे । येनमयेति, माया अम्भोधिमेखलायाः पृथिव्या सीराध्ययन्ति, द्वौ नौ प्रकृतार्थों पराश्चैरिणैः (1) परतीर्थिका वा परा इति नवभ्यः पूर्वेभ्यः बालसइ अनेमे संपूर्णा ॥ 22 ॥ छद्मस्थावस्थायां धरणेन्द्रेण निजभोगेन वेष्टितपार्श्व, छिन्नं विश्वव्यामोहक्षयान्मयोऽपायो येन तम्, यदभिधानचिन्तामणिवृत्तिः-पार्शमनृजुरुपाय इति सन्निधिहितसेवापरदेवानुभावाद्विघ्नविघातकृत् पर्यन्तभुवं, इह यक्षऋक्षशब्दस्य विशेषणत्वेन विवक्षितत्वात् क्र्म्धार्य्ः। उ ईश्वरस्तस्य समीपं, उरीश्वर Page #191 -------------------------------------------------------------------------- ________________ 179 अशुभनम उपार्श्व न्यकृतामं सुपार्श्व वृजिनविपिनपार्श्व हे जिना देवपार्श्वम् ॥ 23 ॥ त्रिदशविहतमानं सप्तहस्ताङ्गमानं दलितमदनमानं सद्गुणैर्वर्धमानम् । अनवरतममानं क्रोधमत्यस्यमानं जिनवरमसमानं संस्तुवे वर्धमानम् ॥ 24 ॥ जिन ! तव गुणकीर्तेर्विश्वविन्नस्तकीर्ते विगलदपरकीर्तेर्यद्गिरा ध्र्म्कीर्तेः॥ इति काव्यकल्पलतावचनात् । तत्समीपे हि तस्य चन्द्रमौलित्वेन तमसामपास्तिविदितैव गुणसंस्थानत्वात् पशुसमूहम् ॥ 23 ॥ कन्दर्पदर्प, अनहङ्कार, अत्यर्थं क्षिपन्तम् । अश भक्षणे 'उपसर्गादस्यत्यूह्योः' इत्यात्मनेपदम् , अनन्यसदृशम् ॥ 24 ॥ अथ सामान्येन जिनसिद्धांश्च स्तौति, जिनो वृषभादिवीतरागः श्रीपुण्डरीकादिसिद्धो वा । गुणानां कीर्तने । अत्र कीर्तनं कर्तः भावकोंर्घञ् pra0 तस्मिन् मम गी: ईर्ते प्रसरति । किंभूते ? सर्वविघ्नान् स्तकति प्रतिहन्तीति तस्मिन् । ष्टक स्तक प्रतिघाते इति वचनात् । विगलन्ती हीनगुणत्वाद् भ्रश्यन्ती. अपरेषामन्यदेवानां कीर्तिर्यस्मात्तस्य । यद्वा अपरा प्रकृष्टा विगलन्ती अपकीर्तिर्यस्मात्स तस्य । यद्यस्माद्धातोः ममेति गम्यम् । इह गीःशब्दस्य व्यञ्जनान्तस्याऽकारान्तता भागुरिम्ताज्ज्ञ्येया। धर्मनृपप्रसादस्य, उक्तं च-'कीर्तिर्यशसि विस्तारे प्रासादे कर्दमेऽपि c|' चन्द्रोज्वलयशसः शुद्धस्य मिथ्यात्वादनालीढस्य धर्मस्य जीवाजीवादिपदार्थानामुपनिषदो दानादिभेदस्य वा, एका यथास्थितत्वादद्वितीया कीर्तिः कीर्तनं कथनं यस्य यस्माद्वा स तस्य, यदवादि 'धर्मों यमोपमापुण्यस्वभावाचारधन्वसु । सत्सङ्गेऽहत्यहिंसादौ न्यायोपनिषदोरपि' / एवं विधगुणविशिष्टस्य । हे जिन ! तव गुणान् कीर्तयन् मम गीः प्रसरति, तदिति गम्यम् । तत्तस्माद्धेतोः स्तवं स्तुति अहं अचिकीर्ते विस्तारितवान् , अतिशायिनी । 'कृतं पर्याप्तयुगयोर्विहिते हि सिते फले' इति वचनात् , कृत्ता विनाशिता अर्थाच्छोषिता, अनङ्गः कामरस एव कीर्तिः कर्दमो येन, कृतण संशब्दने, कृतः कीर्तिरिति कीर्तादेशः, चुरादिभ्यो Nic pra. Page #192 -------------------------------------------------------------------------- ________________ 180 सितकरसितकीर्तेः शुद्धधमैककीर्तेः . स्तुतिमहमचिकीर्ते तां कृतानङ्गकीर्तेः ॥ 25 ॥ विगलितवृजिनानां नौमि राजिं जिनानां सरसिजनयनानां पूर्णचन्द्राननानाम् । गजवरगमनानां वारिवाहस्वनानां हतमदमदनानां मुक्तजीवासनानाम् ॥ 26 ॥ अविकलकलताराप्राणनाथांशुतारा भवजलनिधितारा सर्वदाऽविप्रतारा । सुरनरविनताऽऽरा त्वाहती गीर्वतारा दनवरतमतारा ज्ञानलक्ष्मी सतारा ॥ 27 ॥ नयनजितकुरङ्गी का सुधारोचिरङ्गी मिह किल महरङ्गीकृत्य चित्तान्तरङ्गी । स्मरत हि सुचिरं गीर्देवतां यस्तरङ्गी कुरुत इममरङ्गीत्यादिकृद्वन्धुरङ्गी ॥ 28 ॥ (एतत्काव्यत्रयेण सह पठनतश्चतुर्विंशतिजिनानां स्तुतयो भवन्ति ॥ ), ----- अद्यतनी आत्मनेपदम् , णिश्रिनुस्रुभ्यः कर्मकर्तरि ङ प्र. द्विर्धातु0 व्यञ्जनस्य कडश्चञ् हवः । अडू धातोरादि. णेरनिटि अवर्णादेरखे खरे. चान्द्रव्याकरणे णिजन्तानामुभयपदित्वविधानादात्मनेपदम् ॥ 25 ॥ मुक्ताश्च ते जीवाश्च mu0 तेष्वा. सना स्थितिर्येषां ते, यदार्षम्-'जत्थय एगो सिद्धो तत्थ असंता भवक्खयविमु. क्खत्ति' ॥ 26 ॥ अविकलाः सम्पूर्णाः कला यस्य स चाऽसौ ताराप्राणनाथश्च तदं. शुवत्तारा दीपा, तारयतीति अम्बिका, लक्ष्मी रातु ददातु, वेगाद्धतारिवृन्दा मनोज्ञा ॥ 27 ॥ ऋनित्यदितरकवत्समासान्तः, मुहुर्वारंवार चित्ताऽन्तः अङ्गीकृत्य प्राणी निरन्तरवध्यानसन्तानबहुलजलप्रसरयोगात्तरङ्गाः सन्त्यस्य सः, गीतिरार्या विशेषः सा आदिर्येषां तानि कुर्वन्ति कवयस्तेषां मध्ये मनोज्ञं कुरुते गीः ॥ 28 ॥ . इति श्रीजयवृषभस्तुत्यवचूरिः । Page #193 -------------------------------------------------------------------------- ________________ 181 श्री अथ श्रीऋषभजिनस्तुतिः । hwy श्रीनाभेयं योगिध्येयं देहज्योतिःसारङ्गं (1) सर्वश्रेयःश्रेयःपद्यागत्यामाद्यत्सारङ्गम् (2) / कर्मक्षोणीजन्मश्रेणीश्रेणीध्वंसे सारङ्ग (3) नौम्युत्कण्ठाव्याप्तस्वान्तः सौवस्थाम्ना सारङ्गम् (4) ॥ 1 ॥ अर्हद्वन्दं कप्तानन्दं चञ्चचक्षुःसारङ्गं (5) विश्वासत्यव्याधादित्यच्छायामदैः सारङ्गं (6) / क्षामाक्षेमं दक्षक्षोणीकौमुद्यामुत्सारङ्गं (7) श्रेयोरत्याः कण्ठाश्लेषे स्तोष्ये नन्दत् सारङ्गम् (8) ॥ 2 ॥ स्तौम्यध्वान्तं ध्वस्तध्वान्तं श्रीसिद्धान्तं सारङ्गं (9) भव्याम्भोजेष्वाविर्भूतानन्दाम्भोरुट्सारङ्गम् (10) / अव्चूरिः। 1 shriinaabhiraajsutm| 2 साधुध्यान्ग्म्य्म्। 3 शरीरकान्तिस्तया सुवर्णोपमम् । 4 सकलकल्याणसमीचीनमार्गगमनविषये बलवत्सारङ्गमिव सारङ्गं अश्वम् । 5 कर्माणि अष्टौ तान्येव क्षोणी-पृथिवी जन्तोर्जन्मवतो या श्रोणिर्गयाकारा तध्वंसने सारङ्ग-हस्तिनम् । 6 अहं उत्कण्ठाव्याप्तवान्तः--हर्षपूरितमनाः श्रीनामेयं जिनम् । 7 स्वकीयबलेन सारङ्ग सिंहम् । 8 अहं अर्हदृन्दं स्तोष्ये स्वीमि । कीदृशम् ? अर्हद्वन्दं-जिनसमूहं ? कॢप्तानन्दं-सम्पादितहर्षे रचितप्रमोदम् । 9 देदीप्यमाननयनाभ्यां मृगम् । 10 सर्वमृषावादपर्वकालीनसूर्यप्रभाभेदने सारङ्गमिव सारङ्गं राहुतुल्यम् । 11 कृशीभूतदुरितम् । 12 दक्षाः प्रवीणास्त एव क्षोणीकौमुद्यः पृथ्वीचन्द्रज्योत्स्नास्तासां मुदः-हर्षास्तेषां सम्पादने सारङ्गमिव सारङ्गं चन्द्रम् । 13 माङ्गल्यरत्याः कल्याणकामस्त्रिया आलिङ्गने नन्दत् माद्यत्सारणमिव सारङ्ग-कन्दपम् । 14 नुवी मि अध्वान्तं-प्रकाशरूपं सिद्धान्तं स्तौमि सारङ्गं-सूर्यम् । 15 भव्य Page #194 -------------------------------------------------------------------------- ________________ 182 अज्ञानालीपाथोदालीशत्या दृप्यत्सारङ्ग (11) वन्दारूणां भीदारूंणां वैक्षोवृक्षे सारङ्गम् (12) ॥ 3 ॥ जैनाध्यक्षं दक्षं यक्षं सुनुच्छायासारङ्ग (13) सौव्या वाण्या गाम्भीर्येण ध्वस्तोद्गर्जत्सारङ्गम् (14) अर्हत्सर्पद्वाक्योद्गर्जत् पर्जन्याम्भःसारङ्गं (15) बन्दे वीडओण्कामक्रीडौंकासारश्रीसारङ्गम् (16) ॥ 4 ॥ इति श्रीऋषभस्तुतिः काम्क्रीद्दाख्या। अथ ऋषभजिनस्तुतिः । स्र्ग्ध्राछ्न्द्ः। आनन्दानम्रकम्रत्रिदशपतिशिरःस्फारकोटीरकोटी प्रेङ्खन्माणिक्यमालाशुचिरुचिलहरीधौतपादारविन्दम् । आद्यं तीर्थाधिराज भुवनभवभृतां कर्ममर्मापहारं वन्दे शत्रुक्षयाख्यं क्षितिधरकमलाकण्ठशृङ्गारहारम् ॥ 1 ॥ माद्यन्मोहद्विपेन्द्रस्फुटकरटतटीपाटने पाटवं ये बिभ्राणाः शौर्यसारा रुचिरतपरुचां भूषणायोचितानाम् । कमलेषु प्रकटीभूतप्रमोदजलरुहपालीषु सारङ्ग-हंसम् । 16 अज्ञानसमूह्जलधरश्रेणीहरणविषये दृप्यत् माद्यत् सारङ्ग-वायुम् । 17 अभिवन्दितृणाम् । 18 भयकाष्ठानाम् । 19 पञ्जरवृक्षे सारङ्गं शुकसदृशम् । 20 अहं जैनाधिष्ठायकं दर्श-प्रवीणं यक्षं शोभनकान्त्या प्रवालसदृशम् । 21 वकीयया वाचा । 22 गम्भीरत्वेन । 23 निराकृतगर्जायमानमेघसदृशम् । 24 जितविस्तारिवचनरूपगारवयुक्तजलधरजलपाने सारङ्गं चातकम् । 25 लज्जायुतकामकेलितडागलक्ष्मीशोभाकारि सारङ्गं-कमलम् । 26 सर्वगुर्वक्षरमयं कामक्रीडाख्यं 15 वर्णात्मकं छ्न्द्ः। .. | Page #195 -------------------------------------------------------------------------- ________________ 183 सद्वृत्तानां शुचीनां प्रकटनपटवो मौक्तिकानां फलानां तेऽमी कण्ठीरवाभा जगति जिनवरा विश्ववन्द्या जयन्ति ॥ 2 ॥ सद्बोधावन्ध्यबीजं सुगतिपथिरथः श्रीसमाकृष्टिविद्या ___ रागद्वेषाहिमत्रः स्मरदवदवथुप्रावृषेण्याऽम्बुवाहः । जीयाज्जैनागमोऽयं निविडतमतमःस्तोमतिग्मांशुबिम्बं ___द्वीपः संसारसिन्धोत्रिभुवनभवनज्ञेयवस्तुप्रदीपः ॥ 3 ॥ यः पूर्वं तन्तुवायः कृतसुकृतलवैर्दूरितः पूरितोऽधैः प्रत्याख्यानप्रभावादपरमृगशामातिथेयं प्रपेदे । सेवाहेवाकिशाली प्रथमजिनपदाम्भोजयोस्तीर्थरक्षादक्षः श्रीयक्षराजः स भवतु भवतां विघ्नमर्दी कपर्दी ॥ 4 ॥ इति श्रीऋषभजिनस्तुतिः । श्रीः अथ shriiviirjinstutiH| (1) पटिष्ठाष्टकर्मद्विषद्ध्वंसनेन प्रदत्तं त्वदीयं महन्नामधेयम् । महावीर इत्यद्भुतं देवराज्ञा कृताज्ञाप्रपञ्चेन देवावलीभिः ॥ 1 ॥ जिनाली भवाली हताली नरालीनतारा नतारा समारा समारा । प्रमोदाप्रमोदा निदानानिदाना विमाना विमाना प्रमाणा प्र्मान्ना॥2॥ ततान्तः कृतान्तः कृतान्तःप्रशान्तःप्रकान्तं मितान्तं नतान्तं म्हान्त्म्। ददातु त्वजातु प्रमादः प्रमादः सुखं नः पुनानः समानां स्मानाम्॥3॥ अधिष्ठायिका साधु सिद्धायिका वः पुनीतात् स्फुरन्नूपुरद्वन्द्वपादा । स्वकीयप्रभुप्रष्ठसेवानुरक्ता विरक्ता भवेभ्यः पतज्जन्मवयः ॥ 4 ॥ Page #196 -------------------------------------------------------------------------- ________________ 184 (2) त्वया निर्वृतिभूषिताऽऽर्या यदानी तदानीं महाराजराजैः कृतं सत् । स्फुरदीपदीपालिकापर्व वयं महावीर! स त्वं प्रभो! पालयाऽस्मान् 1 जिनश्रेणिका नायिका दायिका वा सुखस्याऽसमस्या शमस्या न्म्स्या। ततस्याऽतुलस्याकरस्यादरस्या सशङ्का दिवौका ashokaarynaakaa||2|| जिनेशागमः सागमः सङ्गमः साग प्रसिद्धः प्रसिद्धः सुबद्धः प्र्सिद्ध्ः। विबुद्धिः समृद्धिः प्रसिद्धिःप्रवृद्धिःक्षतामः सुरामः प्रकामः प्रवामः 3 सहस्रच्छदस्योपरि स्थापितांतिद्वयाऽष्टापदस्येव पीताङ्गवर्णा । महाभूपसिद्धार्थसूनुप्रभूतप्रभावा वरं रातु सिद्धायिका वः ॥ 4 ॥ अथ गौत्म्स्वामिस्तुतिः। . गौतमान्वयपवित्रगौतमः सप्तहस्ततनुकः स सिद्धये । अस्तु सत्सचतुरस्रसंस्थितः केवलाय समभूद्विषादकः ॥ 1 ॥ तीर्थकृत्ततिरियं भवे भवे दुःखकूपनिपतजनान् भवेत् । पालनाय यतनापरायणा कर्मशत्रुसुपुरीकृताऽक्षरा ॥ 2 ॥ नैगमादिनयसंयुतागमस्तीर्थद्वदनभाषणाग्रिमः । अन्यतीर्थिकमतश्चमत्कृतिः शङ्करः सकलजन्मिनोऽस्तु वः ॥ 3 ॥ अम्बिकाभिधगरिष्ठदेविका बिभ्रती श्रवणयोः सुकुण्डले । स्तूयमानगुणमण्डली जनैर्विनघातजनकाऽस्तु सन्ततम् ॥ 4 ॥ यदीयं प्रभाते स्फुरन्नामधेयं गृहीत्वा ययुर्जन्मिनः कोत्तिस्ण्ख्याः। शिवं यान्ति यास्यन्ति कुर्यात् कलानां कलापं कुकर्मारिभिद् गौतमो me1 Page #197 -------------------------------------------------------------------------- ________________ 185 जगन्नाथपतिः सुमुक्तिर्विमुक्तिः सशक्तिः सयुक्तिः सुभक्तिः सुभुक्तिः। प्रकामागता माहतामाविरामा यतीनां ततीनां रतीनां हृतीनाम् ॥ 2 ॥ गुणैः शुद्धसिद्धान्त सिद्धान्त ऊन्मिकृत् सदाभावतां संमतां दीयतां पोषिताम् । दुरत्यन्तकष्टेन शिष्टेन लष्ठेन वा स्फुरद्वर्णपूर्णैः सकर्णैः सकर्णैः श्रितः ॥ 3 ॥ गलद्भारतीपीनपीयूषतुल्या यदीया र्न्न्त्कार्कारिक्र्माब्जा। महामूल्यसन्नूपुराभ्यां नवाभ्यां सुखायाऽस्तु देवी सतां जन्मभाजम् । / श्रीः श्रीवर्धमानजिनस्तवनम् । श्रीवर्धमान! गुणपुङ्गववर्धमान ! स्पर्धा करोषि विल्स्त्त्र्न्निप्र्भामिः। कामं समभ्यधिक एव तवप्रतापाद् यःस्यान्मम त्रिजगति प्रसरायमाणः त्वदीयं मुखं कौमुदीनाथमित्थं प्रभो! वक्ति शीतयुते ! ते सदृक्षम् । वदन्ति प्रबुद्धास्तदेतन्मुधाहं प्रमन्ये यतो निष्कलङ्कत्वयुक्तम् ॥ 2 ॥ कलङ्कान्वयस्त्वं तु लोके प्रसिद्धो मृगाकारधारित्वतः साधु मन्ये । त्वदीयक्रमद्वन्द्वमित्थं कजान्वा वरं भाषते ते सदृक्षं मुधैतत् ॥ 3 ॥ रजोयुक्तमेवाऽहमस्मिन् रजोभिर्वियुक्तं सदारक्तदन्तच्छदस्ते । सुबन्धूकसान्ध्यारुणत्वं प्रतीति प्रहास्यं करोति त्वदीयोऽरुणत्वात् 4 मदीयं विरक्तस्थरक्तत्वमार्य दरीदृश्यतेऽकृत्रिमं भक्तितस्त्वम् । . मयेति स्तुतो वर्धमानः स सिद्ध्यै भवेत् प्रोल्लसन्मोक्षलक्ष्म्याः प्रकामम् इति श्रीमहावीरस्तवनम् ॥ Page #198 -------------------------------------------------------------------------- ________________ अथ श्रीगौतमस्वामिस्तवनम् । गुणपुङ्गव! गौतम! गोतमगौर्गतिभङ्गगमागतिदुर्गतिवित् । त्वयकाऽप्रहि येन यतित्वमलं त्रिशलातनयान्तिक अन्तकरे ॥ 1 ॥ त्रिपदीग्रहणोद्यतसद्धिषणः कृतवीरपदार्थसुनिर्वचनः । वचनामृतहर्षितमर्त्यगणो गुरुसौख्यभराय भव त्वमिह ॥ 2 ॥ यन्नाममस्मरणेन सर्व शशाम विद्युच्चपलायुषां नः । दुःखातिगं कर्म पुराऽनुभूतं बद्धं निधत्तं भवकोटिभूतम् । / 3 / / सज्ज्ञानसद्दर्शनसच्चरित्ररूपं हि रत्नत्रयमत्र पुष्टम् । यदेहगेहेऽग्रिममुद्बभूव ध्वस्तादिकान्तं सुरकोटिशस्यम् ॥ 4 ॥ विमलगुणाकर ! गौतम! मिक्षालब्धि ददस्व सकलानाम् । साधूनां प्रतिदिवसं स्तुतो मयेति प्रकारेण ॥ 5 ॥ इति गौतमखामिस्तवनम् ॥ वाचकचक्रवर्तिमहोपाध्यायश्रीधर्मसागरगणिशिष्य paM0 गुणसागरगणिना कृतम् ॥ अथ अजारपार्श्वस्तवनम् । अजारपार्श्वस्तुतिमार्गमानये नयेन सेवाविशदेन भास्व्ता। तथा यथा जन्म निजं महोदयप्रभुत्वपूतं सुखसन्ततिश्रितम् 1 सौराष्ट्रदेशागमनश्रमो मे त्वदर्शनाद्देव ! बभूव सिद्ध्यै । शीतयुतेः क्षीरसमुद्रसङ्गाद् व्योमावगाहः किल कान्तिवृद्ध्यै ॥ 2 ॥ शत्रुजयः पर्वत एष सिद्धिक्षेत्रं ब्भूवोत्त्म्काल्जानाम्। दुःकालजानामपि नाथ ! सिद्धिक्षेत्रं त्वमेवास्यतुलप्रभावः ॥ 3 ॥ Page #199 -------------------------------------------------------------------------- ________________ 187 श्रीनेमिनाथादिजिनेश्वराणां कल्याणमालापदमुजयन्तः । बभूव भूधः सकलाङ्गिनां तु त्वमेव कल्याणनिधिविभासि ॥ 4 ॥ अजारपार्श्व! स्तुतिमार्गमित्थं नीतो विनीतेन मयाऽतिमोदात् । चेतःसरोमङ्गलपद्मसागरं करोतु सेवाकर ! लोकवत्सलः ॥ 5 ॥ इति अजारपार्श्वजिनस्तवनम् ॥ श्रीसहुरवे न्म्ः। अथ चतुर्विंशतिजिनस्तोत्रं स्तुतयश्च । - - श्रीजिनर्षभ! भवन्तमाश्रितो देव! भव्यनयनाभिनन्दन । भूरिवैभवभरो भवी भवेदेव भव्यनय ! नाभिनन्दन! ॥ 1 ॥ यस्तवाऽन्तरतमश्चयच्छिदे जायतेऽजित ! मतेन राजितः । स्यादवाप्तविजयोऽयमजसाऽजाय! तेजितमते! नराजितः ॥ 2 ॥ भक्तिनुन्नमनसो नमन्ति ये पुण्डरीकबलदेवशम्भव । स श्रयन्तमव मर्मकुम्भिनां पुण्डरीकबल! देव! शम्भव ! ॥ 3 ॥ ॥ अव्चूरिः॥ अथ चतुर्विशतिजिनस्तुतिव्याख्या ॥ श्रीजिनेषु ऋषभः प्रधानः तस्य सम्बोधनं हे जिनर्षभ!, भव्या मुक्तियोग्या जन्तवस्तेषां नयनाभिनन्दन लोचनप्रीतिद! भवेदेव भवत्येव । भव्याः प्रधाना नया न्याया यस्य तत्सम्बोधने हे भव्यनय! ॥ 1 ॥ अजित ! तव मतेन शासनेन यः पुमान् राजितो दीप्तिमान् जायते भवति, अयं स पुमान् राजितो नरेन्द्रसङ्ग्रामतोऽवाप्तविजयः प्राप्तविजयः स्यात् भवेत् । न विद्यते जाया भार्या यस्य तस्य सम्बोधनं हे अजाय!, तेजिता दीप्ता मतिर्यस्य तत्सम्बोधने हे तेजितमते! ॥ 2 ॥ पुण्डरीको दिग्गजविशेषः, बलदेवो बलभद्रः, शम्भुरीश्वरः, एते ये त्वां नमन्ति स त्वं श्रयन्तं जनं अव रक्ष, पुण्डरीकः सिंहस्त(लं पराक्रमो यस्य तत्सम्बोधने हे पुण्डरीकबल!, केषां ? कर्मकु. Page #200 -------------------------------------------------------------------------- ________________ 188 दुःखदुःकृततमिस्रसूदने भावदाभ! विभ्वाऽभिन्न्द्न्!| भक्तिरभ्युदयिनी तवाऽस्तु मे भावदाभविभवाऽभिनन्दन ! ॥ 4 ॥ देवदानवनरेन्द्रकिन्नरैरञ्चितं सुमतिनाथ! ते मतम् । मन्मनोऽविरहितं हितेच्छयाऽरं चितं सुमति नाथते.मतम् ॥ 5 ॥ दर्शनेन जनयन् प्रजामितापद्मलां छित्भ्वाहिताम्य्ः। श्रीधराङ्कज! जिनेश मे श्रिये पद्मलाञ्छित ! भ्वाहिताम्य्ः॥6॥ श्रीसुपार्श्व ! विदुषां हिताप्तये देवगौरपरुषामृतायिता । मां पुनातु तव कल्मषाविलं देव! गौरपरुषाऽमृतायिता ॥ 7 ॥ लक्ष्मणाङ्गज! जिनेश! ते सुधाधामगौरवपुषो महोदयम् । संश्रितस्य तनुतां मतं सतां धाम गौरवपुषो महोदयम् ॥ 8 ॥ त्वां बभाज जिनराज यो जनोऽनेनसं गतममानसं पदम् । तं विधेहि सुविधे! शुभोदयेनेन! सङ्गतममानसंपदम् ॥ 9 ॥ म्भिनां कर्मगजानाम् ॥ 3 ॥ हे भाखदाभ सूर्यसमान!, विगतो भवो यस्य तस्य सम्बोधने हे विभव!, भावन्ती दीव्यन्ती आभा शोभा यस्य एवंविधो यो विभवो द्रव्यं तस्य अभिनन्दन! समृद्धितया ॥ 4 ॥ अञ्चितं पूजितम् । हे सुमतिनाथ! ते तव । तत्किम् ? शासनम् , अविरहितं निरन्तरं हितेच्छया हितवाञ्छया, अरमत्यर्थ चितं व्याप्तम् , नाथते इच्छति । किंभूतं मतम्? मतमभीष्टम् , पुनः किंभूतम् सुमति शोभना मतिर्यत्र यतो वा तत् सुमति ॥ 5 ॥ प्रजां किंभूताम् ? इतो गत आपदेव मलो यस्याः तां इतापद्मलाम् । त्वं किंभूतः? छितः छिन्नो भवएवाऽहितो वैरी आमयश्च रोगो येन स छित्भ्वाहिताम्य्ः। हे पद्मलाञ्छित! ये मम श्रिये, भव आहितः स्थापितोऽमयोऽमारिर्येन स आहितामयः ॥ 6 ॥ देवगौः कामधेनुः, विदुषां किंभूतानाम् ? अपगता रुट रोषो येषां तेषामपरुषां, ऋतं सत्यं तत्राऽयिता प्राप्ता गौर्वाणी, अपरुषा सुकुमारा, अमृतायिताऽमृतवदाचरिता ॥ 7 ॥ सुधाधामेन्दुस्तद्वद् गौरं वपुर्यस्य तस्य महोदयं मोक्षं श्रितस्य तव धाम तेजः गौरवं गुरुत्वं तस्य पुष्टतांगतं शासनम् । महान्तमुदयं तनुताम् ॥ 8 ॥ अनेनसं अनघम् , गतं प्राप्तम् , अमानसं मनोरहितं पदं स्थानं मोक्षरूपं तं नरं शुभोदयेन सङ्गतं Page #201 -------------------------------------------------------------------------- ________________ श्रीविलासललितं विनिर्मितापद्मयाऽमलमलं भिया चितम् । देव! शीतल ! तव क्रमद्वयं पद्मयामलमलम्भि याचितम् ॥ 10 ॥ खगिलाञ्छन ! गुणव्रजद्रुमारामराजिघनसंवरागमे । प्राक्तनेन सुकृतेन ते मनोऽराम राजिघनसंवराऽऽगमे ॥ 11 ॥ स्वस्य यस्य हृदि वासमीशिताऽमानसम्मदवशोऽमनोऽभवः । वासुपूज्य ! जिन! तस्य नाऽश्नुते मानसं मदवशो म्नोभ्व्ः॥12॥ यो भवन्तमभिनौति भावतोऽज्ञानवन्तमवदातविग्रहम् । / तं कुरुष्व विमलेश वत्सलज्ञानवन्तमवदातविग्रहम् ॥ 13 ॥ . यो जहाति वचनेन ते मुने! 'मानवैरचितमानसं मदम् । विन्दते पदमनन्तस ध्रुवं मानवै रचितमानसंमदम् ॥ 14 ॥ सहितम् । हे इन खामिन् ! अमानसम्पदं बहुसम्पदं विधेहि ॥ 9 ॥ विनिर्मित आपदा मयो विनाशो येन तस्य सम्बोधनं हे विनिर्मितापद्मय! क्रमद्वन्द्वं किंभूतम् ? अमलं निर्मलम्, पुनः किंभूतम् ? अलमत्यर्थ भिया भयेन चितं व्याप्तम्, पद्मयुग्मम् , अलम्भि लब्धम् , मया का, याचितम् प्रार्थितम् ॥ 10 ॥ गुणवज एव द्रुमा वृक्षास्तेषामारामा वनानि तेषां राजिः श्रेणिस्तस्यां घनो मेघस्तस्य संवरं नीरं तस्यागमः सङ्गमस्तत्र राजी भ्राजनशीलः घनः प्रभूतः संवर आश्रबंनिरोधो यस्य तस्य सम्बोधनं हे राजिघनसंवर! ते तव आगमे सिद्धान्तेऽराम वयं तत्र चेत इत्यर्थः ॥ 11 ॥n विद्यन्ते मानोऽभिमानः संमदो हर्षः वशा: त्रियो यस्य सोऽमानसंमदवशः अमनः कृतवान् , अभवः संसाररहितः तस्य मानसं मनो मदवशो मनोभवः कामो नाऽश्नुते व्याप्नोति ॥ 12 ॥ अज्ञान् मूर्खान् अवन्तं रक्षन्तं, अवदातो विशदो विग्रहो देहो यस्य स तमवदातविग्रहम् , तं नरे किंविशिष्टम् ? ज्ञानवन्तं प्रबोधवन्तम् । अवदातः छिन्नो विग्रहः संग्रामो येन तथाभूतं कुरुष्व ॥ 13 ॥ अमानं निःसंख्यं यद्वैरं तेन चितं व्याप्त मानसं मनो यत्र तममानवैरचितमानसं, मदं अहङ्कारं यस्ते तव वचनेन जहाति त्यजति स पुमान् ध्रुवं स्थिरं पदं स्थानं विन्दते प्राप्नोति, किंभूतं पदम् ? मानवैर्नरै रचितः कृतः मानेन पूजनेन आनन्दो यत्र तत् ॥ 14 ॥ Page #202 -------------------------------------------------------------------------- ________________ 190 त्वां नमस्यति जिनेश! यः सुधीः कौमुदीशसमया यशोभया । श्रीयते सपदि धर्म! धर्मधी को मुदीश! smyaa'yshobhyaa||15|| त्वां नतोऽस्मि तमनन्तऋद्धिदं विश्वसेननरराजनन्दनम् । . यं सुरद्रुमदपेक्ष्य तुच्छदं विश्वसेन! न रराज नन्दनम् ॥ 16 ॥ कुन्थुनाथमभिनाथते स्तुते यो जिनं जन! निरञ्जनाधिपम् । मुक्तिरिच्छति पतिं तमीशतायोजिनं जननिरञ्जनाधिपम् ॥ 17 ॥ ज्ञापयन्नखिलतत्त्वपद्धतिं कम्पितार! परमारमारकः । देहिनां ददददम्भसंपदं कं पिताऽरपरमारमारकः ॥ 18 ॥ नौमि मल्लिमघवार्धिशोषणे कुम्भसम्भवमुनि धनागमम् । पुण्यवल्लिविपिनस्य लासने कुम्भसम्भवमुनि धनागमम् । / 19 / / हे धर्मजिनेश ! यस्त्वां नमस्यति स सुधीः कौमुदीशसमया चन्द्रसमानया यशोभया यशःकान्त्या श्रीयते सेव्यते, पुनः कया श्रीयते? मया लक्ष्म्या । किंभूतया? अयः शोभनं दैवं कर्म तेन शोभना स्याप्रया (1), को पृथिव्यां मुद् आनन्दः ईर्लक्ष्मीस्तयोरीशः खामी तत्सम्बोधनं हे mudiish!॥15॥ यमपेक्ष्य यमाश्रित्य सुरनुमत् देवदुमयुतं नन्दनं नन्दनवनं तुच्छदं खल्पप्रदं न रराज न शुशुभे, हे विश्वसेन ! विश्वा संपूर्णा सा लक्ष्मीस्तस्या इनः खामी तस्य सम्बोधनं हे विश्वसेन !, तं त्वां अनन्तऋद्धिदं नतोऽस्मि ॥ 16 ॥ हे जन! यः कुन्थुनाथं जिनम् , अभिनाथते वाञ्छति, स्तुते स्तौति च । कथंभूतम् ? निर्गतमञ्जनं पापं येषां ते निरञ्जनाः साधवस्ते. षामधिपं स्वामिनम् । मुक्तिः सिद्धिस्तं पुरुष ईशीतायोजिनं खामित्वयोगवन्तं पतिं भर्तारमिच्छति, जननिर्जन्म रज्यते लिप्यते आत्माऽनेनेति रजनं कर्माऽष्टप्रकार कर्म आधिर्मानसी पीडा तान् पायति शोषयतीति जननिरजनाधिपस्तम् ॥ 17 ॥ हे अरतीर्थकर ! कम्पितं प्रेरितं आरं अरीणां रागादिरूपाणां समूहो येन तस्य सम्बोधनं हे कम्पितार! परो वैरी यो मारः कामस्तस्य मारकः प्राणापहारकः । देहिनामङ्गिनां अदम्भसम्पदम् कं सुखं च ददत् त्वं पिता भवसि । किंभूतः? भरपरा प्रधाना मा ज्ञानं रमा ल्क्स्स्मीस्त्योरार्क्ःप्राप्क्ः। आगमा अनित्या इत्यत्र नयोऽन्तागमः ॥ 18 ॥ मलिम् किंभूतम् ? अघवार्धिशोषणे पापपयोधिपाने Page #203 -------------------------------------------------------------------------- ________________ 191 त्वन्मतास्त्रमघविद्विषच्छिदे तेजयन्ति मुनिसुव्रताऽऽप्त ! ये । नित्यसंश्रितभवन्मताः क्षितौ ते जयन्ति मुनिसुव्रताप्तये ॥ 20 ॥ संश्रिते जिनमते जगत्पते ! सत्तमे विधुतमेह ते न्मे। चित्तमन्यकुमतं घनैनसासत्तमे विधुतमेहते न मे ॥ 21 ॥ राज्यऋद्धिमवधूय सन्निधिश्रीसमुद्रविजयाङ्गजोर्जिताम् । तेनिवान् शिवरमां सतां श्रिये shriismudrvijyaanggjorjitaam||22|| पार्श्वदेव! तव मूर्तिमुत्तमः सन्महामहिमधामसन्निभाम् । कः श्रयेत न तमश्चयच्छिदे सन्महामहिमधाम सन्निभाम् ॥ 23 ॥ भक्तितो मतिजुषो भजन्ति यं वर्धमानमहमानमामि तम् । जन्तुजाततमसो निशातनं वर्धमानमहमानमामितम् ॥ 24 ॥ कुम्भसम्भवमुनि अगस्तिऋषिम् । पुनः किंभूतम् ? धनः प्रभूत आगमः सिद्धान्तो यस्य तं घनागमम् । पुनः किंभूतम् ? कुम्भसम्भवो मुनितितत्त्वः कुम्भसम्भवश्चासौ मुनिश्च कुम्भसम्भवमुनिस्तम् । पुण्यवल्लिविपिनस्य लासने वृद्धौ घनागम मेघागमम् ॥ 19 ॥ हे मुनिसुव्रत! हे आप्त! ये जनाः त्वन्मतास्त्रं अघवैरिविच्छेदाय तेजयन्ति, किंभूताः ? मुनीनां यतीनां शोभनानि यानि व्रतानि तेषामाप्तये प्राप्तये संश्रितभवन्मताः आश्रितभवदीयशासनाः ॥ 20 ॥ हे जिन! हे नमे! तव मते संश्रिते सत्तमे प्रधाने विधुता क्षिप्ता माया लक्ष्म्या ईहा येन तत्संबोधने हे विधुतमेह ! ते तव चित्तं मनः अन्यकुमतं न ईहते न वाञ्छति । हे विधुतम प्रकृष्टचन्द्र ! कस्मिन् घनैनसाऽसम्भ्रमे घनं निबिडं यदेनसं पापसमूहस्ते तुरूपं यत्तमस्तमिस्तस्मिन् ॥ 21 ॥ राज्यऋद्धिं किंभूताम् ? सन्निधौ श्रीलक्ष्मीः शोभा वा समुद्रः स प्रतिष्ठो विजयो यस्यास्ताम् , सनिधिश्रीसमुद्र विजयाङ्गजैरूर्जितां सबलां गजोर्जितां तेनिवान् ॥ 22 ॥ मूर्ति किंभूताम् ? महान् प्रौढो यो महिमा तं दधातीति महामहिमधा ताम् , असद् अविद्यमानं निभं छद्म यस्यास्तामसन्निभां, तथा सन् प्रधानो महः पूजा महः तेजो वा यस्यास्तां सन्महाम् । अहिमधामा रविस्तस्य सन्निभां समानाम् ॥ 23 ॥ वर्धमानं किंभूतम् ? वर्धमाना महा उत्सवा मानं ज्ञानं तद्रूपा मा लक्ष्मीस्तयाऽमितममेयम् Page #204 -------------------------------------------------------------------------- ________________ 192 रागरोषरहिताऽर्हता ततिः सर्वदैवतनुताऽमिता हिता। ईहितानि नमतां हताऽमता सर्वदैव तनुतामिताहिता ॥ 25 ॥ विश्ववर्तिजिननाथसंहतेः सन्नताऽमरसभाऽपराभवा । संपदो दिशतु वः पदद्वयी सन्नतामरसभा पराऽभवा ॥ 26 ॥ श्रीजिनोक्तमततत्त्वपद्धतेर्बोधकंप्रवचनं सुरोचितम् । धुन्वदन्यमतमानतोऽन्वहं बोधकं प्रवचनं सुरोचितम् ॥ 27 ॥ मोहवारिणि गुणौघसङ्गिनीमङ्गिनी घनतमोहराऽजिता । भारती भवतु भूतयेऽङ्गिनामङ्गिनी घनतमोहराजिता ॥ 28 ॥ .. इत्थं निर्निभभक्तिनुन्नमनसा नूता जिनानां तति नित्यैकान्थिताप्य्वाप्त्वित्त्त्रैलोक्य्पूजोद्या। संसारे सुविषीदतोऽतिविषमैर्दुःखैस्तदुच्छेदिनी ___ श्रेयोलक्ष्मिसखी निषीदतु सदानन्दप्रदा मे हृदि ॥ 29 ॥ इति श्रीचतुर्विंशतिजिनस्तुतयः । श्रीतपागच्छाधिराजश्रीसोप्रसुन्दरसूरिशिष्य श्रीजिनसुन्दरसूरि विरचितम् ॥ ॥ 24 ॥ अहंतां ततिः किंभूता? सर्वदैवतनुता सकलदेवस्तुताऽमिताऽमाना हिता हितकत्री, हतानि क्षिप्तानि अमतानि अनिष्टानि यया सा हतामता, ईहितानि वाञ्छितानि सदैव सदा तनुतां विस्तारयतु । इता गता अहिता वैरिणो रागादयो यस्याः सा इताहिता ॥ 25 ॥ पदद्वयी किंभूता? सनता नता अमरसभा देवस. माजो यस्याः सा स्न्न्ताऽम्र्स्भा। पुनः किंभूता? न विद्यते पराभवो यस्याः साऽपराभवा, पुनः किंभूता? सन्ना छिन्ना तामरसानां पद्मानां भा कान्तिर्यया सन्नतामरसभा । प्रकृष्टाऽभवा सत्रहिता ॥ 26 ॥ सुराणां देवानां योग्यं, अन्यमतं किंभूतम् ? कंप्राणि अफलानि वचनानि यत्र तत् । सुरोचितमभिप्रेतम् ॥ 27 ॥ इयमङ्गिनी । घनं निबिडं तमः अघं हरतीति धनतमोहरा श्वेङ्गिनी अङ्गागमवती, घनतमाः प्रचुरा ऊहा वितर्कास्तै राजिता घ्न्त्मोह्राजिता। भारती वाग्देवता भूतये समृद्धये भवतु ॥ 28 ॥ इति अवचूरिः ॥ Page #205 -------------------------------------------------------------------------- ________________ 193 श्री अथ चतुर्विंशतिजिनस्तवनं स्तुतयश्च । '... ... ... ... .... .... ... .... ... ... ... ......... // 6 // स्वामिन् सुपार्श्व! भगवन् ! जितकोप ! मान- प्रह्वाङ्गिमानसजले क्त्कोप्मान्!| स्तोता प्रयाति तव देव! न कोपमान___ मायः शिवं जगति यस्य हि कोपमा न ॥ 7 ॥ प्रौढिं परामधित चिन्महसेनराज- जैत्र! त्वया तनुभुवा म्ह्सेन्राज्ः। कीर्तिस्तवाऽस्तसितधामहसेनराज त्युर्वीतले नतमहामहसेनराज ॥ 8 ॥ कीर्तिप्रतापपरितर्जितपुष्पदन्तं नम्रप्सितप्रथनदैवतपुष्पदन्तम् । .. अव्चूरिः। . ......मानः पूजा तत्र प्रह्वाः प्रवणा येऽङ्गिनस्तेषां मानसजले तद्विशुद्धिहेतुत्वेन कतकचूर्णतुल्य!, यस्य शिवस्य कोपमा कं सुखं तस्योपमा सादृश्यं जगति नास्ति, तत् शिवं मोक्षं तव स्तोता प्रयातीति सम्बन्धः ॥ 7 ॥ चिन्महसा ज्ञानतेजसा इनराजजैत्र सूर्यचन्द्रजैत्र! त्वया तनुभुवा पुत्रेण महसेनराजः परां प्रौढिमधित दधार, अस्तः क्षिप्तः सितधामा चन्द्रो हसश्च हासो वैशयेन यया, यद्वाऽस्तः सित: धानो हसो हासो यया विजितत्वात् सा तथा । तव कीदृशस्य ? नतमहा महान्तः प्रौढा महा उत्सवाः सेनाश्चतुरङ्गचम्वो येषां ते महामहसेनास्ते च ते राजश्च नताः प्रणता महामहसेनराजो यं तस्य ॥ 8 ॥ चन्द्रसूर्यासुरपादप, हिते एकाऽद्वितीया " 1 स्तोत्रस्यास्य प्रारम्भगताः षट्श्लोकास्त्रुटिताः सन्ति । स्तो. स. 13 - Page #206 -------------------------------------------------------------------------- ________________ 194 विज्ञा हितैकमतयो जिन पुष्पदन्तं । भक्त्या स्तुवन्ति कति न स्मितपुष्पदन्तम् ॥ 9 ॥ अस्मान् कृपार्णव! भवार्ततमानवेन! श्रीशीतल! प्रबलपापतमानवेन! / त्रातं त्वया हि भजतेऽद्भुतमा नवेन । - स्तुत्या सतां प्र्न्न्त्दइव्त्मान्वेन्!॥ 10 ॥ वाचः प्रभो! तव तमश्छिदि भानवन्ति श्रेयांस! विश्वकुमुदे हिममानवन्ति । भाव्यांश्च भावरिपुलूनशुभानवन्ति यासां पुरः परवचांसि न भानवन्ति ॥ 11 ॥ श्रीवासुपूज्य ! कृतविश्वसभाजनस्य धर्मोपदेशरससिक्तसभाजनस्य । भक्तास्तव त्रिदशक्लप्तसभाजनस्य सिद्ध्यन्ति योगिजनमानसभाजनस्य ॥ 12 ॥ मतिर्येषां ते तथा ॥ 9 ॥ भवेन संसारेण ऋततमान् अन्यार्थ पीडितानस्मानव रक्ष, प्रबलपापमेव तमा रात्रिस्तस्यां नवेन नवसूर्य ! हि यस्मात् त्वया त्रातं रक्षितं अद्भुतमाऽद्भुतलक्ष्मीभेजने । कीदृशी? सतामुत्तमानां नवेन स्तवन स्तुत्या स्तोतुं योग्या पुण्यानुबन्धिनीत्यर्थः ॥ 10 ॥ तमः पापं तदेव तमोऽन्धकारस्तस्य छिदि छेदे भानवन्ति भानुरिवाचरन्ति । हिमभानुश्चन्द्रस्तद्वदाचरन्ति, भावरिपवो सगाद्यास्तैलूनं छिन्नं शुभं येषां तान् भव्यान् अवन्ति रक्षन्ति । यासां वाचां पुरः परवचांसि परतीर्थिकवचनानि भानं शोभा तद्वन्ति न भवन्ति, असंबद्धार्थतया निःश्रीकाण्येव स्युरित्यर्थः ॥ 11 ॥ कृतं विश्वस्य विश्वेषां वा सभाजनं प्रीतिर्यस्य, त्रिदशैः कुप्तं विहितं सभाजनं सेवनं यस्य तस्य । सिध्यन्ति सिद्धि यान्ति । योगिजनमानसानां भाजनस्याऽऽधारस्य तेषां वदेकलीनवात् ॥ 12 ॥ Page #207 -------------------------------------------------------------------------- ________________ 195 त्वत्कीर्तयो विमलतीर्थपतेऽज यन्ति याश्चन्द्रमण्डलरुचोऽप्यपतेजयन्ति । ये ताः स्तवैरभिनवैर्नहि तेजयन्ति दुर्मेधसः शुभगतिं किमु ते जयन्ति ? ॥ 13 ॥ निस्तुल्यकेवलरमा कमलोपमान ! स्वामिन्ननन्त ! गतपङ्कमलोप मान ! | यस्ते तनोति सविवेकमलोपमान मस्य श्रियः सुरपतेः कमलोपमा न ॥ 14 ॥ मुक्यर्थमुद्यतमतिर्जनकामदाय भक्त्या ननाम भवभञ्जन कामदाय । तुभ्यं प्रजा त्रिजगतीजनकाऽऽमदाय श्रीधर्मनाथ ! जिनराज न का मदाय ॥ 15 ॥ यैस्ते क्रमाब्जमसुमद्भिरमानि शान्ते ! तेषां par3हे कृतिभिराप्तिरमानिशान्ते । अपतेजसो निस्तेजसः कुर्वन्तीति णिचि अपतेजयन्ति दीपयन्ति, हे अज अजन्म ! यन्ति गच्छन्ति ॥ 13 ॥ निस्तुल्यकेवलरमाया निरुपमकेवलज्ञानलक्ष्म्याः कमलमुपमानं यस्य । हे अलोप अविनाश ! ते तव मानं पूजां सविवेकं निदानरहितया यस्तनोति । कीदृशाः सन्तः ? गतः पङ्कः पापं मलश्च यस्मात्स तथा बहिरन्तःशुचिरित्यर्थः । अस्य पुरुषस्य श्रियः समृद्धेः सुरपतेः कमला उपमा न स्यात् ॥ 14 ॥ जनकामान् ददातीति जनकामदस्तस्मै । कामं द्यति छिनत्तीति कामदस्तस्मै । हे त्रिजगतीजनक ! अमदाय मदरहिताय तुभ्यं का प्रजा न ननाम । अपितु सर्वाऽपि । आमा रोगास्तान् दाति लुनातीत्यामदस्तस्मै ॥ 15 ॥ अपूजि, तेषां असुमतां शान्ते पदे परमपदे आप्तिः प्राप्तिः कृतिभिरमानि । अभी कृतिनः । महनं पूजाम् । रमाया निशान्ते गृहे । तत्र क्रमाब्जे । निशान्ते Page #208 -------------------------------------------------------------------------- ________________ 196 तस्मादमीमहनमीशरमानिशान्ते तन्वन्ति तत्र सुकृतैः परमा निशान्ते ॥ 16 ॥ नम्राङ्गिनिर्मितदुरापरमागमेन नानाभवक्लमभरोपरमागमेन । निन्ये सुखं त्रिभुवनं परमागमेन श्रीकुन्थुनाथ ! भवतापरमागमेन ॥ 17 ॥ ये दृष्टिगोचरमहोपरमादरेण । नीता दुरन्तदुरितोपरमादरेण । आसाद्य ते त्रिदशभूपरमा दरेण धाम श्रयन्ति रहितं परमादरेण ॥ 18 ॥ मल्लिप्रभो! जनमनोम्बरवा स्तवेन __पादौ द्यतां मम शिवे वरवास्तवेन । यं त्वां स्तुवन्ति जगदीश्वर! वास्तवेन खःस्वामिनः सरसपीवरवास्तवेन ॥ 19 ॥ प्रभाते ॥ 16 ॥ नम्राङ्गिनां निर्मिता दुरपाया दुर्लभाया रमाया आगमः समागमो येन तेन । नानाभवक्लमभरस्य उपरमे व्यपरमेऽगमो वृक्षस्तेन । लया परमागमेन परमेण सिद्धान्तेन कृत्वा त्रिभुवनं परं सुखं निन्ये । परमागमेन कीदृशेन? आसमन्तात् गमाः सदृशपाठा यस्मिंस्तेनाऽऽगमेन ॥ 17 ॥ अरेण अरतीर्थकरेण, ते त्रिदशभूपरमा आसाद्य दरेण भयेन रहितं धाम परमपदं श्रयन्ति । दरेण कीहशेन? परः प्रकृष्टो माद्ः|म्दी हर्षग्लेपनयोरिति । मदनं मादो ग्लेपनं तं राति ददाति इति परमादरस्तेन, य्द्वाऽरेन्न्। कीदृशेन ? परेषां यो मादो हर्षस्तं राति ददातीति यस्तेन ॥ 18 ॥ जनमनांस्येवाऽम्बराणि वस्त्राणि तेषां विशुद्धिहेतुत्वाद् वारिव वाः पानीयम् । शिवे मोक्षे वरं प्रधानं वास्तु निवासभूर्यस्य तस्य सम्बोधनं व्र्वाः। ते तव पादौ मम एनः पापं यतां छिन्ताम् । उत्तरार्धे यच्छब्दोपादानात् पूर्वार्धे तस्येति भवेत्यस्य विशेषणं ज्ञेयम् । उत्तरार्ध स्पष्टम् ॥ 19 ॥ Page #209 -------------------------------------------------------------------------- ________________ :197 ये भाषितं श्रुतिषु ते परमानयन्ति . ते सुव्रतेश ! कुमतोपरमानयन्ति । ये त्वां त्रिलोकहिततत्पर मानयन्ति ते निवृतिं किमु गुणैः परमा न यन्ति ॥ 20 ॥ चित्तं नमे ! त्वयि जगजनकान्तिकाय कामेन येन कनकोज्वलकान्ति काय! / तस्मै श्रियः शुभदशाजनकान्तिकाय . रज्यन्ति कीर्तिविजिता मृतकान्तिकाय ॥ 21 ॥ नेमे ! भवानसितकीर्तिभृताऽम्बुराशि नेमे भवानवरतं शिवसम्पदे मे । नेमे भवानणुनगच्छिदि मुक्तिकामै नेमे भवानमरदानवमानवैर्ये ॥ 22 ॥ स्वामिंस्तवोद्यतमदं भवता नवाय येन प्रमोदसुभगीभवता नवाय । परं प्रकृष्टं अन्यवचनेभ्योऽतिशायित्वात् । कुमतेभ्य उपरमा निवृत्तयस्तान अयन्ति गच्छन्ति प्राप्नुवन्तीत्यर्थः । मानयन्ति पूजयन्ति । न यन्ति न गच्छन्ति ॥ 20 ॥ सुखं तस्यायो लाभस्तं कामयते इत्यणि कायः कामस्तेन कामेन न येन बयि चित्तं आन्ति अनुबन्धेनाऽबन्धि कृतमिति भाव्ः। शुभदशाया जनकं संपादकमर्थात् परेषां अन्तिकं समीपं यस्य तस्मै रज्यन्ति रागं बध्नन्ति ॥ 21 ॥ भवः शम्भुस्तद्वदनसिता न सिताऽसिता नाऽसिताऽसिता विशदा या कीर्तिस्तया भृता पूरिताऽम्बुराशिनेमिः पृथिवी येन तत्सम्बोधनम् । भव एवाऽनणुर्महान् यो नगस्तरुस्तस्य छिदिच्छेदे नेमे! नेमिश्चक्रधारा । नेमे नमस्कृतः ॥ 22 ॥ येन नवाय नव्याय नवाय स्तवाय उद्यतमिति योगः । तस्य भवतानवाय संसारतनुत्वाय भवता भाव्यं Page #210 -------------------------------------------------------------------------- ________________ 198 श्री पार्श्व ! तस्य भगवन् भवता नवायनिर्मुक्तभाव्यमचिरं भवतानवाय ॥ 23 ॥ श्रीवर्धमान नतमानसशोध यन्ति स्वैरं यशांसि भुवनं तव शोधयन्ति । बुद्ध्या चकोरनिकराः शतशो धयन्ति चन्द्रद्युतामपरदेवयशोधयन्ति ॥ 24 ॥ वाचस्तवेश ! भुवनानि सभाजयन्ति विद्योन्मदिष्णुपरवादिसभा जयन्ति । यैः संयमं सुमतिभिश्च सभाज ! यन्ति ते सिद्धिमाशु जिनराजसभा जयन्ति ॥ 25 ॥ यः सर्वकल्मषमलोपरमोदकेन दृष्टो जिनौघ भवता परमोदकेन । तेनास्स्प्यते सुखभरः परमोदकेन धर्मद्रुमेऽद्भुत गुणैः परमोदकेन ॥ 26 ॥ भवितव्यम् । हे नवायनिर्मुक्त! अवायो ज्ञानं नाऽवासोऽनवायोऽज्ञानं तेन निर्मुक्त रहित ! ॥ 23 ॥ नतानां मानसानि शोधयन्तीत्यणि नतमानसशोधस्तत्संबोधनम् । स्वैरं यन्ति प्रसरन्ति भुवनं शोधयन्ति विमलयन्ति । अपरदेवयशो धयन्ति अधःकुर्वन्ति । एतानि सर्वाणि शतानि च यशांसि चकोरनिकरा - चन्द्रतांबुद्ध्या धयन्ति पिबन्तीति संबन्धः ॥ 24 ॥ सभाजयन्ति प्रीणयन्ति, सुमतिभिः प्रयोज्यकर्तृभिः संयमं सभाजयन्ति सेवयन्ति । सह भया दीया यः स सभस्तस्य सम्बोधनं । हे अज अजन्म ! यन्ति गच्छन्ति ॥ 25 ॥ सर्वकल्मषमेव मलस्तस्योपरम उदकमिवोदकं तेन, परः प्रकृष्टो मोदो हर्षः, कंच मुखं च यस्य तेन परमोदन । धर्मद्रुमे दकेन जलेन । परेषां मोदकेनाहादकेनाऽद्भुतगुणैः Page #211 -------------------------------------------------------------------------- ________________ 199 मोहार्दितः सकलभावविभासमानं प्राप्तं सतां नतवितीर्णशुभासमानम् । लब्धाजिनागममहानयभासमानं - त्वामद्य दुस्तमतमोहिमभासमानम् ॥ 27 ॥ या भाति नौः सकलशास्त्रसरस्वती व __ क्रीडां तनोति जिनवक्रसरस्वतीव । विश्वं पुनाति च सुपर्वसरस्वतीव हेयादियं सुखशतानि सरस्वती वः । / 28 ॥ इत्यस्तापरदेवसुन्दरमहाश्रीणां विलासालया raakaanirmlsomsundryshHshukliikRtaashaacyaaH| नूताः श्रीऋषभादिवीरचरिमाः सार्वाश्चतुर्विशतिस्तन्यासुर्मम मुक्तिलम्भनचणां चारित्रलक्ष्मी प्राम्॥29॥ इति श्रीचतुर्विंशतिजिनस्तवनं स्तुतयश्च paM0 चारित्ररत्नगणिकृताः ॥ कृत्वा ॥ 26 ॥ सकलभावान् विभासयन्तीति सकलभावविभासः तत्सम्बोधनम्, सतामुत्तमानां मानं पूजां प्राप्तम् । नतेभ्यो वितीर्णानि शुभानि येन तत्सम्बोधनम् । असमानं अतुल्यम् । दुस्तमानि अतिशयेन दुष्टानि यानि तमांसि तेषामहिमभासं सूर्यम् । मोहार्दितोऽहमद्य वां लब्ध्वा प्राप्य आनं अजीवं जीवितवानित्यर्थः ॥ 27 ॥ सर्वशास्त्रसमुद्रे या नौरिव भाति । जिनवक्रसरस्सु अतीव क्रीडां त्नोति। सुपर्वसरखती गङ्गा तद्वद्विश्वं पुनातीति योगः ॥ 28 ॥ इति अवचूरिः ॥ इति श्रीचतुर्विंशतिजिनस्तुतीनामवचूरिः ॥ paM0 चारित्ररत्नगणिकृता ॥ Page #212 -------------------------------------------------------------------------- ________________ 200 श्रीमद्विजयानन्दसूरीन्द्रक्रमकमलाभ्यां न्म्ः। अथ चतुर्विंशतिजिनस्तुतयः । यत्राखिलश्रीः श्रितपादपद्मयुगा दिदेव स्मरता नवेन । सिद्धिर्मयाप्या जिन ! तं भवन्तं युगादिदेव ! स्मरतानवेन ॥ 1 ॥ समुद्भवो येन समूलदाहं देहे सदा भाविजयाङ्गजस्य । शिवं दिशन्तामजितस्य तस्य देहे सदाभा विजयाङ्गजस्य ॥ 2 ॥ चेतस्त्यजाति स्मरणैकतानंकल्याणरुच्या भव शम्भवस्य । त्वं च प्रभो ! मामनुकम्पयाऽऽशु कल्याणरुच्याभ वशं भवस्य ॥ 3 ॥ श्रीसंवरक्ष्मापसुतस्य भव्यश्रीभा जनानामभिनन्दनस्य । भक्तिप्रभावेन भवन्ति मुक्तिश्रीभाजनानामभिनन्दनस्य ॥ 4 ॥ अव्चूरिः। __यत्राखिलेति । यत्र त्वयि अखिलश्रीः सुरासुरेन्द्रक्रियमाणसमवसरणादिसमग्रलक्ष्मीः , दिदेव क्रीडतीव पादावेव पद्मे कमले तयोर्युगं पादपद्मयुगं ततो बहुव्रीहिः । तं त्वां नवेन स्तोत्रेण स्मरता सिद्धिर्मुक्तिर्मयाऽऽप्या प्राप्या । हे युगा0 स्मरतानवं कामकृशत्वं तेन उपलक्षणात्तत्क्षयेण हेतुना ॥ 1 ॥ समुद्भवः समुत्पत्तिर्येन । देहे दग्धः । कस्य समुद्भवः । सदा0 सदा भावी भविष्यत् उपलक्ष. णाद्भूतभवन्नभूत(?)श्च हरिहरादिसेव्यत्वाजयो यस्य सचाऽसावङ्गजः कामश्च स तथा त्स्य्। कथम् ? समूलदाहं भीमो भीमसेन इत्यादिवत् समूलवृक्षदाहं तस्याऽजितजिनस्य देहे वर्तमानाः सदाभाः सत्कान्तयः शिवं कल्याणं दिशन्तां ददतु ममेति गम्यते । अजितस्य किंभूतस्य ? विजयादेवीपुत्रस्य ॥ 2 ॥ हे चेतः! त्वं त्यज परिहर आति तिर्यग्गतिनिदानव्याकुलतां, ततः शम्भवस्य स्मरणैकतानं सुरनरतीर्थाधिपत्यप्राप्तिसौख्यानि तेषां रुचिः स्पृहा तया हेतुभूतया भव । चशब्दस्याप्यर्थत्वात् त्वमपि मामाशु शीघ्रं अनुकम्पय वाञ्छितवितरणेनेति गम्यते । कस्य ? सुवर्णकान्तिवद् आभा दीप्तिर्यस्य स तथा, मां। किंभूतम् ? भवस्य कर्मवेष्टितत्वात् संसारस्य वशवर्तिनम् ॥ 3 ॥ अभिनन्दनस्य जिनस्य श्रीसंवरराजाङ्गजस्य भक्ति Page #213 -------------------------------------------------------------------------- ________________ यः पावनो हंस इवोत्ततंस नालीककान्तं वरमङ्गलाङ्गम् । तं सिद्धिवध्वाः सुमतिं नमामो नाऽलीककान्तं vrmngglaanggm॥5|| त्वं येन मङ्गल्यरमालयेन पद्मप्रभावं दितवाननेन । दृष्टेन लोकैः सकलं सुतीर्थं पद्मप्रभाऽवन्दि तवाऽऽननेन ॥ 6 ॥ 'धन्यः स मान्यो जिन! कस्य न स्यात् पृथ्वीप्रतिष्ठात्मज ! यस्तवेन । स्वभारती सारवतीं बभार पृथ्वीप्रतिष्ठात्मजयस्तवेन ! ॥ 7 ॥ माहात्म्येन जनानां मुक्तिश्रीभा भवन्तीति संटङ्कः । जिनविशेषमाह-भव्यानि कल्याणानि तेषां श्रीः, यद्वा भव्या मुक्तिगमनयोग्या जन्तवस्तेषां श्रीः संपत् भव्यत्वरूपा तस्या भाजनानां पात्राणां अभि0 हर्षस्य ॥ 4 ॥ यो जिनः पावनः पवित्रः सन् हंस इव सुकुमारत्वादियुक्तत्वात् कमलमनोहरं । वर. सर्वलक्षण युक्तखात् वरमङ्गलादेव्यङ्गमुक्तं. विभूषयामास तं सुमतिं । सिद्धिवध्वाः नाली. ककान्तमननाचितत्वात् नाऽसत्यमुत्तरितम् । वरो वाञ्छितवितरणं मङ्गलानि च तेषामङ्गं कारणमभ्युपायमित्यर्थः ॥ 5 ॥ हे पद्मप्रभ ! येनाऽऽननेन मुखेन त्वं पद्मप्रभावं पद्ममहिमानं दितवान् छिन्नवान् । किंभूतेन ? "मङ्गल्यो रुचिरे स्वच्छे" इति वचनात् रुचिररमाप्रासादेन अनेन तवाननेन दृष्टेन लोकैः सर्वं स्थावरजङ्गमात्मकं शोभनतीर्थमवन्दि । वस्तुत्यभिवादनयोरिति धातोः स्तुतं प्रणतं च । इह 'यस्य च भावेन भावलक्षणमित्यनेन सप्तमीप्राप्तावपि तृतीया हेतुविवक्षणाददुष्टैव । यद्वा सप्तम्येवाऽत्र व्याख्येया। तथाहि-येनाऽनेनाऽर्थात् ववदनेन त्वं पद्मप्रभा वंदितवान् । यत्तदोर्नित्याभिसम्बन्धात्तस्मिंस्तवानने दृष्टे सति ननाऽवन्दि । अपितु वन्दितमेवेति ॥ 6 ॥ हे जिन! स धन्यो धर्मधनाहः कस्य मान्यो न स्यात् ? अपितु सर्वस्यापि स्यादित्यर्थः । किंभूतः? पृथ्व्यां प्रतिष्ठा गौरवं स्थिति यस्य स तथा । आत्मनः समुत्थो जयः आत्मजयः पृथ्वीप्रतिष्ठ आत्मजयो यस्य स तथा । vyatyaye lugveti visrglopH| yo निजवाणी फलवती स्तवेन बभार धारयामास कृतवानित्यर्थः, सारशब्दोऽत्र फलवाची, हे पृथ्वीप्रतिष्ठराजात्मज! अनेन प्रसिद्ध विशेषणेन सुपार्श्व इति शेषं लभ्यते । तव भवतः । हे इन खामिन् ! ॥ 7 ॥ Page #214 -------------------------------------------------------------------------- ________________ 202 यद्देहशोभाविजिता गुणेन चन्द्रप्रभा भासु रराज केन्!| जीया नत ! श्रीजिनचन्द्र ! स त्वं चन्द्रप्रभाभासुरराजकेन ॥ 8 ॥ भाव्यं यदाज्ञाविमुखेन खेलन्मुदा रमायामयशोधनेन । तेन त्वया श्रीसुविधे सुखी स्यामुदारमायामयशोधनेन ॥ 9 ॥ येनापि देहातिडम्बरेण निष्कोपमा नन्दनशीतलस्य । तस्योज्वलं क स्तवनेन वृत्तं निष्कोपमानन्द न शीतलस्य ॥ 10 ॥ श्रेयांस ! यस्ते नमने समोदं मनोरमाभोगतमस्ततान । लब्धोदयं चुम्बति सद्गुणाली मनोरमा भोग तमस्तता न ॥ 11 ॥ चन्द्रप्रभा यद्देहनिष्कलङ्ककान्त्या सकलङ्कृत्वाद्विजिता, केन? नैर्मल्यगुणेन, भासु शुशुमे? न केनापीत्य्र्थ्ः। हे चन्द्रप्रभ ! स त्वं जीयाः हे नत, केन? आसमन्तात् शरीराभरणभासुरनृपतिसमूहेन । यदुक्तं "राजा तु पार्थिवे निशाकरे प्रभौ शक्ते" इति, तेन । यद्वा आभाप्रधानाः सुरा आभासुरास्तेषां राजकेन ॥ 8 ॥ यदाज्ञापराङ्मुखेन नरेण सांसारिकसुखरमायां विलसन्ती चित्तप्रीतिर्यस्य तेन खेलन्मुदा भाव्यमकश्यं भूयते । कीदृशेन? न विद्यन्ते यशोधनानि यस्य तेन त्था। अथवा यशो माहात्म्यादिभेदात् षड्विधम् । यदुक्तमुणादिवृत्तौ "यशो माहात्म्यं सत्वं श्रीः ज्ञानं प्रतापः कीर्तिश्चेति" ततस्तदेव धनमस्य स तथा, तदभावादयशोधनः तेन त्वयाऽहं सुखी भवेयम् । कीदृशेन? उदारमायैव महाक्लेशहेतुत्वादामयस्तं शोधयत्यपनयति से उदार0 तेन ॥ 9 ॥ येन देहरुच्याऽम्बरेण सुवर्णतुलाऽपि प्राप्ता तस्य शीतलस्य मेरुप्रथममेखलास्थितं नन्दनं वनम् , प्रशमपात्रत्वात्तद्वत् । शीतलस्याऽपगततापस्य । कः पुमान् , स्तोत्रेण वृत्तं चरित्रम् । कीदृशम् ? निष्कोपं प्रभोर्नन्दनशीलत्वादपगतरोषदोषतापम् । अदुबन्धने इति वचनात् आनन्द बबन्ध न नैव ? अपि तु सर्वः कोऽपि ॥ 10 ॥ यस्तव नमने मनो ननाम विस्तारयामास, किंभूतः ? रामा लक्ष्मीः तस्याः भोगः पालनं रक्षणं, ततो न विद्यते प्रकृष्टरमाभोगो यस्य सोऽरमाभोगतमः, यद्वा सम्बोधनम् । "रमः कान्तौ रक्ताशोके मन्मथे च, रमा श्रिया" मिति वचनात् । रमः कामस्तस्याभोगः स्मरणं स एव तमो विवेकलोचनाच्छादकत्वात् । तमिस्रं न विद्यते तद्यस्य स तथा तस्यामन्त्रणम् । तं सद्गुणावली चुम्बत्याधयति । मनोहरा । हे अभोग त्यक्तवैषयिकसुख ! अस्तता धनखजनादिहीनता नाऽऽश्रय Jain Education International Page #215 -------------------------------------------------------------------------- ________________ 203 yaste vidhatte पदपद्मसेवां सदारुणश्रीप्रभ ! वासुपूज्य ! / भवार्तिगर्तासु बिभर्ति नाऽऽस्थां स दारुणश्रीप्रभवासु पूज्य! ॥ 12 ॥ भव्यं सदा यस्य नमस्यताऽसुमता पदावर्जितवैभवेन । दद्याः सुविद्या विमलेश ! स त्वमतापदा वर्जित वै भवेन ॥ 13 ॥ मणीमिवाऽनन्त ! विलोक्य वृत्तोदारं भवन्तं जिनमीश्वरं च । श्रयेत कः काचमिवागुणत्वादारं भवन्तं जिनमीश्वरं च ॥ 14 ॥ अकारि कण्ठे गुणरत्नमाला धर्मस्य वर्यायतिना यकेन । लक्ष्मीः सदानन्दसुखाय तेन धर्मस्य वर्या यतिनायकेन ॥ 15 ॥ यस्ते यशः स्तौति नतामरेन्द्रमहीन ! शान्ते ! धनसारतारम् । स्वयंवरा तं वरयत्यपापमहीनशान्ते !'धन सारताऽरम् ॥ 16 ॥ तीत्यर्थः ॥ 11 ॥ यः पुमान् तव पदपद्मसेवां कुरुते इति संबन्धः । अरुणस्तरणिस्तत्सारथिर्वा तस्य या श्रीः प्रातस्त्यशोभा तद्वत्प्रभा यस्य तस्यामन्त्रणम् । नाऽऽस्थां चित्तस्थैर्य न करोति, कासु ? इह भवशब्देनोपचारेण भवस्थवैषयिकसुखराशिस्तस्यार्तयो लालसखात् चिन्ताविशेषास्ता एव दुःखहेतुखात् गीः तासु । किंभूतासु ? दारुणश्रीप्रभवः कामो यासु ताः तथा तासु । हे प्रजामहनीयेति ॥ 12 ॥ यस्य तव पादौ नमस्यताऽसुमता प्राणिना भाव्यम्, कीदृशा? उपार्जितचक्र्यादिश्रीकेण, हे ईश! स त्वं दद्याः प्रयच्छेः सुविद्या मतिज्ञानादिरूपाः । किंभूताः? अतापदाः न दुःखदाः, भवेन वर्जितेत्यामन्त्रणम् । वै पादपूरणे ॥ 13 ॥ चरित्रस्फार त्वामवलोक्य मणिमिव । मणिरपि वृत्ताकारो द्युतिभिश्च स्फारः स्यात् । जिनं कृपणं, ईश्वरं रुद्रम् । गुणाभावात् काचसमं कः श्रयति ॥ 14 ॥ अकारि0 यकेन पुंसा धर्मजिनस्य प्रशमादिगुणरत्नमालां कण्ठे स्तोतव्यतया चके । किंभूतेन? वर्योत्तरकालेन तेन धर्मस्य पितृभूतस्य च लक्ष्मीः वर्या वरणीया, किंभूतेन गुणस्तवनार्थ तीर्थकृत् गणधरादिपदत्वात् यतिनायकेन मुनिराजेन । अन्योऽपि गुणवद्रत्नमालाद्यलङ्कतशरीरः सलक्षणस्त्रिया वियते ॥ 15 ॥ यः पुमान् घनसारः कर्पूरो दक्षिणावर्तपारदो वा तद्वत्तारमुज्ज्वलं यशः स्तौति, हे नतदेवेन्द्र महीन्द्र! एतेन प्रभोस्तीर्थकृञ्चक्रित्वे प्रादुर्भाविते । तं धनसारता वरतीति सम्बन्धः । अपापं पाप Page #216 -------------------------------------------------------------------------- ________________ 'जनस्य दृष्टे त्वयि यत्र नाशं समक्षमापालनता पदेनः । गतागते स त्वमपास्य कुन्थो ! 'समक्षमापालन तापदेनः ॥ 17 ॥ येनाऽर जज्ञे त्वयि विश्वभाना विलासमालम्बनदे नतेन । ' श्रेयस्तरूणां पदमापि स श्रीविलासमालं बनदेन तेन ॥ 18 ॥ विश्वत्रयीसौरभकारिकीर्तिमल्ले ! न्म्ल्लेख्प्राजितेन्!| भक्तेन भाव्यं त्वयि धूतमोहसल्लेन मल्ले !'खपराजितेन ॥ 19 ॥ यस्ते वचः सुव्रत ! संप्रपेदे महामुने ! shaasitmohraaj!| कर्माष्टकं विष्टपनिर्मितोद्यन्महाऽमुने शासितमोहराऽज ! ॥ 20 ॥ त्वद्भक्तिभाजा कुमतानि येन न मेनिरे ना भवतो यदस्य । / समीर स स्यात् किमुपेक्षणीयो नमे ! निरेना भवतोऽयदस्य ॥ 21 ॥ रहितम् , अहीनाऽनिन्द्या संपूर्णा वा शान्तिरशिवोपशमः क्षान्तिर्मुक्तिर्वा यस्मात् यस्य यस्मिन् वा तस्याऽऽमन्त्रणम् । धनं बहुलम् नवनिधानाद्यात्मकम् सारं द्रव्यम् तस्य मा लक्ष्मीः , यद्वा हेऽघन अशरीर! सारताऽनुरक्तारं शीघ्रम् । तमन्यस्य विशेषणमाह-अरतं निवृत्तं आरं अरिवृन्दं यस्य स आरतारस्तम् ॥ 16 ॥ जनस्य एनः पापं नाशमापत् प्रापेति सम्बन्धः । सर्वे च ते क्षमापालाश्च भूपाः शमिनश्च तैर्नेतः प्राप्तचक्रितीर्थकरपदत्वात् हे असमक्षमापालक ! संसारे गमना. गमने स्य निराकुरु ॥ 17 ॥ हे अरजिन! येन त्वयि विश्वभानी नतेन नम्रेण जज्ञे जातम् । किंभूते? इला पृथ्वी तस्याः सदुपदेशयष्टिदानादन्यायनिर्वाणाच्च सम्यगालम्बनं ददातीति स तथा तस्मिन् , तेन श्रेयस्तरूणां वनदेन जलदेन पदं साम्राज्यादि आपि प्राप्तम् , सह श्रीविलासस्य मालया श्रेण्या वर्तते यत् तत् तथा ॥ 18 ॥ विश्वत्रय्यां सौरभकारिणी कीर्तिरेव मल्ली विचकिलो यस्य तस्यामन्त्रणम् । हे नमद्देवेन्द्रराजित ! हे इन हे स्वामिन् ! हे मल्लिजिन ! त्वयि भक्तेन पुंसा इन्द्रियपराजितेन न भाव्यम् । किंभूते ? धूतो निर्भसितो मोहमल्लो येन स तथा तस्मिन् ॥ 19 ॥ हे मुनिसुव्रत ! यस्तव वचः प्रपन्नवान् कर्माष्टकममुना हे ईश! आसि क्षिप्तम् । विष्टपे निर्मिता उद्यन्महा येन तस्यामन्त्रणम् । दुर्भिक्स्स्द्द्म्र्विद्राव्न्न्प्र्व्न्न्त्वाद्भ्ग्व्त्ः। हे मिथ्यावादितमोहर! न ज्ञायते दग्धबीजत्वात् भवक्षेत्रे इत्यजस्तस्यामन्त्रणम् ॥ 20 ॥ येन त्वद्भक्तिभाजा कुत्सितशासनानि na Page #217 -------------------------------------------------------------------------- ________________ 205 neme ! यया सा रजसेपि मेने न यादवानां परमोदकः shrii। तमो मयानां मतिरस्तु तेऽस्तानया दवानां परमोदकश्रीः ॥ 22 ॥ ज्ञानोदये प्राप्य सुरासुरेभ्यः समुन्नति कामदमेन येन । मुक्तिः श्रिता पार्श्व ! विधेहि स त्वं समुन्नतिं कामद ! मे नयेन. 23 मोहादतीतस्य तवेश ! वीर ! सुधीर ! सौभाग्यमुदग्रमायात् । मुक्त्यङ्गनालोभन ! यः स्तुते स्म सुधीरसौ भाग्य्मुद्ग्र्मायात्॥24॥ प्रासाद भो वः शिवसद्मपद्मपरागपूरा जित्काम्मायाः। वृद्धिं जिना यान्तु नितान्तकान्तापरागपूराजितका ममायाः ॥ 25 ॥ मेनिरे नाऽमन्यत स ना पुमान् भवतस्तवाऽयंदस्य शुभदैवफलदातुः किं उपेक्षणीयः स्यादपि तु न स्यादेव । भववारिदस्य समीर वायो ! अज हे नमिजिन!, पुमान् किंभूतः निर्गतमेनः ? पापं यस्मात् स तथा ॥ 21 ॥ यथा तव मत्या है नेमिजिन! सा जगत्प्रसिद्धा परमोदकश्रीः परा प्रकृष्टाऽतएव सा चाऽसौ श्रीश्च सा. तथा । रजःकणायाऽपि न मेने न गणिता । केषां सत्का? यादवानाम् । सा तव मतिरस्तानया क्षिप्तदुर्नया, तमोमयानां मिथ्यात्वादिजनितानां सुकृतवनदाहकलात् दवानलानां शमनायेति गम्यते, परमोदकश्रीरस्तु भवतु तत्र परमोदकस्येव श्रीः शोभा यस्याः सा तथा । यद्वा परमजलसंपत् ॥ 22 ॥ हे पाच! येन त्वया ज्ञानोदये उपलक्षणाञ्चयवनजन्मादिसमयेऽपि सुरासुरेभ्यः, आद्यन्तग्रहणे मध्यस्थस्यापि ग्रहणमिति न्यायान्मध्यलोकस्थव्यन्तरनरज्योतिष्केभ्योऽपि समुन्नतिं सहर्षनतिम् न तु बलात्कारजां प्राप्य मुक्तिः श्रिता, किंभूतेन ? कामदमनेन सत्त्वं समूहः, कामद वाञ्छितप्रद! नयेन न्यायेन संसारिकसमुत्पत्तिर्विरसावसानत्वात् , समेकीभावेनोन्नतिं मुक्तिस्थितिरूपां विधेहि कुरुष्व ॥ 23 ॥ मोहात् उदग्रमायात् , अतीतस्यातिक्रान्तस्य न हे वीर हे सुधीर ! यः सौभाग्यं स्तुतेस्म तुष्टुवे "स्मे च वर्तमाने" त्यनेनाऽतीतेऽपि व्र्त्माना। असौ सुधीः। भाग्यं च मुद्ध-. तयोरग्रं परमकोटिमायात् प्राप्तवानिति ॥ 24 ॥ हे जिनाः! वो युष्माकं प्रसादतो ममाऽऽया ज्ञानादिरूपा लाभा वृद्धिं यान्त्विति । सम्बोधनान्याह-शिवसझैव पद्म Page #218 -------------------------------------------------------------------------- ________________ यस्ते ननाम श्रुत .मोहरेणुप्रभञ्जनस्य प्रभवेहितस्य । सदा प्रसादं तमसो गभस्तिप्रभं जनस्य प्रभवेहि तस्य ॥ 26 ॥ यस्तावकं भावयति प्रभावं पद्मासनास्थे ! श्रुतदेवि ! तारम् । भयादसौ मोहमयात् स्वमिन्दुपद्मासनास्ये श्रुतदेऽविताऽरम् ॥ 27 ॥ ॥ इति चतुर्विंशतिजिनस्तुतयः ॥ cturviNshtijinstutyH| जयश्रीनेतारं प्रथमजिनपं नोनुवति ये मुदा मामान्यन्ते त्रिदशवृषभैस्तेऽपि हरिवत् । अर्थात् सिताम्भोजं तस्मिन् परागपूरा इव । टादनेकार्थः । परागः स्पदने रेणौ गिरौ" इत्यादि । तथा नितां0 नितान्तकान्ता चाऽसावपरागा निरुपलेपत्वादरजस्का । यद्वाऽन्तर्धातुखरूपमाश्रित्याऽपगतरागा सा, वपुश्च शरीरं तया राजिता एव राजितका ॥ 25 ॥ हे श्रुत श्रीजिनागम! यस्ते तव मोहरेणुवातस्य ननामाकर्माविवक्षायां षष्ठी । हे प्रभव उत्पत्तिस्थान! ईहितस्य वाञ्छिआर्थस्य, तस्य जनस्य । प्रसादमेहि आगच्छ । हे प्रभो खामिन् ! न तमसोऽज्ञानस्य गभस्तिप्रमेव प्रभा यस्य तत्तथा ॥ 26 ॥ हे श्रुतदेवि हे पद्मपीठकृतस्थितिके! यस्त्व. दीयं श्रुतदानप्रभावं ध्यायति, तारं वस्तु स्वरूपाविर्भावकत्वात् दीप्रम् । असौ अज्ञानादिभवात् भयात् खमात्मानं अविता रक्षिता, अरं शीघ्रम् । हे इन्दुलक्ष्मीतिरस्कारिमुखे ! तथा हे श्रुतदायिके ! ॥ 27 ॥ ॥ इति श्रीचतुर्विंशतिजिनस्तुत्यवचूरिः ॥ अवचूरिः जयलक्ष्मीखामिनं, णूत स्तवने NU0 व. अन्तेति यङ्लुबन्तेन नोनवीति नोनौति नोनुवति ॥ 57 मानि पूजायाम् , mAn0 va0 अन्ते kya0 य यङ्लुप्त्वं. Page #219 -------------------------------------------------------------------------- ________________ 207 प्रपे प्रीयन्ते ये वृषभजिननेत्रामृतरसैः प्रपेप्रीयन्ते ते युवतिभिरहो विष्णुवितृवत् ॥ 1 ॥ यज्जन्मैकविधौ चतुर्विधसुरैर्मोमुद्यते मेरुव च्छकैर्दिव्यविभूषणैर्जगति यो बोभूष्यते स्वाङ्गवत् । जेजीयादजितः समेन्द्रमहितः सर्वान् रिपून् सर्वतः श्रीहस्त्यङ्कजिनः प्रशीर्णवृजिनः सिद्ध्यै प्रपोपोष्टु नः ॥ 2 ॥ स्तोतुं यः सपनीपनीति नवनैः श्रीसंभवं श्रीभवं माहात्म्यात् स पनीपदीति जिन ते पारं भवाम्भोनिधेः । रोदस्योरपनेनयीति दुरितध्वान्तानि मार्तण्डव न्मोक्षस्योपरि जेययीतु स धियं वो वाजिलक्ष्मा जिनः ॥ 3 ॥ द्वेधारीन भिदादयीति निजकांस्त्वन्नामशस्त्रैस्त्रिधा धूपाद्यानभिदादयीति यगुरून् यो धूपसारादिवत् । पूजायै परिदादयीति पुरतस्ते भोग्यभोगांश्च यः स ब्रह्मोपरि दादयीतु खलु तान् श्रीसांवरेयः सुखैः ॥ 4 ॥ मामान्यन्ते 21 इन्द्रवत् pra0 pU0 प्रीगृ तृप्तिकान्त्योः prI0 कान्तिरभिलाषः pra0 pU0 घ्रीं0 ya0 अन्ते यङ्लुबन्ते प्रेप्रयीति प्रेप्रेति, kya0 य, पेप्रीयन्ते 62 वसुदेवतत् ॥ 1 ॥ मुदि हर्षे, मुद् यङ्लुबं * ये da0 ते 21 भूष अलङ्कारे, भूष् kya0 भवते यङ्लु0 19 जिव्रिं अभिभवे, जि यङ्लुबं0 आशीः क्यात् जेजीयात् 10 पुषव् पुष्टौ, पुष् यङ्लुबं0 paM0 तुव् पोपोष्टु 45 ॥ 2 ॥ पदिंव् गतौ ज्ञाने च, pra0 पद् यङ्लुबं0 va0 तिव् अटार्थे जानाति 49 संसारसमुद्रस्य पारं गच्छति सः द्यावापृथिव्योः दुःखान्धकाराणि, अपपू0 णींग् णप् णेणीं * यङ्लु0 va0 तिव् परि va0 ॥ 3 ॥ उपरि बुद्धिं हिंदू गतिवृद्धयोः, hi0 paM0 तुव् यङ्लु0 जेजयीतु जेजेतु 52 ट बाह्यान्तरानमि0 pU0 दघि दानमतिदानेषु vay0 व तिव् यङ्लु0 दन्दयीति दादयीति 22 ॥ 4 ॥ Page #220 -------------------------------------------------------------------------- ________________ सर्वे मोमुषतीश मेऽद्य रिपवो जात्याद्यलक्ष्मी प्रभौ __प्राग विज्ञापयितुं जगाम पदयोः क्रोञ्चोऽङ्कदम्भात् किल । यस्य प्रोपुषतीह मामतिशयाश्चित्प्राप्तिसम्पत्तिभिः . ___ स श्रीमानभिदन्दयीत सुमतिः शैवं पदं मेघभूः ॥ 5 ॥ योग्यस्तेऽभिसरीस्मरीति यभिधां पद्मप्रभो स्खे मनः पद्मान्तेऽभिसरीसरीति पदवीं शैवी समश्रेयसीम् । सौसीमेय मरीमरीति महता कृत्यैः स्म ते भेकवत् _ प्राणी सैष दरीधरीतु कमलां सौरी विभोवैभवात् ॥ 6 ॥ यो यः श्रीजिन ! दन्दयीति मदनं ते दर्शनाच्छम्भुव.. च्छक्रत्वे स सदन्दयीतु विभवात्सीतादिवत्तैर्वनैः । विघ्नौघान् भुवि दन्दयीषि भविनां यस्त्वं फणास्वैश्छिदन् श्रीपृथ्वीभव दन्दरीतु भवतस्स श्रीसुपार्श्वेशवः ॥ 7 ॥ पराः शाशंस्यन्ते सुरसुरगणैस्ते गुणकणाः पराः शाशंस्यन्ते द्विविधरिपवस्तैस्तव बलात् । वनीस्कन्दीत्यङ्गं विविधतपसा यो विरजसा वनीस्कन्दीविन्दुध्वज जिनपते ! सोऽक्षयपदम् ॥ 8 ॥ . मुष्श् स्तेये, muS0 va0 तिव् यङ्लु0 65 खयि प्रभौ सति । pU0 पुषश् पुष्टौ, पुष् व. तिव् यङ्लु0 65 दयि दानगतिहिंसादानेषु, day0 paM0 tu00 यङ्लु0 22 ॥ 5 ॥ अभिस्मृ चिन्तायाम् , smR0 व. तिव् यङ्लु. 11 अमिसुं गतौ, sR0 व. तिव् यङ्लु0 11 मंत् प्राणत्यागे, mR0 व. तिव् यङ्लु0 15 धृग् धरणे, dhR0 va0 tiv0 यङ्लु. 23 सुरसम्बन्धिनी लक्ष्मी ॥ 6 ॥ दयि दानादि0 दय्, va0 tiv0 यलुबं0 22 ॥ 7 ॥ शंस् स्तुतौ चाद्धिंसायाम् , परा pU0 शंस्0 व. अन्ते यङ्लु0 kya0 य ॥ 14 ॥ स्कन्दं गतिविशोषणयोः, स्कन्द्0 va0 tiv0 यङ्लु0 : 15, द्वितीये मोक्षे Page #221 -------------------------------------------------------------------------- ________________ 209 वरीवृह्यन्ते यैर्नुतिकृति तवाने नरगजइ वरीवृह्यन्ते ते हरिहरिरसैर्दीपशिखवत् । परीप्रीयन्ते यैः सुचरणगुणास्ते शिवसुखैः परीप्रीयन्ते श्रीसुविधिजिनप: सोऽस्तु शिवदः ॥ 9 ॥ प्रणेनिन्द्यन्ते यैः खलु तव पुरः स्वा अघभराः प्रणानन्द्यन्ते ते सुरवरसुखैर्निवृतिपुषैः । वितन्तन्यन्ते यैः सुनवनवनै( )शक्तवगुणाः प्रसेषिध्यन्ते ते जिनवदचले शीतलपदे ॥ 10 ॥ श्रीश्रेयांस जिनेन्द्रचन्द्रविभवः शेश्रीयते यैर्मुदा श्रेयोऽन्तन्तकला दरिध्रति हि ते निश्रेयसस्सम्भवाः । यां ते पञ्चपदी सरिस्म्रति तु ते शैवीं रमां यान्ति ते ___ स श्रीविष्णुभवो विदाददतु नस्ते सम्पदामास्पदम् ॥ 11 ॥ सम्मामान्य सुमैः प्रणोनुवति ये श्रीवासुपूज्यं जिनं रोहिण्यादियवत् प्रबाभजति ते शैवाः श्रियोऽर्चाबलात् । गच्छतु स जनः ॥ 8 ॥ वृहु शब्दे चाद् वृद्धौ, वृः यङ्लु. क्य. य. व. अन्ते 15 स्तुतिकृतौ नरगजैः चक्रेन्द्रः हर्षेः दीपशिखवत् राज्यवृद्ध्येति । धृक् पालनपूरणयोः, e. va0 अन्ते yaG0 lu0 kya0 ya0 41 यैर्नरैश्चारित्रगुणास्ते शिवसुखैः पूर्यन्ते ॥ 9 ॥ णिदु कुत्सायाम् , pra0 प्रणिद-यड्लु. क्य. ya0 va0 अन्ते पापभराथैनिन्द्यन्ते 15 वटणद् समृद्धौ, नन्द pra0 pU0 क्य. य. यड्लु. 15 vi0 pU0 तनूयी विस्तारे, यङ्लु. 16 षिध् गत्याम् , प्र. षिध् यङ्लु. क्य. ya0 va0 अन्ते गच्छन्तीति मोक्षे पदे 15 ॥ 10 ॥ श्रिग् सेवायाम् , श्रि. यङ्लु0 क्य. ya0 ते 23 कल्याणाऽनन्तकलाः धृग् धारणे, dhR0 व. अन्ति, यड्लु, नि निश्चितम् । पञ्चावस्थाम् स्मृ चिन्तायाम् , smR0 va0 अन्ति यड्लु0 11 ज्ञाने डुदांग्क् दाने, dA0 paM0 तु 41 ॥ 11 ॥ संमान पूजायाम्-, भजी सेवायाम् , भज यङ् स्तो. स. 14 Page #222 -------------------------------------------------------------------------- ________________ 210 पर्जन्या इव दाददत्यतिरसैर्धान्यानि सर्वाणि ते मार्तण्डा इव विश्वभव्यकमलान् बोबोधयन्त्यन्वहम् ॥ 12 ॥ ये नैर्मन्ध्यपदं सरीसृपति ते जैनेन्द्र शुद्धव्रतैः स्वर्ग से षिधतीश ! पुण्यविभवैस्त्वप्राग्भवा मर्त्यवत् । देवेन्द्रैः कृतवर्मपुत्र नवनैर्वावन्द्यते यस्त्रिधा स श्रेयो बिमलो ददातु विमलो मुक्तैः श्रियो नोऽनिशम् ॥ 13 ॥ तातक्षीति तपोबहुप्रहरणैद्वैधामितारातिकान् स श्रीविष्णुकुमारवच्छिवपदं जागेति ते ध्यानतः । यो वानन्तवदादधाति सुमनः पूजां विभो भिल्लव लालम्भीति सुवैभवं स समयादल्पादनन्तेशितः ॥ 14 ॥ त्वन्नामाविरतं बरिभ्रति मनः पद्मेषु ये पद्मव तेषां कीर्तिसुकेसरैश्च सुरभीचक्रेऽब्जवद्विष्टपम् । ये लालम्भति मूर्तये सुमहनं श्रीसुव्रतेयोत्सुमैः शक्राद्याश्व सदैव मामहति tA~stAn धर्मनाथोऽवतात् ॥ 15 ॥ luM0 va0 अन्ति, 25 दयि दानगतिहिंसादानेषु day0 va0 अन्ति यङ्लु 22 बुधिं मनिंव् ज्ञाने, बुधू यङ्लु0 णिग् 50 ॥ 12 ॥ साधुवपदम् सृपॢ गतौ, sRp0 यङ्लु0 15 षिध् गत्याम् । विघ् यङ्लु0 15 धातकी - खण्डे विदेहभरता विजये महापुरीनगर्यां प्रजासेनो नृपः सर्वगुरोः पार्श्वे दीक्षां लात्वा सहस्रारकरूपे देवः 2 वदुंङ् स्तुत्यभिवादनयोः, स्तुतिर्गुणप्रशंसा, अभिवादनं पादयोः प्रणिपातः । वद् kya0 ya0 यङ्लु0 20 स्तवनैर्मनोवाक्कायैः । डदांग्क् दाने, dA0 paM0 tuv0 ha0 va0 42 अस्माकम् ॥ 13 ॥ तक्षौ तनूकरणे, तक्ष् यलु0 19 यो नर इति ज्ञेयम् । गाङ् गतौ, gA0 यङ्लु0 19 धांगक् धारणे, चाद्दाने । धाङ् pU0 हवे0 42 विष्णुवत् जिनस्य भिलवत् । "अविहिं पत्तनई हि जलुतो इन छूड हत्थ" इति । (?) डुलभिंष् प्राप्तौ लभ् यङ्लु0 21 हे अनन्त ! हे ईशितः ! ॥ 14 ॥ डुभृंग्क् पोषणे । चाद Page #223 -------------------------------------------------------------------------- ________________ 211 दुष्टानिष्टभरानिहाजरिहरीद्यः सौवजन्मक्षणे हित्वा चाक्रिकसम्पदोऽप्यजरिगीदिद्धसंविच्चयः । निःश्रेयःसुखमाश्रियो वरिवृतीद्यश्वाचिरेयः प्रभुः ..स श्रीशान्तिजिनस्तुतः परिपरीत्विष्टार्थकान शाश्वतान् 16 यैः श्वेतातपवारणोरुचमरैर्मामन्यते यः प्रभु भव्याः पापरतीशिताः पदमहो आरामशोभादिवत् । ये वा मोमुदति प्रवीक्ष्य भगवंस्ते तीर्थद्वैभवान् .... स श्रीकुन्थुविभुर्नतामरविभुर्मामातु सौवाः श्रियः ॥ 17 ॥ त्वद्ध्यानासिलतायुधैः शमशितइओऽजनीद्विद्विषो . निष्पापं मुनिमार्गकं त्वमिव वा योऽजङ्घनीत्सद्यमैः । द्वेधारातिगणोऽपि येन भवता नानाध्यते लक्षधा नन्द्यावर्तसुलाञ्छनोऽक्षरघनो नानातु नोऽरो जिनः ॥ 18 ॥ धारणे । bhR0 यङ्लु. अन्ति 42 / धातकीखण्डप्राच्यविदेहे ऐरावताख्ये विजये पद्मरथनामा राजा चित्रसंज्ञगुर्वन्तिके व्रतमादाय पुष्पोत्तरविमाने सुर इति सण्टङ्कः । सुरभी pU0 kR0 डुबंग करणे, kR0 असुरभी सुरभीचके 23 डुलभिष् प्राप्तौ, लभ यलु. व. अन्ति 21 अर्ह मह पूजायाम् , मह यङ्लु0 va0ति 19 धर्मनाथोऽवतात् 15 हृगंड् हरणे, hR0 यङ् lu0 23 ग्रहींश उपादाने, ग्रह यङ्लु. अद्य. tiv0 गृह इत्यत्र लुप्ततिग्निर्देशान्न दीर्घः 62 दीप ज्ञाने, हे,(3)ऋतुङ् वर्तने, वृत् यङ्लु0 अवरि 11 वृवर्त व्रती, वृत्ताम् , वृतुः वृतीः, वृत्तम् , वृत्त, 27 पुंक् पालनपूरणयोः, पृ. paM0 तुव् यङ्लु. 41 अभीष्टान् । पृश् पालनपूरणयोः, pR0 यलु0 अन्ति 64 मुदि हर्षे, मुद् यङ्. lu0 15 मेंङ् प्रणिदाने । mA0 यङ्लु. 19 मोक्षलक्षणाः ॥ 17 ॥ हनंक् हिंसागत्योः, han0 यङ्लु0 hya0 div0 a0 अजङ्घ 6 t , नीत् , प्रताम् , नुत्, तं 37 नाधृङ् उपतापैश्वर्ययोः, नाथ् यङ्लु0 क्येति सिद्धम् , 20 Page #224 -------------------------------------------------------------------------- ________________ 212 येतात्रासिषुराशु भाविभविका याज्ञां शिरश्छेखरां ते डोढौकतु तान् प्रतीन्द्रनिकरांस्त्वन्मित्रवत् स्वःश्रियः । श्रीमल्ली जिनपादपद्मयुगली यैरर्च्यते यस्य ते स श्री कुम्भभवो भवोदधिरजो भीभ्योऽपि पापेतु नः ॥ 19 ॥ कर्मैधांसि निदन्दहीति जिन ! ते जापाग्निना दाववत् सेन्द्रादीनपि जाहसीति विभवैर्वर्धिष्णुभी रामवत् । यस्यां द्वितयी मुदं सुमनसां लालेति सीतेन्द्रवत् स श्रीमान्मुनिसुव्रतो जनिततेन जोगुणीत्वार्तितः ॥ 20 ॥ ये शाशङ्कति धर्मतत्त्वकृतये शैवर्द्धये ते विभो ! प्रालोलोकति तेऽङ्गिनो हि नरकात् सप्तापि चार्वाकवत् । ये शाशंसति यं नमिं नवनवैः स्तोत्रैः सुरेन्द्रादिवत् ते शाशंसतु किंनु नो अतिशयाः सर्वेऽपि तेषां रिपून् ॥ 21 ॥ व्यक्षेषु प्रभुता शिरोवहनता मे बोभवी दक्षिणा वर्ताख्याऽपि वरीवरीति विभवाच्छङ्गोऽपि बाभक्ति ताम् । MORE THERE ARE तीर्थकरोऽरोऽस्माकम्, मोक्ष एव धनं यस्य ॥ 18 ॥ दैङ् त्रैङ् पालने, त्रै यड्लु0 अद्य सिवियमिनम्येति इट् सोऽन्तश्च अतानासीत्, सिष्टाम्, सिषुः, सीः, 20 ढौकृङ् नौकृङ् टीकूङ् लघुङ् गतौ, ढौक्, यङ्लु0 va0 अन्ति, 20 पांक् रक्षणे, pA0 यङ्लु0 paM0 तुव् 33 अस्माकम् ॥ 19 ॥ दहं भस्मीकरणे, niM0 pU0 दद्द् यङ्लु0 19 हसे हसने, हस् यङ्लु0 19 लांक आदाने, lA0 यङ्लु0 33 अस्माकम् गुपौ रक्षणे, गुप् यङ्लु0 16 पीडातः ॥ 20 ॥ रङ् शङ्कङ् शङ्कायाम् । शक् यङ्लु0 20 प्राङ् pU0 लोकङ् दर्शने, लोक् यङ्लु0 ॥ 21 ॥ शंस् स्तुतौ, चाद्धिंसायाम्, शंस् यङ्लु0 19 ते त्रिजगतीप्रसिद्धातिशयः हिंसन्तु द्विष इति सम्बन्धः 21 / द्वीन्द्रियाद्येषु नाथता भू । सत्तायाम्, भू यङ्लु * 8. वृतुङ् वर्तने, वृत् यङ्लु0 27 ता भुवनविख्याता Page #225 -------------------------------------------------------------------------- ________________ 213 यस्यां किं किल याचितुं तव पुरः शङ्खश्रियः शाश्वतीः स श्रीनेमिजिनः प्रणम्रभुवनस्तात्रेतु तात्रेतु नः ॥ 22 ॥ मूर्ति यायजतीश ! ते सुमनसां भयैव ये सच्छ्रिये नूनं याजतीह राज्यविभवैर्देपालवत् तेऽङ्गिनः । ये वा जाजपतीद्धमत्रमणिवत्ते यस्य नामान्यहो पापूर्याच्छिबिनो गुणांश्च सकलान् श्रीपार्श्वनाथः स नः 23 मूर्ति मामदति स्म वीक्ष्य जिन ! ते देवाधिदेव ! प्रभावत्याद्या इव ये परीप्रति हि तान् देवर्द्धयः सिद्धयः । येनाजायि हरिर्बलादिह महावीरो वरीवर्त्यसौ यं सिंहोऽङ्कमिषान्नृसिंहमभजत् श्रीवर्धमानः श्रिये ॥ 24 ॥ एवं ये वृषभादयो जिनचतुर्विंशाः प्रवावन्दिता लक्ष्मीसागरसूरिराजपनिता रत्नत्रयीनन्दिताः । भजीं सेवायाम्, भज् यङ्लु0 सुखविज्ञानाऽनन्तलक्षणाः दैङ् त्रैङ् पालने, त्रै यङ्लु0 षण्मु cA0 द्वित्वम् 19 अस्माकम् ॥ 22 ॥ यजीं देवपूजायाम्, संग0 यज् यङ्लु0 va0 अन्ति, हर्षश्रियै त्रिष्वप्यर्थेषु पृथग् ज्ञेयः जप मानमेव, जप् यङ्लु. व अन्ति, दीप्रमणिवत् नामानि ते तव पृश् पालनपूरणयोः pR0 यङ्लु0 sa0 यात् 64 अस्माकम् सिद्धिवतो गुणान् ॥ 23 ॥ मदैव् हर्षे, मद् यङ्लुबन्त0 va0 अन्ति, अन्तो n लोपः दृष्ट्वा हे सर्वज्ञ ! तक देवतानामधिदेव ! श्रीवर्धमान ! प्रभावत्याद्या राज्ञाया इव, येन भवता jija abhibhave, ji0 adya0 div / pra0 aD dhA0 aD हरिः सिंहः वृतूङ् वर्तने, वृत् यङ्लु0 यङ् tu0 ईत् रि रौरी राग 0 va0 ti0 त्रिभुवनप्रत्यक्षः, भजीं सेवायाम् भज् अद्यत * दिव् स जगत्प्रसिद्धः स्तुविति ग्राह्यम् ॥ 24 ॥ प्र pU0 वदङ् स्तुत्यभिवादनयोः, वद् यङ्लु0 ta0 pra0 श्रीसमुद्रा ये सूरयः सूर्या राजानश्चन्द्रास्तैः पनि स्तुती, क्तप्र0 ज्ञानादित्रयीनन्दिताः भुवनत्रय विख्याताः 0 Page #226 -------------------------------------------------------------------------- ________________ 214 ते देदीपतु सार्वनिर्वृतिसुखैः सर्वायसंविश्रियः - श्रीमन्तो जिनमण्डनाः शिवपुरः पोपूरतूचैः श्रियः ॥ 25 ॥ इति चतुर्विंशतिजिनस्तवनं नमस्काराश्च । प्रागैरावतभारतैकजनुषोऽसानायिषुर्वासवैः स्वर्णाद्रौ त्वपरीपरुस्त्रिजगतीर्दानैः स्वसांवत्सरैः । लब्ध्वा ज्ञानमजङ्गमः शिवपुरीयेऽनन्तसौख्यां मुनीन् श्रीसङ्घानभिपप्रतुः स्वविभवैः पुण्योद्भवैस्ते जिनाः ॥ 26 ॥ या मध्येसदसं जिनैत्रिपदिकादीपी स्म राराज्यते भास्यन्ते स्म ततोऽपि पूर्वसमयोद्दीपा गणीन्द्रैः प्रैः। देदीपीति ततोऽपि भासितजगत्सिद्धान्तदीपोऽर्कव द्विश्वान्धंकरणं तमोऽप्यपहरन् भूयात् स सङ्घः श्रिये ॥ 27 ॥ सङ्घो यः परिपर्ति यां प्रमहितुं सम्यक्त्ववैशारदा __ध्यातुं वा दरिदर्ति हृत्सरसिजे श्रीतीर्थकृच्छारदाम् । दीपैव दीप्तौ, दीप, यङ्लुबन्त0 ca0 अन्ति पूरैव् आप्यायने पू. यलुबन्त. पं अन्त0 अन्तु नो लोपः अतिशयेन क्रिया0 ज्ञानयशोमहत्त्वाद्याः ॥ 25 ॥ ... ... ...दशक्षेत्रेषु अद्वितीयजन्मानः । ष्णांक शौचे, यडन्त* यांक वतू0 इन्द्रः, मेरौ पुनरर्थे, पुंक् पालनपूरणयोः pR0 यङ्लुबन्त0 अद्य0 अन् प्राप्य केवलम् , अम गम्लं गती, गम0 hya0 अन् यङ्लुबन्त* इव, शिवनगरी अभि pU0 पृक् पालनपूरणयोः, pR0 paM0 अन्तु, यङ्लुबन्त0 पूर्ववत् समव. सरणादिसंपत्तिः ॥ 26 ॥ मध्ये समवसृति, तीर्थक्करैः "उपन्नए वा विगमे था धुवे वा" इति त्रिपदिकादीपिका rAz2अंग टुभ्राजि दीप्तौ, राज् यङ्लु0 क्ये भश् ya0 ba0 ते. / भासि दीप्तौ, भास् va0 अन्ते, kya0 श. य. चतुर्दशपूर्वादिसमयोद्दीपाः गणभृद्भिः प्रकृष्टैः, दीपैव् दीप्तौ, dIp0 यङ्लु. 50 Page #227 -------------------------------------------------------------------------- ________________ 215 रक्षायै परिपर्वसौ जिनमतं तं क्षीणकष्टारकं विश्वेष्टैः परिपतु सा भगवती श्रीसङ्घभट्टारकम् ॥ 28 ॥ एभित्रिभिः काव्यैश्चतुर्विंशतिजिनानां स्तुतयो भवन्ति । (संवत् 1527 वर्षे का. व. 6) shriiH। स्तुतयः । सकलभट्टारकसभाशचीशचीहृदयेश्वरभट्टारक श्रीश्रीश्री 5श्रीश्री विजयानन्दसूरीश्वरगुरुभ्यो नमः । श्रीआदिदेवस्तुतिः ॥ 1 ॥ श्रीनाभिसूनो वस सिद्धिपुर्यां निःशेषशर्मावलिपूरितायाम् । दुष्टाष्टकर्मावनिभृद्विनाशसुधाशनाधीश्वरसिद्धिदाता ॥ 1 ॥ समस्ततीर्थप्रभवः प्रकृष्टं प्रभावयुक्ता ददतां सतां shm। मुखप्रभावाधितशीतपादाः समर्त्यशक्रालिनिषेव्यमाणाः ॥ 2 ॥ राद्धान्त एष प्रकरोतु सिद्धिं क्षीणाष्टकर्माननपद्मजातः । निर्देशतस्तीर्थकृतां गणेशाः सूत्रं यदीयं रचयाम्बभूवुः ॥ 3 ॥ तिव् । दृशृं प्रेक्षणे, दृश् यङ्लुबन्त0 20. tiv0 अडागमे येजेति शष भृक् पालने, द्वे क्रिये पूर्ववत् ॥ 28 ॥ इति श्रीचतुर्विंशतिस्तुत्यवचूरिः ॥ Page #228 -------------------------------------------------------------------------- ________________ 216 चक्रेश्वरी सा मम मङ्गलालीमहर्निशं मङ्क सुरी तनोतु । सूरीश्वरानन्दगुरोर्गणे या समीहितं राति सुहंसवाणी ॥ 4 ॥ इति श्रीऋषभदेवस्तुतिः ॥ 1 ॥ अथ श्रीअजितजिनस्तुतिः ॥ 2 ॥ नमाम्यहं श्रीविजयाङ्गजातं समीहितोत्सर्जनपारिजातम् । उन्निद्रहेमाम्बुजचारुकान्ति सौवाननश्रीजितशुभ्रकान्तिम् ॥ 1 ॥ तमाप्तसङ्घातमहं वहामि shriikhnnddkaashmiirjpusspmukhyaiH|| प्रचण्डमार्तण्डविमानकान्ति यद्धर्मचक्रं गगने चचाल ॥ 2 ॥ श्रीद्वादशाङ्गीत्रिदशापगा या सर्वज्ञगौरीजनके प्रशस्ता । मुखाब्जशोणात् प्रससार विश्वे निःसृत्य सा कर्ममलं जहातु ॥ 3 ॥ श्रीरोहिणी सा विदधातु भद्रं शरीररोचिर्जितरोहिणीशा । सद्रोहिणीनन्दनगौरकीर्तिः संरोहिणी सर्वतमोभरेषु ॥ 4 ॥ इति श्रीअजितजिनस्तुतिः ॥ 2 ॥ अथ shriishmbhvjinstutiH||3|| अभिष्टुमः शम्भवतीर्थराज नमन्नरामर्त्यसुराधिराजम् । जितारिसन्ताननभोनभोगं सम्प्राप्तकैवल्यवशोपभोगम् ॥ 1 ॥ जिनोत्तमास्ते सततं समग्रा रक्षन्तु संसारभयान्मनुष्यान् । यद्दर्शनात् कल्कगणाः प्रणाशं प्रयान्ति मेघादिव वेणुवाराः ॥ 2 ॥ Page #229 -------------------------------------------------------------------------- ________________ 217 श्रीवीतरागागमवीचिमालिपुत्रीहृदीशाग्रज एष नित्यम् । अज्ञानभूमीधरमाशु सप्तनयस्फुरद्वधरो निहन्तु ॥ 3 ॥ हर्षप्रकर्ष मम मानसीयं दद्याद् सुरी राजमरालयाना । वजं करे वारिजनेत्रयुग्मा विद्युल्लतागात्ररुचिर्दधाना ॥ 4 ॥ इति शम्भवजिनस्तुतिः ॥ 3 ॥ S824 अथाऽभिन्न्द्न्जिन्स्तुतिः॥4॥ वन्देऽभिनन्दनजिनं जनरञ्जनं तं श्रीसंवरान्वयसुरालयवज्रपाणिम् । सावद्ययोगविरतं रततोयवाह प्रोज्जासनोद्धतसमं रणमाप्तसातम् ॥ 1 ॥ भव्या जिनेश्वरगणं श्रयत प्रकामं । यूयं क्षमारसपय:सरिदीशचन्द्रम् । श्रेयस्करं सुकृतिनां नतकन्धराणां ___ यं देवताधिपतयः प्रणमन्ति शश्वत् ॥ 2 ॥ सम्यग्दृशां जिनवरागमसत्कुमारो हर्ष चिनोतु सुतरां प्रिय्वाक्य्सार्ः। रम्यस्वरः सुगतिदर्शनदायिदेहः स्फूर्जद्गुणावलियुतो जगति प्रतिष्ठः ॥ 3 ॥ वनाङ्कशी सकलशर्मविधायिनी सा . पुंसां सुखं प्रवितनोतुतरां मृगाक्षी । याऽनेकपं श्रितवती दधती कराभ्यां दम्भोलिमङ्कुशमलं च मरालभासम् ॥ 4 ॥ इस्वमिनन्दनजिनस्तुतिः ॥ 4 ॥ Page #230 -------------------------------------------------------------------------- ________________ 218 अथ श्रीसुमतिजिनस्तुतिः ॥ 5 ॥ सुमते सुमतेऽसुमतां सुतरां सुगतिप्रद ! meghmhiishsut!| तव दर्शनमत्र मनोज्ञमपाकुरुताद्दुरितं चिरकालभवम् ॥ 1 ॥ विततान यदीयजनुःसुमहं शिखरे तपनीयगिरेः प्रमदात् । शतयज्ञततिस्तपनीयघटैस्तमहं प्रणमामि जिनेशगणम् ॥ 2 ॥ भगवन्नवताद् भवतो वचनं भवतो भवतो भवभीतिहरम् । कुमतोत्कटहस्तिमृगेन्द्रसमं दुरितव्रततिक्षयसामभवम् ॥ 3 ॥ समवाम्बुददेहरुचिर्भयतो मनुजान बत कालि सदा स्द्या। अवनीधरभृद्गदया सहिता सहिता महिताऽमलदन्तततिः ॥ 4 ॥ इति सुमतिजिनस्तुतिः ॥ 5 ॥ अथ पद्मप्रभजिनस्तुतिः ॥ 6 ॥ पद्मप्रभः प्रतिदिनं प्रददातु पद्मां : प्रौढप्रमादपवनाशनपन्नगारिः । श्रीमद्धरक्षितिपतेः कुलमेरुकल्पो रक्ताङ्कभूघनरुची रुचिरप्रभावः ॥ 1 ॥ संसारनीरनिधिपीतसरिज,दीशा 'स्तीर्थङ्कराः शुभभरं मम ते दिशन्तु । सन्त्यज्य ये नृपरमां गजवाजियुक्तां मुक्तिश्रिये तृणमिवाददिरे तपस्याम् ॥ 2 ॥ Page #231 -------------------------------------------------------------------------- ________________ 219 मूम वहे जिनवरागमपुण्डरीकं __ सद्भङ्गजालदलसञ्चयपूरिताङ्गम् । सप्तप्रधाननयनालविराजमानं विद्वत्षडभिसुखदं पदवारिसंस्थम् । / 3 ॥ गौरी सुरी मम सदा विदधातु भद्रं कुन्देन्दुशङ्खरजताचलचारुकान्तिः । प्रध्वस्तदोषनिचया निचिता गुणौधैः सारङ्गशावनयना जयदायिनीयम् ॥ 4 ॥ ___इति पद्मप्रभजिनस्तुतिः ॥ 6 ॥ अथ supaarshvjinstutiH||7|| च्च्च्च्च्च्च्चेस्सुपार्श्व ! तीर्थनायक! कुरुष्व मे मनोगृहे । निरन्तरं मुदास्पदं शिलीमुखो यथाम्बुजे ॥ 1 ॥ स्वयंभुवां व्रजं सदा नमामि नम्रनाकिपम् । . समस्तसौख्यदायकं निरस्तपञ्चसायकम् ॥ 2 ॥ जिनेन्द्र! राजते तवाऽऽगमो ग्माव्लीयुत्ः। स्फुरन्नयाब्जभास्करः कुवादिदन्तिकेसरी ॥ 3 ॥ ममाश्वकल्पनायकः करोतु मङ्गलावलीम् । त्रिकालवित् सुपार्श्वपत्सरोजहंससन्निभः ॥ 4 ॥ इति श्रीसुपार्श्वजिनस्तुतिः ॥ 7 ॥ Page #232 -------------------------------------------------------------------------- ________________ 220 अथ चन्द्रप्रभजिनस्तुतिः । महसेन महीपुरन्दरकुलकोटी रलसन्मणिप्रभम् । प्रणुमो वयम त्रिनेत्रजानुकृति श्लोकमघापहं जिनम् ॥ 1 ॥ 'जिनराजततिस्तनोतु वः सततं निर्वृतिनिर्वृतिप्रदम् । प्रतिबोध्य जनानदर्शयद् वृषमार्ग खलु या कृपास्पदम् ॥2॥ शरणीक्रियतां जिनागमो हृदये भव्यजन ! त्वयाऽनिशम् । कुनयोद्धतशैलवज्रभृद्भगवद्वऋसरोजसम्भवः ॥ 3 ॥ विनताङ्गजमाश्रिता सदा प्रतिचक्राऽस्तु सतां विभूतये । विफलीकृतशत्रुमण्डलं दधती चक्रमयोमयं शये ॥ 4 ॥ इति श्रीचन्द्रप्रभजिनस्तुतिः । अथ श्रीवर्धमान जिन स्तुतिः । श्रीवर्धमानाप्तगण प्रशस्यराद्धान्त ! भक्त्यामरनाथपूज्य ! | सूरीश्वरानन्दगुरोगणेशं मनोज्ञवाचः कुरुतामुदारः ॥ 24 ॥ इति श्री वर्धमान जिनस्तुतिः । अथ गौतमस्तुतिः । पृथ्वीतनूजार्च्य जिनेन्द्रसङ्घस्तुतागमज्ञः सुरसेव्यमानः । सूरीश्वरानन्दगुरोः सुसङ्के दीपोत्सवे पर्वणि शङ्करस्तात् ॥ 1 ॥ इति श्री गौतमस्वामिस्तुतिः । Page #233 -------------------------------------------------------------------------- ________________ 221 अथ shriiRssbhjinstutiH| युगादिपुरुषेन्द्राय युगादिस्थितिहेत्वे। युगादिशुद्धधर्माय युगादिमुनये नमः ॥ 1 ॥ ऋषभाद्वर्धमानान्ता जिनेन्द्रा दशपञ्च च । त्रिकवर्गसमायुक्ता दिशन्तु परमां गतिम् ॥ 2 ॥ जयति जिनोक्तो धर्मः षड्जीवनिकायवत्सलो नित्यम् । चूडामणिरिव लोके विभाति यः सर्वधर्माणाम् ॥ 3 ॥ सा नो भवतु सुप्रीता निधीतकनकप्रभा । मृगेन्द्रवाहना नित्यं कूष्माण्डी कमलेक्षणा ॥ 4 ॥ इति श्रीऋषभजिनस्तुतिः । अथ श्रीनेमिजिनस्तुतिः (प्न्य्च्मीस्तुतिः)| समुद्रभूपालकुलप्रदीपः संसारवाधौं विपुलान्त्रीप्ः। श्रीपञ्चमीपुण्यतपोनिलीनं शिवाङ्गजोऽव्याजनमात्मनीनम् ॥ 1 ॥ वितेनिरे मेरुगिरौ वितन्द्रा येषां मुदा जन्ममहं महेन्द्राः । रक्षन्तु ते पञ्चमिकातपस्यां विघ्नं कृतस्तीर्थकृतो भवस्थाः ॥ 2 ॥ चकार यं पञ्चमगच्छनेता यः पापभारस्य सदापनेता । स आगमः पञ्चमिकातपस्यां विघ्नौ कृतस्तीर्थकृतो भवस्थ्याम् ॥ 3 ॥ प्रयाति या नेमिजिनं विनन्तुं सिंहाधिरूढाऽस्य तमो निहन्तुम् । श्रीपञ्चमीपुण्यतपोनिलीनं शिवाङ्गजोऽव्याजनमात्मनीनम् ॥ 4 ॥ इति shriinemijinstutiH| Page #234 -------------------------------------------------------------------------- ________________ 222 अथ shriisiddhckraastutiH| - - - - जे भत्तिजुत्ता जिणसिद्धसूरि वज्झायसाहूण कमे नमन्ति । सुदंसणन्नाणतवोचरित्तं पूयन्तु पावेह सुहं अणंतं ॥ 1 ॥ नामाइभेएण जिणिंदचंदा निच्चं नया जेसि सुरिंदवंदा । ते सिद्धचक्कस्स तवे रयाणं कुणंतु भवाण पसत्थनाणं ॥ 2 ॥ जो अत्थओ वीरजिणेण पुचिं पच्छा गणिंदेहिं सुभासिओ य । एयस्स आराहणतप्पराणं सो आगमो सिद्धिसुहं कुणेउ ॥ 3 ॥ सबत्थ सबे विमलप्पदाई देवा तहा सासणदेवया वा। जे सिद्धिचक्कम्मि सया विभत्ता पूरेउ भवाण मणोरहं ते ॥ 4 ॥ इति सिद्ध्च्क्रास्तुतिः। / अथ shriinemijinstutiH| नेमि नाथं वन्दे बाढम् ॥ 1 ॥ सर्वे सर्वाः सिद्धिं दद्युः ॥ 2 ॥ जैनी वाणी सिद्ध्यै भूयात् ॥ 3 ॥ वाणी विद्यां दद्याद् हृद्याम् ॥ 4 ॥ इति श्रीनेमिस्तुतिः । अथ शान्तिजिनस्तुतिः । दद्यादर्हन् शान्तिः शान्तिम् ॥ 1 ॥ सार्वस्तोमं स्तौम्यस्ताद्यम् ॥ 2 ॥ सिद्धान्तः स्ताज्जैनो मुक्त्यै ॥ 3 ॥ निर्वाणी वो विघ्नं हन्यात् ॥ 4 ॥ इति shaantijinstutiH| Page #235 -------------------------------------------------------------------------- ________________ 223 अथ ऋषभजिनस्तवनम् । स्वयंभुवा भूतहितेन भूतले समञ्जसज्ञानविभूतिचक्षुषा । विराजितं येन विधुन्वता तमः क्षपाकरेणेव गुणोत्करैः करैः ॥ 1 ॥ प्रजापतिर्यः प्रथमं जिजीविषुः शशास कृष्यादिषु कर्मसु प्र्जाः। अव्चूरिः। खयं परोपदेशमन्तरेण मोक्षमार्गमवबुध्याऽनुष्ठाय चाऽनन्तचतुष्टयरूपतया भवतीति खयंभूस्तेन खयंभुवा विराजितं शोभितम् , क ? भूतले भूमौ, कथंभूतेन ? भूतहितेन, पुनः कथं0? समञ्जसज्ञान0 सं संपूर्ण अञ्जसं सम्यक् ज्ञानं च । विशिष्टा परमाऽतिशयप्राप्ता भूतिरुत्पत्तिः विभूतिः सकलपदार्थसाक्षात्कारित्वश्रीः सैव चक्षुर्यस्य तेन । किं कुर्वता? विधुन्वता तमः । तमो ज्ञानावरणादिकर्म तद् विशेषेण निराकुर्वता । कैः ? करैः, करा रश्मयः सम्यग्दर्शनादयः अत्र गृह्यन्ते तैः। kiM0 ? गुणोत्करैः गुणाः खर्गापवर्गप्राप्तिहेतुखादयस्तेषामुत्करः समूहो येषां तैः । केनेव? तमोविधुन्वता? क्षपाकरेणेव क्षपाकरश्चन्द्रस्तेनेव ॥ 1 ॥ प्रजापतिर्यः0, प्रजानां लोकानां पतिः स्वामी प्रथमं तत्पतीनामादौ पश्चात् शशास सृष्टवान् , काः? प्रजाः, कथंभूताः ? जिजीविषुः जीवयितुमिच्छुः, क? कर्मसु, केषु ? कृष्यादिषु, कृषिरादिर्येषां कर्मणां सेवादीनां तानि तथोक्तानि तेषु, कथंभूतः सनसौ ताः शशासेत्याह-प्रबुद्धतत्त्वः प्रबुद्धं ज्ञातं प्रजानां तत्त्वं खरूपं येन, सहजविशिष्टमतिश्रुतावधिज्ञानेन प्रज्ञाततददृष्टं तत्फलमन्यच्च सर्वे ज्ञात्वा, इदमनेनेत्थं कर्तव्यमिदं वा नेति योजयति, ताश्च योजयिखा पुनः पश्चात् प्रबुद्धतत्त्वो ज्ञातहेयोपादेयस्वरूपः, अद्भुतोदयः अद्भुतोऽचिन्त्य उदयः शक्रादितोपि विभूतिविशेषो यस्य सः, इत्थंभूतो भगवान् निर्विवेद निर्विण्णवान्, कस्मात् ? मम. Page #236 -------------------------------------------------------------------------- ________________ 224 - - प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विविदे विदां वरः ॥ 2 ॥ विहाय यः सागरवारिवाससं वधूमिवेमां वसुधां वधू सतीम् । मुमुक्षुरिक्ष्वाकुकुलादिरात्मवान् प्रभुः प्रववाज सहिष्णुरच्युतः ॥ 3 ॥ स्वदोषमूलं स्वसमाधितेजसा निनाय यो निर्दयभस्मसाक्रियाम् । जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा बभूव च ब्रह्मपदामृतेश्वरः ॥ 4 ॥ खतः, ममेति षष्ठयन्तप्रतिरूपको निपातः, ममेत्यस्य भावो ममत्वं तस्मात् ततः । इत्थंभूतो भगवान् । अत एवाऽसौ विदां वरः वेदिनां विपश्चितां वरःप्रधानः ॥ 2 ॥ स किं कृतवानित्याह-विहाय yaH0, यो निर्विष्णो नाभिनन्दनः स प्रवद्वाज, किं कृत्वा ? विहाय त्यक्त्वा, काम् ? वसुधावधूम् । वसुधा पृथ्वी सैव वधूः स्त्री तामरकादिवसुधा : तेन त्यक्ता भविष्यतीत्याह-इमां दृश्यमानां, किं वि.? सागरः समुद्रस्तस्य वारि जलं तदेव वासः परिधानं यस्यास्ताम् , पुनरपि कथं सती? अनेनाभुक्तां, कामिव? वधूमिव, यथा निर्विण्णेन भगवता सती वधूः अन्तःपुरस्त्री त्यक्ता तथा साऽपि इत्याह-किंविशिष्टोऽसौ तां विहाय प्रववाजेत्याहमुमुक्षुर्मोक्षमिच्छुः, पुनः कथम् ? इक्ष्वाकुकुलादिः, पुनः क.? आत्मवान वश्यन्द्रियः, अत एव प्रभुः स्वतः प्रभुः । सहिष्णुः परीषहैरपराजितः, अत एवा'. च्युतः परीषहेऽपि नियमव्रतादनपसृतत्वात् ॥ 3 ॥ प्रव्रज्यामादाय भगवान् किं कृतवान् इत्याह-खदोषमूलं0, खस्य दोषा रागादयस्तेषां मूलं कारणं घातिकर्मचतुष्टयं तत् निनाय नीतवान् , निर्दयभस्म0, कात्स्येन भस्मकरणं भस्मसातू. क्रिया । केन? स्वसमाधि0, समाधिः शुक्लध्यानम् स एव तेजोऽग्निस्तेन जगाद तत्त्वं कथितवान् , किं ? तत्त्वं जीवादिस्वरूपं, कस्मै ? जगते प्राणिगणाय, कथंभूताय ? अर्थिने तत्त्वज्ञानाभिलाषेण भगवत्प्ररतारकत्वेनाऽसौ तत्त्वं कथित । Page #237 -------------------------------------------------------------------------- ________________ 225 स विश्वचक्षुर्वृषभोऽर्चितः सतां समग्रविद्यात्मवपुर्निरञ्जनः । पुनातु चेतो मम नाभिनन्दनो जिनो जितक्षुल्लकवादिशासनः ॥ 5 ॥ इति ऋषभजिनस्तवनम् । अथाऽजितजिनस्तवनम् । यस्य प्रभावात्रिदिवच्युतस्य क्रीडास्वपि क्स्सीब्मुखार्विन्द्ः। - अजेयशक्तिर्भुवि बन्धुवर्गश्चकार नामाऽजित इत्यवन्ध्यम् ॥ 1 ॥ वान् इत्याह-अजसा परमार्थेन बभूव च ब्रह्मपदामृते0, ब्रह्मपदं मोक्षस्थान तस्याऽमृतमनन्तसुखं तस्येश्वरः खामी ॥ 4 ॥ स विश्वचक्षु0, प्रागुक्तविशेषणविशिष्टो भगवान् विश्वचक्षुः चक्षुरिव चक्षुः केवलज्ञानं तस्य । किंनामाऽसौ ? वृषभः? वृषो धर्मः तेन भाति शोभते स चाऽऽभाति प्रकटीभवति यस्मादसौ वृषभः । कथंभूतः ? अर्चितः पूजित्ः। केषाम् ? सताम् , सकलकर्मक्षयात्पूर्वमसौ जडो भविष्यतीति बुद्ध्यादिविशेषेण गुणानामत्यन्तोच्छेदादिति योगः, चैतन्यमात्ररूप इति सांख्याः , अत्राऽऽह-समग्रविद्यात्मवपुर्निरजनः0, अञ्जनं ज्ञानावरणीयादिकर्म तस्मानिःक्रान्तः सन् सकलविद्यात्मवपुर्भवति न जडोऽपि चैतन्यमात्रखरूपः, स इत्थंभूतः किं करोतु ? पुनातु चेतः । कस्य ? मे मम, नाभेर्नन्दनः कथंभूतः ? jitkssullkvaadishaasnH| क्षुल्लकानि लघूनि परवादिशासनानि तानि जितानि येन ॥ 5 ॥ . इति श्रीआदिनाथजिनस्तवनावचूरिः । अव्चूरिः। वृत्तिः यस्य प्रभावात् बन्धुवर्गः अजेयशक्तिः भुवि चकार कृतवान् । यस्य, किंविशिष्टस्य, त्रिदिवच्युतस्य, पुनः ka0 ? क्षीबमुखारविन्दः क्षीब शमदं मुखार स्तो. स. 15 Page #238 -------------------------------------------------------------------------- ________________ 226 अद्यापि यस्याऽजितशासनस्य सतां प्रणेतुः प्रतिमङ्गलार्थम् । प्रगृह्यते नाम परं पवित्रः स्वसिद्धिकामेन जनेन लोके ॥ 2 ॥ यः प्रादुरासीत् प्रभुशक्तिभून्ना भव्याशयाली नकलङ्कशान्त्यै । महामुनिर्मुक्तघनोपदेहो यथारविन्दाभ्युदयाय भावान् ॥ 3 ॥ येन प्रणीतं पृथुधर्मतीर्थ ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् । गाङ्गं हृदं चन्दनपङ्कशीतं जगप्रवेका इव धर्मतप्ताः ॥ 4 ॥ स ब्रह्मनिष्ठः सममित्रशत्रुर्विद्याविनिर्वान्तकषायदोषः । लब्धात्मलक्ष्मीरजितो जितात्मा जिनः श्रियं मे भगवान्विधत्ताम् इति अजितजिनस्तवनम् । " विन्दं यस्य इत्थंभूतो बन्धुवर्गः, किं ? नाम । कथम् ? अवन्ध्यं चकार ॥ 1 ॥ अद्यापि यस्याजित * अद्यापि अधुनैव । तस्य किंवि0 अजितशासनस्य, सतां प्रणेतुः सतां भव्यानां प्रणेतुः सन्मार्गप्रवर्तकस्य नाम प्रगृह्यते उच्चार्यते, प्रतिमं मङ्गलं मङ्गलं प्रति प्रतिमङ्गलार्थं परं पवित्रं, केन ? जनेन । किंविशिष्टेन ? खसिद्धिकामेन स्वस्य सिद्धिर्वाञ्छितार्थ: तेन । कस्मिन् ? लोके ॥ 2 ॥ यः प्रादुरासीत् 0, प्रादुरासीत् प्रादुर्भूतवान् किमर्थम् ? भव्याशयालीन0 भव्यानामाशयश्चित्तं तत्र लीनो लग्नः स चाऽसौ कलङ्कश्चाज्ञानं तस्य शान्त्यै नव्यबोधार्थम्, केन ? प्रभुशक्ति0 उपकारें कर्तुं समर्थो भवतीति प्रभुः तस्य शक्तिर्वाणी यया तेषामुपकारं कर्तुं शक्नोति तस्या भूमिर्जीवाच्च स्वरूपाणां माहात्म्यविशेषः, कथंभूतः । महामुनिः ? प्रत्यक्षज्ञानी । क इव कस्मै ? यथाऽरविन्दाभ्युदयाय भाखान् सूर्यः ॥ 3 ॥ येन प्रणीतं 0, धर्मतीर्थं प्राप्य जना दुःखं जयन्ति, कथंभूतं ! प्रणीतम्, केन ? येन, पुनः पृथु, पुनर्ज्येष्ठं । यथा गाङ्गं हृदम्0 घर्मतप्ता ! गजप्रवेका जयन्ति ॥ 4 ॥ स ब्रह्मनिष्ठः 0 स भगवान् ब्रह्मनिष्ठः ब्रह्मणि ज्ञाने निष्ठा परिसमाप्तिर्यस्य 0, तथा सममित्रशत्रुः समाना मित्रशत्रवो यस्य सः, विद्याविनिर्वा* विद्यया परमागमज्ञानं विशेषेण निर्वान्ताः प्रोक्ताः कषायदोषा येन सः, अत एव ब्रह्मनिष्ठः समशत्रुमित्रः, सः कथंभूतः ? लब्धात्मलक्ष्मीः लब्धा आत्मलक्ष्मीर्ज्ञानं येन सः, पुनः जितात्मा जित आत्मा येन स जिनः श्रियं मे विधत्तां देयात् ॥ 5 ॥ इति अजितजिनस्तवावचूरिः । O Page #239 -------------------------------------------------------------------------- ________________ 227 अथ सम्भवजिनस्तवनम् । त्वं शम्भवः संभवतर्षरोगैः सन्तप्यमानस्य जनस्य लोके । आसीरिहाकस्मिक एव वैद्यो वैद्यो यथा नाथ! रुजां प्रशान्त्यै ॥ 1 ॥ अनित्यमत्राणमहक्रियाभिः प्र्स्क्त्मिथ्याध्य्व्साय्दोस्स्ः। इदं जगज्जन्मजरान्तकात निरञ्जना शान्तिमजीगमस्त्वम् ॥ 2 ॥ शतहदोन्मेषचलं हि सौख्यं तृष्णामयाप्यायनमानहेतुः । तृष्णाभिवृद्धिश्च तपस्यजस्रं तापस्तदायासयतीत्यवादीः ॥ 3 ॥ बन्धश्च मोक्षश्च तयोश्च हेतुर्बद्धश्च मुक्तश्च फलं च मुक्तेः । स्याद्वादिनो नाथ तवैव युक्तं नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ॥ 4 ॥ अव्चूरिः। त्वं शम्भवः शं भवति अस्मात् स त्वं आसीः, इहलोके सम्भवः संसारः तत्र तर्षा तृष्णा स एव रोगा दुःखहेतुखात् तैः सन्तप्यमानस्य, तस्य कथं भूतस्य ? आकस्मिक एव तत्फलनिरपेक्ष एव । अत्र दृष्टान्तमाह-राथा वैद्यः अनाथरुजां प्रशान्त्यै ॥ 1 ॥ अनित्यमित्यादि, इदं जगत् प्राणिसङ्घातः, कथंभूतम् ! अनित्यं विनश्वरम् , अनेन साङ्ख्यमतं प्रत्युक्तम् । पुनः अत्राणं न विद्यते त्राणमस्य । अनेनेश्वरो विष्णुर्वा तस्य त्रातेति योगमीमांसकमतं निरस्तम् । कथं तदत्राणमित्याहाहंक्रियाभिः अहङ्कतिः अहङ्कारस्तैः, अत एव जन्मजरान्तकार्तम् । पुनः प्रसक्तमिथ्याऽव्यवसायदोषम् , प्रसक्ता मिथ्याध्यवसायदोषा यत्र तम् इह त्वं निर. अनां शान्ति अजीगमः ॥ 2 ॥ शतहदोन्मेषचलं., शतहदा विद्युत् तस्या उन्मेष उन्मीलनं स इव चलमस्थिर सौख्यमिन्द्रियसुखम् , कथंभूतम् ? तृष्णेत्यादि, तृष्णा संसारसुखाभिलाषः सैव आमयो व्याधिस्तस्याप्यायनं पुष्टिमात्रं तस्य हेतुः, तत्पुष्टिश्च किं करोतीत्याह-तृष्णाभिवृ0 तृष्णाया अभिवृद्धिः पुष्टिः, तपति सन्तापयति अजस्रमनवरतम् , तज्जनितस्तापो जगतः किं करोतीत्याह -तापरतज्जगद् आयासयति अनेकदुःखपरम्परया क्लेशयति, सेवादि क्रियासु प्रवर्तत इत्येवं जगतः बोधनार्थ त्वमेवावादीः ॥ 3 ॥ ननु सुगतादिभिरपि तत्सम्बोधनार्थ । Page #240 -------------------------------------------------------------------------- ________________ 228 शक्रोऽप्यशक्तस्तव पुण्यकीर्तेः स्तुत्यां प्रवृत्तः किमु मादृशोऽज्ञः । तथापि भक्त्या स्तुतपादपद्मो ममार्य! देयाः शिवतातिमुच्चैः ॥ 5 ॥ इति संभवजिनस्तवनम् । अथाऽभिन्न्द्न्स्त्व्ः। गुणामिनन्दादभिनन्दनो भवान् दयावधूं क्षान्तिसखीमशिश्रियन् । समाधितत्रस्तदुपोपपत्तये द्वयेन नैर्ग्रन्ध्यगुणेन चाऽयुजत् ॥ 1 ॥ अचेतने तत्कृतबन्धुजेऽपि वा ममेदमित्याभिनिवेशिकाग्रहात् । प्रभङ्गुरे स्थावरनिश्चयेन च क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥ 2 ॥ क्षुदादिदुःखप्रतिकारतः स्थितिर्नचेन्द्रियार्थप्रभवाल्पसौख्यतः । / ततो गुणो नास्ति च देहदेहिनोरितीदमित्थं भगवान जिज्ञपत् ॥ 3 ॥ जनोऽतिलोलोऽप्यनुबन्धदोषतो भयादकार्येष्विह न प्रवर्तते । इहाऽप्यमुत्राप्यनुबन्धदोषवित् कथं सुखे संसृजतीति चाऽब्र्वीत्॥4॥ स चानुबन्धोऽस्य जनस्य तापकस्तृषोभिवृद्धिः सुखतो न च स्थितिः। इति प्रभो लोकहितं यतो मतं ततो भवानेव गतिः सतां mtH॥5॥ iti अभिन्न्द्न्स्त्व्ः। बन्धाद्युपदेशः कृतोऽतस्त्वमेवाऽवादीरित्यादिकथमुक्तमिति चेत् , तत्र मते बन्धमोक्षादेरेवाऽसम्भवात् । एतदेवाह-बन्धश्च मो. जीवस्य कर्मणा संश्लेषो बन्धः वि. श्लेषो मोक्षः । चकारः परस्परसमुच्चये, तयोर्बन्धमोक्षयोः हेतुः, कः बन्धस्य बन्धहेतुर्मिथ्यात्वादि, मोक्षस्य तु सम्यग्दर्शन... ... ... ... ... ... 1 स्तवनान्येतानि समन्तभद्राचार्यविहितानि मूलमात्राणि चतुर्विंशतिः सर्वाण्यप्युपलभ्यन्ते, किन्तु तेषां वृत्तिरेतावत्येव प्राप्ता तेन नाऽन्यानि स्तवनानि लिखितानि । | Page #241 -------------------------------------------------------------------------- ________________ 229 प्रथमस्वरनिबद्धं साधारणजिनस्तवनम् । जय जय जयजणवच्छल ! nvjlhrpvnnvnnysmnnynn!| नयणमणपमयवद्धण! धणकणयलक्खणयसमण! ॥ 1 ॥ समणमणभसलजलसय! सयत्थसत्थत्थपयडणसमत्थ! / मत्थयनमंतनरवर ! वरवरयवरंग गयसंग! ॥ 2 ॥ संगरगररससयगय ! गयमच्छर! रयणमयणदढजलण! / जलणजलसप्पभयहर! हरहसधवलयरजसपसर! ॥ 3 ॥ सरणपवनसरन्नय नयसयगमरम्मसम्ममयसमय ! / मयमयगलनहपहरण! रणरणयभयब्भमसवत्त ! ॥ 4 ॥ वत्तसयवत्तगहवर! वरकलसलसंतसंखचक्कंक! / कंकफलसरलनयण! नयपमयासत्तापमत्त ! ॥ 5 ॥ मत्तगयगमण ! गयमण मणगयसंसयसहस्सतमतवण! / तवणप्पहपहयर ! हयतमपरमपयनयरस्स ॥ 6 ॥ इय पढमसरनिबद्धं घणक्खरं gahiya mukkypydduuN| भत्तीए संथवर्ण रइयं मुणिचंदमुणिवइणा ॥ 7 ॥ इति साधारणजिनस्तवनम् । प्रथमस्वरमयं प्रथमजिनस्तवनम् । सकलकमलदलकरपदनयन! प्रहतमदनमद ! भवभयहरण! / सततममरनरनतपदकमल! जय जय गतमद ! मदकलगमन ! ॥ 1 ॥ अमलकनकनगवर! गतरमण! क्षतजननमरण! shmrssdn। श्रमणकमलवनतपन ! gatabhava! bhavabhayamapahara mama janamahana! // 2 // Page #242 -------------------------------------------------------------------------- ________________ 230 abhayada! bhavadarajaladharapavana! sblmdnvndhnjldhr!| vyapagatamada! zazadharavaravadana! jagadaghahara! jaya ttnysmy!||3|| तरलकरणहयवरदमनकर! कनककजनवकगमन! व्र्व्च्ः!| प्रथय परमपदमपदर धवलध्वज! घनघनवररव! jnshrnn!॥4॥ परमपदरमण! कमनकजरद! shshdhrkrhrngdhvlyshH!| परमतकजगज ! सकलजनमनःफलकरलसदमरनग! रचय शम् 5 / / इत्येवं प्रथमस्वरेण सकलाभीष्टार्थकल्पद्रुमः :: सद्भक्त्या प्रथमो जिनः स्तुतिपथं नीतो युगादिप्र्भुः। दोषान मेऽवगणय्य विश्वजनताबाता गुणस्थानकं दुर्भेद्यं प्रथमं भिनत्तु सपदि श्रेयःश्रियं यच्छतात् ॥ 6 ॥ इति प्रथमजिनस्तवनम् । अथ कुरुकुल्लादेवीस्तवनम् । प्रंणवहृदि यदीयं नाम मायासमिद्धं वहसि स्स्द्द्र्लीनामातृकोपान्त्रौद्रे!| भगवति कुरुकुल्ले! तं गलद्रोगराज निरुदयमपि भूता नैव लुम्पन्ति लूताः ॥ 1 ॥ 1 प्राचीनमुत्कलपत्रादेतत्स्तुतिसमुत्पत्तिकारणं त्वेवम् अन्यदा भृगुकच्छे श्रीदेवसूरिपार्श्वे कान्हडौ नाम योगी 84 सर्पकरण्डिकाः समादाय shaalaayaamaagtH| मया सह वादं कुरुत । आसनं वा त्यज्यताम् । गुरुः-केन सह ?, स प्राह-मम सर्पाः सन्ति । प्रभुभिरासनोपविष्टैः सप्त रेखाः कृताः खटिकया । तेन सर्पो मुक्तः । एक एकां रेखां यावत् । एवं द्वितीयोऽपि द्वितीयां यावत् । बहवोऽपि मुक्ताः परे । षष्ठी रेखा केनापि नाकामिता । Page #243 -------------------------------------------------------------------------- ________________ 231 कमलति कपिकच्छर्मालति व्यालपाली तुहिनति वनवह्निर्मापति ग्रीष्मकालः । शिशिरकरति सूरः क्षीरति क्षारनीरं विषममृतति मातस्त्वत्प्रभावेन पुंसाम् ॥ 2 ॥ ज्वरभरपरितापोद्रिक्तपित्तातिवात क्स्स्त्धुत्त्नुनिर्य्द्बुद्द्च्छिद्र्रौद्राः। अपि घनरसपूतिक्लिन्नतिन्नास्थिमांसास्त्वदभिमुखमुपेता नैव सीदन्ति सन्तः ॥ 3 ॥ ततो योगी विषण्णः प्राह-एकवेलं भूमौ उपविशन्तु । प्रभुभिरुक्तं-तव यः कोऽप्यतिचण्डस्तं मुञ्च । ततस्तेन कदलीपत्रमानाय्य कटेर्नलिका कृष्टा । सर्पण सम्मुखमवलोकित पत्रं भस्मसाज्जातम् । एष साक्षात् कालः सिन्दूरिकनामा । गुरुभिरुक्तम्-मुश्च । तेन मुक्तः । एकस्वस्य वाहने जातः । वाहनसर्पो रेखां नोल्लवते । सिन्दूरिकेणोत्तीर्य जिह्वया रेखा भग्ना । अधस्तन उपरितनप्रेरणया आसनपादे चटितुं प्रवृत्तः । लोको हाहारवं कुरुते । प्रभवो ध्यानमालम्ब्य त्स्थुः। इतश्चैकया शकुनिकया सर्पद्वयमुत्पाट्य क्वापि दूरतरं क्षिप्तम् । योगी दीनवदनो जातः । तस्य तदेव बलम् । तोडरमुत्तार्य गुरुचरणेषु प्रणामं कृतवान् प्रभो! मम स एव जीवितं तत् कथय वास्ते तत् सर्पद्वयम् ? प्रभवः प्राहुः-नर्मदाती. रेऽस्ति क्रीडत् । रात्रौ गुरूणां कुरुकुल्ला आगत्योवाच मामुपलक्षयथ? गुरुभिरुकंत्वं कुरुकुल्ला । साऽऽह-मया सर्पोऽपाकृतः । मास 4 सम्मुखवटाधिरूढया मया युष्माकं व्याख्यानं श्रुतम् । मया चिन्तितम्-अस्य करण्डिकाः सर्वा अपि रिक्तीकरिष्यामि । परं भवतु जनकौतुकम् । जनोपद्रवं द्रष्टुं न शक्नोमि । गुरुमिः स्तुतिरूपं काव्यमेकं जगदे । देव्योक्तम्-इदं भाण्डागारेऽस्तु । प्रातारे लिखितं काव्यत्रयं मम स्तुतिरूपं यः पठिष्यति तस्य सर्पोपद्रवो न भावी इति विज्ञप्य खस्थानं ग्ता। एवं कान्हडो जितः । इति ॥ एतदेव वर्णनं पण्डितप्रवरश्रीमसोमधर्मगणिविरचितायामुपदेशसप्ततिकायाम् आरासणतीर्थवृत्तान्ते । आत्मानन्दसभामुद्रापितप्रतेः पत्र 38 Page #244 -------------------------------------------------------------------------- ________________ श्रुतिपथगतमुच्चै म यस्याः पवित्रं विषमतमविषार्ति नाशयत्येव सद्यः । त्रिभुवनमहिता सा सम्मुखीभूतदेवी वितरतु कुरुकुल्ला सम्पदं मे विशालाम् ॥ 4 ॥ ज्वलनजलमृगेन्द्रोदामसङ्ग्रामशत्रु प्रभृतिकमपयाति त्वद्गतध्यानमात्रात् । धनतनयशरीरारोग्यसौभाग्यभाग्या दिकमुपचयमेत्यभ्यर्चनात् तावकीनात् ॥ 5 ॥ कियति महति दूरे त्वन्नतानां श्रुतश्री: कथमिव दुरवापा तैर्जगजैत्रलक्ष्मीः । असुलभमिह किंवा वस्तु तेषां समस्तं . - त्रिभुवनजननि ! त्वं वीक्षसे यान् प्रसन्ना ॥ 6 ॥ सुभटकरतले स्वं शस्त्ररूपाऽसि शक्ति स्त्वमवनिपतिषूच्चैदेवि! मन्त्रादिशक्तिः । किमपरमनिलादौ त्वं महाप्राणशक्तिः - सकलभुवनपूज्या त्वं च जैनेन्द्रशक्तिः ॥ 7 ॥ प्रतिविषयमजसं स्वेच्छया गच्छदेतत् ___पवनविजययोगात् सन्निरुध्य स्वचित्तम् । यदिह किमपि सन्तः सन्ततं धाम पश्य. न्यवितथमयमुच्चैदेवि! युष्मत्प्रसादः ॥ 8 ॥ सकलकरणरोधाद् ध्यानलीनस्य पुंसः __ स्फुरसि मनसि यस्य त्वं महोड्योतरूपा । सपदि विदलयन्ती तस्य जाड्यान्धकार समुदयति समन्तात् केवलज्ञानलक्ष्मीः ॥ 9 ॥ इति वादिचक्रवर्तिः श्रीदेवाचार्यविरचिता shriikurukullaadeviistutiH|| Page #245 -------------------------------------------------------------------------- ________________ 233 श्री पार्श्वधरणोरगेन्द्रस्तवनम् । धरणोरगेन्द्रसुरपति विद्याधरपूजितं जिनं नत्वा । क्षुद्रोपद्रवशमनं तस्यैव महास्तवं वक्ष्ये ॥ 1 ॥ सुरलोकनाथपूजित ! हर हर हर हाररोषदुष्टमपि । पन्नगविषं महाबल ! शुक्रुध्यानानलाक्षेपात् ॥ 2 ॥ विद्यासहस्रषोडशगणनायकवीर ! वर्धितानन्द ! | पन्नगकुलं कुलोत्तम ! निर्विषतां नय नयाभिगमात् ॥ 3 ॥ सर्वेऽपि महानागा नागाधिपकृतफणातपच्छादः । कलिकुण्डदण्डनिहता नश्यन्ति विषापहारेण ॥ 4 ॥ OMkArasampuTagataM वामकरे दण्डरूपकं ध्यातम् । ज्वालापरिस्फुरन्तं कलिकुण्डाज्ञामिवाऽमोघम् ॥ 5 ॥ नाशयति सर्वनागान् भूतान् व्यालग्रहांश्च विस्फोटान् । ज्वालागर्दभशा किनिविषवेगांश्चापि रोगांश्च ॥ 6 ॥ मारणं स्तम्भनं चैव शत्रोरुचाटनं तथा । मोहनं द्वेषणं चापि क्रियाभेदात् करोति तत् ॥ 7 ॥ दैत्यामरेन्द्रपूजित ! निर्नाशितदुष्टकर्ममलपटल ! | क्षिपय जिन ! हुं फुट् त्वं पन्नगकुलविषमविषदर्पम् ॥ 8 ॥ निर्मथितभवभयोल्बणषोडशविद्याधिपत्वमुपपन्नः । श्री पार्श्वनाथ ! विषहरहि लिहिलिमातङ्गिनी स्वाहा ॥ 9 ॥ आगच्छन्तु महानागाः पन्नगाश्च महाविषाः । गरुडस्येमां विद्यां हिलि हिलि मातङ्गिनी स्वाहा ॥ 10 ॥ Page #246 -------------------------------------------------------------------------- ________________ 234 OM हरहरहर हुतभुक् पवनेरितज्वलनमङ्कुशं ध्यायेत् । उत्थापयति सरोषं पुनरुक्तैर्भोगहस्तोऽयम् ॥ 11 ॥ श्रीपार्श्वनाथ! सुर्प्तिमुकुत्त्त्त्तोघृस्स्त्त्पाद्न्लिन्युग्!| नागाष्टकुलविषापह हा हा हेहै हो हौ हुं हः ॥ 12 ॥ सकलभुवनाभिवन्दित! गरुडस्त्वं पन्नगेन्द्रकृतपूजः । विषमविषानलशमनो जलद इव जलप्लुतालोकः ॥ 13 ॥ दैत्योप्स्र्ग्भीस्स्न्न्ज्ल्ध्र्धारानिपात्धौत्म्ल्!| सर्वज्ञ! नागवन्दित ! सर्व विषाक्षेपण! नमस्ते ॥ 14 ॥ OM हन हन दह दह पच पच मथ मथ संहर संहर क्षिप हुं च चाल क्लिकुन्न्द्द्!| धम धम पूरय पूरय विषोल्बणं हुं फुट् स्वाहा ॥ 15 ॥ OM चुरु चुरु कुरु कुरु मुरु मुरु फुरु फुरु फार फार फलदस्त्वम् । किलि किलि कलकल कलितैः कलिकुण्ड कला कलापज्ञ! ॥ 16 ॥ OM यः यः सः सः हः हः वः वः उरुरिल्लयरुहरुहान्तशान्तस्त्वम् । विषवतेर्विध्यपनं कुरु शीघ्रमुरुप्लवाख्यानात् ॥ 17 ॥ दंष्ट्राकरालभीषणकुपितासुरजलदजलधरापातैः । अभ्यस्ततपोनलजाज्ज्वलन्त दह दुष्टनागविषम् ॥ 18 ॥ Page #247 -------------------------------------------------------------------------- ________________ 235 कमलदलस्थितदिक्पतिमध्ये भुजगावृतं जिनं नत्वा । षोडशदेव्योपगतं बीजाक्षरसंयुतं तद्धि ॥ 19 ॥ वन्ध्यानां सुतजननं म्रियमाणे यत्परक्षणं परमम् । पद्ममिदं रोगहरं ग्रहशाकिनिभूतनिर्माशम् ॥ 20 ॥ दष्टकसर्वाङ्गगतं पद्ममिदं ध्यायतोऽमृतप्लवहम् । कुर्याद्विषापहारं प्रणवाद्यैः पञ्चभिर्वर्णैः ॥ 21 ॥ व्यस्तसमस्तं विपतिं बहुधा परिकल्प्य पञ्चभिर्वर्णैः । जिननामाक्षरसहितैः पदं पदं सर्वविषमथनम् ॥ 22 ॥ क्षिप OM स्वाहा पञ्चकमनिन्दितं पञ्चभूतकृतकल्पम् । नागाष्टकुलोपेतं सत्वरजस्तमःकलानुगतम् ॥ 23 ॥ रेफसम्पुटमध्यस्थं हकारं वह्निमण्डले । आक्रान्तिदीप्तिवर्णाभं स्तम्भयेत् त्रिदशानपि ॥ 24 ॥ नीलोत्पलदलश्यामं ककारं योपरि स्थितम् । वकारावेष्टितं शुद्धं पर्वतानपि चालयेत् ॥ 25 ॥ लसद्वनद्वयाक्रान्तमिन्द्रगोपरमध्यगम् । / पद्मकिञ्जल्कसङ्काशं स्तम्भयेत् त्रिपुरान्तकम् ॥ 26 ॥ कुन्देन्दुशङ्खवर्णाभं निर्वाहं यस्तु चिन्तयेत् । निर्विषं कुरुते क्षिप्रं विषं स्थावरजङ्गमम् ॥ 27 ॥ हरहारशङ्खधवलं ठकारं कलसाकृतिम् । / हकारावेष्टितं शुद्धं प्लवन्तं विषनाशनम् ॥ 28 ॥ हस्ताङ्गुलीषु विन्यस्तं वामकरे भूतपञ्चकं सकलम् । अपहरति समस्तविषं साधुकमुष्टिक्रमाबन्धात् ॥ 29 ॥ Page #248 -------------------------------------------------------------------------- ________________ धरणोरगेन्द्रसुरपतिविद्याधरदैत्यदेवताभिनतम् । जिनगरुडमप्रमेयं चतुर्वर्णविभूषितं स्मरेत् । / 30 ॥ आजानु कनकगौरं आनाभेः शङ्खकुन्दहरधवलम् । आकण्ठतो नवदिवाकरकान्तितुल्यमामूर्धतोऽर्जुननिभं ॥ 31 ॥ गरुडस्यरूपम् (1) OMsvarNapakSaM [ गरुत्मन्तं] वैनतेयं महाबलम् । / नागान्तकं जितारिं च अजितं विश्वरूपिणम् ॥ 32 ॥ विनतायाः सुतं दैत्यं विहगं पन्नगोत्तमम् । गुरुत्तमं खगेशं च तायं काश्यपनन्दनम् ॥ 33 ॥ द्वादशैतानि नामानि गरुडस्य महात्मनः । यः स्मरेत् प्रातरुत्थाय स्नातो वा यदि वाऽशुचिः ॥ 34 ॥ विषं नाक्रमते तस्य न च हिंसन्ति पन्नगाः । न दुष्टा द्रावयन्त्येव सर्वकार्याणि साधयेत् ॥ 35 ॥ एवंभूतैः स्मरेद् यस्तु श्रीपार्श्व नामभिर्जिनम् । तस्य रोगाः प्रणश्यन्ति विषं च प्रलयं ब्रजेत् ॥ 36 ॥ ग्रहदुस्थसुस्थजननं सर्वविषोच्छेदनं प्रशान्तिकरम् । प्रध्वस्तदुरितनिचयं पार्श्व योगीश्वरं वन्दे ॥ 37 ॥ इति मालामत्रपदैरभिष्टुतं यः स्मरेत् त्रिसन्ध्यमपि । स करोति नागक्रीडां शिव इव विषवेदनातीतः ॥ 38 ॥ भक्तिर्जिनेश्वरे यस्य ग्न्ध्माल्यानुलेप्नैः। संपूजयति यश्चैनं तस्यैतत् सफलं भवेत् ॥ 39 ॥ इति श्रीपार्श्वनाथधरणोरगेन्द्रस्तवनम् । Page #249 -------------------------------------------------------------------------- ________________ 237 श्रीचतुर्विंशतिजिनभवोत्कीर्तनस्तवनम् । यः प्राक् सार्थपतिर्धन (1) स्त्वमभवो युग्मी (2) च सौधर्मगः स्वर्गी (3) भूपमहाबलो (4) धुसदनः (5) श्रीवनजङ्घो नृपः (6) / युग्मी (7) सत्रिदशो (8) भिषक् (9) सुरवरः ___ कल्पेऽच्युते (10) चक्रिराट् (11) सर्वार्थे सुमनाः (12) त्रयोदश भवै नूतोऽव मां नाभिभूः (13) ॥ 1 ॥ प्रथममत्र विदेहमहीतले विमल वाहनभूपतिपुङ्गवः (1) / अव्चूरिः। . आधे भवे श्रीऋषभो विदेहे धनसार्थवाहः (1) / ततो देवकुरुत्तरकुरुषु युगली (2), सौधर्मकल्पे सुरः (3) विदेहे महाबलराजा (4) तत् ईशाने ललिताङ्गनामा देवः तत्र स्वयंप्रभादेवी पट्टराज्ञी तज्जीवोऽग्रे श्रेयांसो भावी (5) विदेहे वज्रजसो राजा (6) देवकुरुषु युग्मी (7) सौधर्मे सुरः (8) विदेहे jIvAnanda'nAmA वैद्यराजस्तत्र चत्वारः सुहृदो राजपुत्रः 1, श्रेष्ठिपुत्रः 2, अमात्यपुत्रः 3, सार्थवाहपुत्रश्चति 4, साधुं पटुकृत्य व्रतं लेभिरे (9) अच्युते देवाः (10) विदेहे वज्रसेनतीर्थङ्करगृहे वज्रनाभचक्री, अन्ये तत्रैव पीठबाहुपीठादयः सुताः (11) सर्वार्थविमाने पञ्चाऽपि सुराः (12) हे नाभिभूः (13) ऋषभो गार्हस्थ्ये देवोपनीतं देवकुरूत्तरकुरुकल्पवृक्ष-फलाद्याहारं कृतवान् , क्षीराब्धिनीरं पीतवान् नचाऽन्ये आहारपानीये |ध्न्भ्वे वज्रजभवे च दीक्षां नाऽलान् , शेषेषु चतुर्षु भवेषु दीक्षामलात् इति ऋषभभवखरूपम् ॥ 1 ॥ जम्बूद्वीपे विदेहे वत्साभिधे विजये सुसीमापुर्या विमलवाहनराजा, अरविन्दमुनिपाच~ दीक्षां लात्वा (1) विजये विमाने Page #250 -------------------------------------------------------------------------- ________________ 238 गुसदनो विजयाह्वविमानगो (2) जय यतीश! तृतीयभवेऽजितः (3) ॥ 2 ॥ आये भवे विपुलवाहन एव धातकी पण्डान्तरैरवतवर्षवरे नरेश्वरः (1) / प्रैवेयके सुरवरस्त्वमभूश्च सप्तमे (2) श्रीशम्भवस्त्वमभवः प्रभुरीप्सितप्रदः (3) ॥ 3 ॥ जम्बूद्वीपमहाविदेहविजये प्रौढप्रतापान्वितो ___ यस्त्वं पूर्वभवे महाबलमहीजानि(1)र्जिनेन्द्राऽभवः । तप्त्वा तीव्रतपो विराजिविजयाह्वाने विमाने घुसत् (2) __ सश्रीमानभिनन्दनो(3)'स्तमदनो जीयास्तृतीये भ्वे॥4॥ पूर्वे भवे पुरुषसिंहनृपोऽत्र जम्बू. द्वीपे विदेहविजयावनिमण्डले त्वम् (1) / लात्वा व्रतं विनयनन्दनसद्गुरोर्यः __ श्रीवैजयन्तसुमनाः (2) सुमतिर्जिनोऽभूः (3) ॥ 5 ॥ प्राग् धातकीषण्डविदेहमण्डने वत्साऽभिधाने विजयेऽपराजितः (1) / सुरः (33 सागरायुः (2) श्रीअजितः (3) ॥ 2 ॥ धातकीषण्डैरवते क्षेमापुर्या विपुलवाहनराजा स्वयंप्रभुगुर्वन्तिके व्रतं लात्वा (1) सप्तमप्रैवेयके सुरः (2) श्रीशम्भवः (3) ॥ 3 ॥ अत्रैव विदेहे मङ्गलावतीविजये रत्नसञ्चयानगर्या महाबलनृपो विमलसूरिपार्श्वे दीक्षां लात्वा (1) विजयविमाने सुरः (2) ततः श्रीअभिनन्दनः (3) ॥ 4 ॥ जम्बूद्वीपे पुष्कलावती विजये शङ्खपुरे पुरे विजयसेननामा राजा तज्जाया सुदर्शना तयोः सुतः पुरुषसिंहराजा विनयनन्दनगुर्वन्तिके व्रतं लात्वा (1) वैजयन्ते सुरः (2) ततः श्रीसुमतिजिनः (3) ॥ 5 ॥ धातकीषण्डे पूर्व विदेहे वत्साऽभिधे विजये सुसीमानगर्यां अपराजिताख्यो राजा, Page #251 -------------------------------------------------------------------------- ________________ 239 प्रैवेयके त्वं नवमे सुरोऽभव- (2) स्ततश्च पद्मप्रभतीर्थनायकः (3) ॥ 6 ॥ त्वं धातकीषण्डगते विदेहे ___ श्रीक्षेमपुर्यां नृपनन्दिषेणः (1) / अवेयकेऽभूस्त्रिदशश्च षष्ठे (2) पाया अपायाजिन! मां सुपार्श्व! (3) ॥ 7 ॥ यस्त्वं पूर्वभवे विदेहविजये सद्धातकीषण्डजे ... पद्मो नाम धराधवो (1) 'थ विबुधः श्रीवैजयन्ते (2) ततः । च्युत्वा श्रीमहसेनवंशकुमुदप्रोज्जृम्भने चन्द्रमाः श्रीचन्द्रप्रभ! (3) देहि मे निजपदोपास्ति समस्तां सदा ॥ 8 ॥ पूर्व पद्मनृपो हि पुष्करवरद्वीपार्धगे पुष्कला वत्याह्ने विजयेऽभवः (1) सुरवरः श्रीआनते ताविषे (2) / श्रीसुग्रीवनरेशवंशविशद श्रीमौक्तिकाभ! प्रभो! स्वामिस्त्वं सुविधे! (3) विधेहि सुविधौ लीनं मदीयं म्न्ः॥9॥ यः पुष्करद्वीपविदेहभूषणे . वत्सामिधेऽभूर्विजये धराधवः । पिहिताश्रमसूरिपार्श्वे दीक्षा लात्वा (1) प्रैवेयके सुरः (2) ततः श्रीपद्मप्रभजिनः (3) ॥ 6 ॥ धातकीषण्डे पूर्व विदेहे रमणीयाख्ये विजये क्षेमपुर्यां नन्दिषेणनृपोऽरिदमनाचार्यान्ते व्रती (1) षष्ठे प्रैवेयके सुरः (2) श्रीसुपार्श्वः (3) ॥ 7 ॥ धातकीषण्डे प्राग्विदेहे मङ्गलावती विजये पुण्डरीकिण्यां नगर्या पद्मनामा राजा युगन्धराचार्यान्ते व्रती भूत्वा (1) वैजयन्ते देवः (2) ततः श्रीचन्द्रप्रभजिनः (3) ॥ 8 ॥ श्रीपुष्करद्वीपे पूर्व विदेहे पुष्कलावती विजये पुण्डरीकिण्यां नगर्या पद्मनामा राजा राज्यं त्यक्त्वा जगन्नन्दनगुर्वन्तिके व्रती भूत्वा (1) आनते सुरः (2) ततः श्रीसुविधिजिनः (3) ॥ 9 ॥ पुष्करवरद्वीपे पूर्व विदेहे वत्साभिधे Page #252 -------------------------------------------------------------------------- ________________ 240 पद्मोत्तरो नाम (1) सुरोऽच्युते (2) ततो . भवे तृतीये जय शीतलः (3) प्रभो! ॥ 10 ॥ आदी पूर्वभवे हि पुष्करवरद्वीपे विदेहोद्भवे श्रीकच्छे विजये विभो! नलिनगुल्माह्वोऽजनिष्ठा नृपः (1) / श्रीपुष्पोत्तरसद्विमानकवरे यो निर्जरो भासुरः (2) श्रीश्रेयांस ! (3) भवे भवे मम भवत्सेवां प्रदेयाः प्रभो ॥ 11 ॥ यः पुष्करद्वीपगते विदेहे - पद्मोत्तरः प्राक् नृपतिः प्रभोऽभूः (1) / लात्वा व्रतं सप्तमकल्पनाकी (2) . श्रीवासुपूज्यश्च (3) भवे तृतीये ॥ 12 ॥ यो धातकीषण्डगते विदेहे । पूर्व प्रजासेननृपोऽजनिष्ठाः (1) / स्वामिन् ! सहस्रारगतः सुपर्वा (2) विभो! भवे त्वं विमलस्तृतीये (3) ॥ 13 ॥ यः प्राग्भवे पद्मरथो महीपति स्त्वं धातकीषण्डविदेहमण्डले (1) / विजये सुसीमानगर्या पद्मोत्तरो राजा अस्ताघगुरुसमीपे व्रतमादाय (1) अच्युते सुरः (2) ततः श्रीशीतलजिनः (3) ॥ 10 ॥ पुष्करद्वीपे प्राच्यविदेहे कच्छाख्ये विजये क्षेमपुर्या नलिनगुल्मो नृपो वज्रदत्तर्षिपार्श्व व्रतं लात्वा (1) प्राणतगे पुष्योत्तरविमाने सुरः (2) ततः श्रीश्रेयांसः ( 3 ) ॥ 11 ॥ पुष्करार्धप्राच्यविदेहे पुष्कलावतीविजये रत्नसञ्चयानगर्यां पद्मोत्तरो राजा वज्रनाभर्षिपार्श्वे व्रतं लात्वा (1) महाशुक्रे सुरः (2) ततः श्रीवासुपूज्यः (3) ॥ 12 ॥ पूर्व धातकीषण्डे विदेहे भरताह्वे विजये महापुरीनाभ्यां नगर्यो प्रजासेनो नृपः सर्वगुप्तगुरोः पार्श्वे व्रतं लात्वा (1) सहस्रारकल्पे देवः (2) ततो विमलजिनः (3) ॥ 13 ॥ धातकीषण्डे प्राच्यविदेहे ऐरावताख्ये विजये पद्मरथनामा राजा Page #253 -------------------------------------------------------------------------- ________________ 241 पुष्पोत्तरे प्राणतकल्पगे घुसत् (2) स्वामिन्ननन्त (3) स्त्रिभवैः स्तुतोऽव माम् ॥ 14 ॥ प्राग् यो भवे दृढरथो नृपतिश्च धातकीषण्डे विदेहविजये भरताभिधेऽभवः (1) / लावा व्रतं विमलवाहनसंयतान्तिके सर्वार्थसिद्धिविबुधोऽव जिनेन्द्र ! धर्म ! माम् (3) ॥ 15 ॥ त्वं श्रीषेणनृपोऽभवः प्रथमतो ( 1 ) युग्मी (2) च सौधर्मगो (3) यो नाम्नाऽमिततेजसा खचरराट् (4) श्रीप्राणते निर्जर : (5) / सीरी श्रीअपराजितो (6) 'च्युतपति (7) वज्रायुधश्चक्रभृत् (8) चित्तरक्षगुर्वन्ते व्रतं लात्वा ( 1 ) प्राणतगे पुष्पोत्तरविमाने सुरः ( 2 ) ततः श्रीअनन्तजिनः (3) ॥ 14 ॥ धातकीखण्डद्वीपे प्राच्यविदेहे भरताहे विजये भद्दिलपुरे पुरे दृढरथराजा विमलवाहनगुर्वन्ते व्रतमादाय ( 1 ) सर्वार्थसिद्धवि - माने सुरः (2) ततो रत्नपुरे श्रीधर्मनाथः (3) ॥ 15 ॥ जम्बूद्वीपे भरते रत्नपुरे पुरे श्रीषेणराजा पुत्रयुद्धं वीक्ष्य विरक्तः संसारे, विषमिश्र कमलमाघ्राय मृतः (1) देवकुरुषु युग्मी (2) सौधर्मे सुरः (3) जम्बूद्वीपेऽत्र भरते वैतान्ये रथनूपुरचक्रवालपुरेऽर्क कीर्तिराजा, ज्योतिर्माला राज्ञी, तयोः सुतोऽमिततेजा राजा, आयुःप्रान्ते दीक्षाऽनशने च सार्धमादाय 26 दिनानि प्रपाल्य (4) प्राणतकल्पे मणिचूलनामा सुरः ( 5 ) जम्बूद्वीपे विदेहे रमणीयाख्ये विजये शुभापुर्या तिमितसागरराजा, वसुन्धरा राज्ञी, तयोः पुत्र अपराजितनामा हली 84 पूर्वलक्षायुः, प्रान्ते च 16 सहस्रनृपैः सह प्रव्रज्य ( 6 ) अच्युतेन्द्रः (7) ततो. जम्बूद्वीपे विदेहे मङ्गलावतीविजये रत्नसञ्चयानगर्यां क्षेमङ्करतीर्थङ्करराजा, रत्नमाला राज्ञी, तयोः पुत्रो वज्रायुधनामा चक्री व्रतमादाय प्रान्ते चाऽनशनं विधाय to. sa. 16 Page #254 -------------------------------------------------------------------------- ________________ 242 sapraiveyakago (9) va मेघरथराट् (10) ' सर्वार्थगः (11) शान्तिराट् (12) ॥ 16 ॥ जम्बूद्वीपमहाविदेहविजये यः खङ्गिपुर्यामभूः प्राक् सिंहावहभूपति (1) वरतरा मुत्सृज्य raajyshriym। दीक्षां वत्सरसूरिराजसविधे लात्वा च सर्वार्थगो । गीर्वाणो (2) जिन ! कुन्थुनाथ ! (3) भवभी भीतं प्रभो! पाहि माम् ॥ 17 ॥ जम्बूद्वीपे विपुलविजये वत्ससंज्ञेऽजनिष्ठा यस्त्वं पूर्वं धनपतिनृपः श्रीसुसीमानगर्याम् (1) / लात्वा दीक्षा यतिपतिवरात् संवरात् श्रीजयन्ते - देव (2) श्युत्वा त्वमर ! जिनपोऽभूः (3) प्र्न्न्म्राम्रेन्द्र्ः॥18॥ द्वीपेऽत्र वयविजये हि विदेहमण्डने . . यः प्राग्भे नृपमहाबलसंज्ञकोऽभवः (1) / . (8) तृतीये ग्रैवेयके सुरः (9) ततो जम्बूद्वीपविदेहे पुष्कलावतीविजये पुण्डरीकिणीनगर्या घनरथतीर्थङ्करराजा, प्रियमती राज्ञी तयोः पुत्रो मेघरथनामा पारापतहोलाहिककृतसत्वपरीक्षः 83 पूर्वलक्षायुः राज्यं कृत्वा 1 पूर्वलक्षं दीक्षामाराध्य (10) सर्वार्थसिद्धविमाने सुरः (11) ततः श्रीशान्तिजिनः (12) ॥ 16 ॥ जम्बूद्वीपे प्राच्यविदेहे आवर्तनाम्नि विजये खनिपुर्यां सिंहावहराजा, वत्सराचार्यपाचे व्रतं लात्वा (1) सर्वार्थविमाने सुरः (2) ततः कुन्थुजिनः (3) ॥ 17 ॥ जम्बूद्वीपे पूर्व विदेहे वत्सविजये सुसीमानगर्यां धनपतिनामा नृपः, श्रीसंवरमुनिपार्श्वे व्रतमादाय (1) जयन्तविमाने सुरः (2) ततो नागपुरे सुदर्शनराजसुतोऽरनाथः (3) ॥ 18 ॥ जम्बूद्वीपे विदेहे सलिलावती विजये वीतशोका । Page #255 -------------------------------------------------------------------------- ________________ तत्वा तपश्चतुरशीतिसमासहस्रक ___ श्रीमान जयन्तसुमना (2)अव मल्लिनाथ ! (3)माम् 19 पूर्व त्वं शिवकेतुभूपतिरभूः (1) सौधर्मवृन्दारक (2) युत्वा नाम कुबेरदत्तनृपति (3) र्नाके तृतीये मरुत् (4) / . तस्मात् त्वं भुवि वज्रकुण्डलनृपः (5) श्रीब्रह्मलोके टुसत् (6) श्रीश्रीवर्मनृपो (7) 'पराजितसुरः (8) सोऽव्याः सतः सुव्रतः (9) ॥ 20 ॥ जम्बूद्वीपे भरतविजये श्रीविदेहान्तरस्थे __. कौशाम्ब्यां त्वं प्रथममभवः क्षमापसिद्धार्थनामा (1) / भिधायां नगर्यां बलो राजा, धारणी राज्ञी, तयोः सुतो महाबलनामा कमलश्रीप्रमुखराजकन्यापञ्चशतीं व्युवाह, पितुराज्ञया स्वर्णकोटी रत्नकोटी पृथक् पृथक् पञ्चशती धवलगृहादि वस्तु दत्तं महाबलस्य विवाहे । तस्य षट् बालमित्राणि-अचल 1, धरण 2, पूरण 3, वसु 4, वैश्रमण 5, अभिचन्द्र 6, इति नामान्ः। सर्व 84 पूर्वलक्षायुः । सप्ताऽपि दीक्षां लात्वा सप्ताऽपि चतुरशीतिवर्षसहस्राणि सिंहविक्रीडितादितीव्रतपस्तप्त्वा (1) जयन्तविमाने सप्ताऽपि सुराः (2) ततः षट् राजपुत्रा जाताः, महाबलनामा शिरोऽर्तिव्याजादधिकतपश्चिकीर्षया मायया तपस्तत्वा श्रीमल्लितीर्थङ्करः (3) ॥ 19 ॥ पूर्वे भवे सुप्रतिष्टपुरे शिवकेतुराजा (1) सौधर्मकल्पे गीर्वाणः (2) वरपुरे कुबेरदत्तः (3) ततः सनत्कुमारकल्पे ऽदेवः (4) पौराणनाम्नि नगरे वज्रकुण्डलनामा राजा (5) पञ्चमकल्पे सुरः (6) चम्पानगर्या श्रीवर्मनामा राजा (7) अपराजितविमाने गीर्वाणः (8) ततः त्रिंशद्वर्षसहस्रायुर्विंशतिचापोच्चाङ्गः श्रीमुनिसुव्रतो जिनपतिरभूत् (9) ॥ 20 ॥ जम्बूद्वीपे प्रत्यग्विदेहे भरतसंज्ञे विजये कौशाम्ब्यां नगर्यां सिद्धार्थनामा राजा सुदर्श Page #256 -------------------------------------------------------------------------- ________________ प्राप्य प्रौढं चरणममरोऽनुत्तराद्धे विमाने (2) .. वप्रापुत्र! त्रिदिवशिवदो देहि मे शं नमीश! (3) ॥ 21 ॥ पूर्व यस्त्वमभूर्भवे धननृपः (1) सौधर्मदेवस्तत (2) श्युत्वा चित्रगतिर्नभश्चरवरो (3) माहेन्द्रकल्पे सुरः (4) / भूपालो ह्यपराजितो (5) 'थ सुमनाः श्रीआरणे (6) शङ्खराइ (7) गीर्वाणस्त्वपराजिते (8) नवभवतःस नेमे (9)'व माम्॥22॥ पूर्व त्वं मरुभूतिरत्रं (1) समभू___हस्ती (2) सहस्रारगो लेखः (3) खेचरपुङ्गवः किरणवे गाह्वो (4) 'च्युते निर्जरः (5) / नमुनिपार्श्वे दीक्षां लात्वा (1) अपराजितविमाने सुरः (2) ततोऽत्र भरते मिथिलापुर्या विजयराजा, वप्राराज्ञी, तयोः पुत्रः श्रीनमिनाथः (3) ॥ 21 ॥ अत्र भरते अचलपुरे पुरे विक्रमधनराजा, धारणी राज्ञी, तयोः सुतो धननामा राजा तपस्यामादाय (1) सौधर्मकल्पे सुरः (2) वैताढ्ये सूरतेजःपुरे पुरे सूर-विद्याधरराजा, विद्युन्मती राज्ञी, तयोः सुतश्चित्रगतिनामा विद्याधरराजाऽन्ते दीक्षामादाय (3) माहेन्द्रकल्पे देवः (4) विदेहे सिंहपुरे हरिनन्दी राजा, प्रियदर्शना राज्ञी, तयोः पुत्रोऽपराजितनामा राजा, अन्ते दीक्षावान् (5) आरणकल्पे सुरः (6) भरतेऽत्र हास्तिनपुरे पुरे श्रीषेणराजा, श्रीमती राज्ञी, तयोः सुतः शङ्खनामा राजा (7) अन्ते व्रती । अपराजिते विमाने सुरः (8) ततश्श्युत्वा अत्र मगधदेशे सूर्यपुरे श्रीनेमिनाथः (9) ॥ 22 ॥ जम्बूद्वीपे भरते पोतनपुरे अरविन्दराजा, तस्य पुरोधा विश्वभूतिनामा, तत्सुतो मरुभूतिः श्राद्धधर्ममाराध्य प्रान्ते आर्त्या मृत्वा (1) हस्ती कमठभार्या वरुणा करिणी चाऽभूत् । करिणीप्रमुखसहस्रयूथनायकोऽरविन्दराजर्षि वीक्ष्य जातिस्मृतिमान् प्रत्यहं षष्टतपःकारी आयु:प्रान्ते कुक्कुटाहिदष्टोऽनशनं कृत्वा (2) सहस्रारकल्पे देवः, साऽपि करिणी हस्त्यनुरागादनशनं कृत्वा सहस्रारे तद्देवदेवी जाता (3) विदेहे विद्युद्गतिराजा, तिलकावली राज्ञी, तयोः सुतः किरणवेगो राजा, अन्ते दीक्षावान् (4) अच्युते सुरः Page #257 -------------------------------------------------------------------------- ________________ 245 यश्युत्वा भुवि वज्रनाभनृपति (6) ग्रइंवेयकान्तः सुरः (7) चक्री नाम सुपर्णबाहु (8) रमरः __ कल्पे (9) 'व पार्श्वेश! (10) माम् ॥ 23 ॥ पूर्व त्वं नयसारभूपति (1) __रभूः सौधर्मवृन्दारक (2) श्युत्वा नाम मरीचि (3) रत्र सुमनाः ___ स्वपञ्चमे (4) कौशिकः (5) / देवः प्राग्दिवि (6) पुष्पमित्र (7) इति यः ____ सौधर्मकल्पे सुरो (8) 'ग्नि द्योत (9) स्त्रिदशो द्वितीयतविषे (10) विप्रोऽग्निभूत्याह्वयः (11) ॥ 24 ॥ गीर्वाणस्तु सनत्कुमारतविषे (12) विप्राग्रणी मतो (5) विदेहे वज्रराजा, लक्ष्मीवती राज्ञी, तयोः सुतो वज्रनाभराजा, राज्यं मुक्त्वा प्रान्ते दीक्षामनशनं चाऽऽधाय (6) मध्यमप्रैवेयके सुरः (7) विदेहे वज्रबाहुराजा, सुदर्शना राज्ञी तयोः सुतः स्वर्णबाहुनामा चक्री प्रान्ते दीक्षाऽनशनं च (6) प्राणतकल्पे सुरः (9) ततः श्रीपार्श्वनाथः (10) ॥ 23 ॥ जम्बूद्वीपान्तरविदेहे महावप्राभिधे विजये जयन्तीपुर्यां शत्रुमर्दनराजा, तस्य सेवको प्रामाधिपो नयसारनामा नृपः श्राद्धधर्ममाराध्य (1) सौधर्मकल्पे महर्द्धिकः पल्योपमायुष्कः सुरः (2) ततोऽत्र भरतसुतो मरीचिनामा 84 पूर्वलक्षायुः, सर्वं व्रतं लात्वा त्रिदण्डी जातः (3) पञ्चमकल्पे सुरः (4) कौशिकनामा विप्रोऽशीतिपूर्वलक्षायुः सर्व0 (5) सौधर्मकल्पे सुरः (6) पुष्पमित्रनामा विप्रः 72 पूर्वलक्षायुः (7) सौधर्मकल्पे सुरः (8) अग्निद्योतनामा द्विजः (9) 54 पूर्व्ल्क्स्सायुः। ईशाने गीर्वाणः (10) अग्निभूतिनामा विप्रः षट् पञ्चाशत्पूर्वलक्षायुः (11) सनत्कुमार Page #258 -------------------------------------------------------------------------- ________________ 246 भारद्वाजगृही (13) चतुर्थतविषे लेखो (14) द्विजः स्थावरः (15) / नाकी पञ्चमके सुरालयवरे (16) श्रीविश्वभूतिर्नृपः (17) .. शुक्रे निर्जरकुञ्जरो (18) 'त्र भरते विष्णुखिपृष्ठोऽभवः (19) ॥ 25 ॥ सप्तम्यां भुवि नारको (20) मृगपति (21) स्तुर्यावनौ नारकी (22) चक्री च प्रियमित्रकः (23) सुरवरः शुक्रे (24) नृपो नन्दनः (25) / कल्पे देवः (12) भारद्वाजनामा विप्रः 44 पूर्वलक्षायुः (13) माहेन्द्रकल्पे सुरः (14) ततो भवभ्रमः, [1] राजगृहे नगरे स्थावरनामा द्विजः 34 पूर्वलक्षायुः सर्वम् (15) एतेषु षट्सु भवेषु देवलोकान्तरितेषु विप्रत्वं प्राप्तः, आयुःप्रान्ते च त्रिदण्डीव्रतं चाऽङ्गीचकार श्रीवीरः, ततः ब्रह्मलोककल्पे सुरः (16) ततो वीरभवभ्रमः, [2] राजगृहनगरे युवराजपुत्रो विश्वभूतिनामा राजा, वर्षसहस्रं व्रतं प्रपाल्य सर्वायुः वर्षकोटीप्रमाणं च निदानं कृत्वा (17) महाशुक्रे देवः (18) ततः पोतनपुरे प्रजापतिनामा राजा, मृगावती राज्ञी, तयोः सुतस्त्रिपृष्टनामा वासुदेवः, अशीतिधनुर्देहश्चतुरशीतिवर्षलक्षायुः सर्वं (19) सप्तमनरके गतः (20) सिंहस्तिर्यक्षु (21) चतुर्थनरके गतः (22) तिर्यङ्मखंभवभ्रमः [3] विदेहे धनञ्जयराजा, धारणी राज्ञी, तयोः पुत्रः प्रियमित्रनामा चक्री वर्षकोटिं यावदुत्कृष्टं तपस्तत्वा चतुरशीतिपूर्वलक्षायुः सर्वं च प्रपाल्य (23) शुक्लकल्पगे सर्वार्थसंज्ञे विमाने सुरः (24) अत्र भरते छत्रापुर्यां जितशत्रुराजा, भद्रा राज्ञी, तयोः सुतो नन्दननामा राजा, चतुर्विंशतिवर्षलक्षी राज्यं कृला पोटिलाचार्यपार्श्व व्रतमादाय वर्षलक्षं यावत् मासक्षपणं विना पारणकं न चकार एवं सर्वाग्रेण 11 लक्षान मासक्षपणानां कृतवान्, सर्वायुः पञ्चविंशतिवर्षलक्षानू भुक्त्वा प्रान्ते Page #259 -------------------------------------------------------------------------- ________________ श्रीपुष्पोत्तरके विमानकवरे - श्रीप्राणतस्वर्गगे नाकी (26) कीर्तितसप्तविंशतिभवो भूयाः स वीर! (27) श्रिये ॥ 26 ॥ त्रिभिर्विशेषकम् । / अथ पारसीभाषया श्रीऋषभजिनस्तवनम् । अल्ला लाहि तुराहं, कीम्ब रुसहिआ नु तूं मराष्वांद । दुनीपकसमे दानै बुस्सारै बुध चिरा नम्हं ॥ 1 ॥ येके दो सि जिहारि पंच्यश सह छपूहस्त नोय दह । दानिसि मंद हकीकत आकिलु तेयसु तुरा दोस्ती ॥ 2 ॥ (गाथाद्वयम्) षष्टिदिनान्यनशनं प्रपाल्य विंशति-स्थानककृतपूर्वी कालं कृत्वा (25) प्राणतकल्पगे पुष्पोत्तरनाम्नि विमाने विंशतिसागरोपमस्थितिर्गीर्वाणः (26) ततः कुण्डपुरे नगरे श्रीसिद्धार्थपुत्रः श्रीवीरः समजायत (27) ॥ इति श्रीऋषदेवप्रमुखचतुर्विशतिजिननायकसंक्षिप्तभववर्णनस्वरूपावचूर्णिः ॥ इति श्रीचतुर्विंशतिजिनधर्मावाप्तिभवाद्यथानुक्रमे भवोत्कीर्तनसम्बद्धं स्तवनम् । लिखितं रत्नसागरगणिना । शोधितं विबुधशिरःशेखर paM0 सत्यशेखर अव्चूरिः। .. है पूज्य ! तवाऽहं कर्मकरः, त्वं पृथिवीपतिर्मम खामी वसुधालोकान् हे देव! चिरा कस्मादस्मान् न सम्भालयसि ?, यतस्त्वं मे 'दानी' सर्वमपि वेत्सि ततो मां दुःखितं कथं न वेत्सि ? इत्यर्थः ॥ 1 ॥ एको द्वौ त्रयश्चत्वारः पञ्च षट् सप्त अष्टौ नव दश वा त एव नरा गुणिनो मध्यस्थाः साधवो, येषां त्वदीया मैत्री । कोऽर्थः Page #260 -------------------------------------------------------------------------- ________________ 218 आनिमान खतमथु खुदा विनवि किंचि विवीनि । माहु रोजसि ओजा मुमुरा येकुय दिलु बिनसीनि ॥ 3 ॥ तूं मादर तूं फिदर बुध तूं बादर तूं आ मुः। नेसि विहेलिय तैं अबरि चीजे मोरै कामु ॥ 4 ॥ महमद मालिम तंमरा ईब्राहिम रहमाणु । इंह तुरा कुताबीआ मेदिहि मुख्य छफरमाणु ॥ 5 ॥ फरमुतुरा जु मेकुनै मेचीनै na sdhNg। khosu शलामथ आदं तु अर्जदि छोडिययंग ॥ 6 ॥ एको वा द्वौ वा यावद् दश वा त एव गुणिनो येषां त्वय्यनुरागो नाऽपरे ॥ गाथाद्वयम् ॥ 2 ॥ हे स्वामिन् ! अस्मदीयां 'खतमथुः' भक्तिं, यत uktam"AlocAma सुआरथुः खतमथुर्भक्तिः सुरोद्गायनं () नृत्तं स्याद् रसकुर्नयश्च हवमुः रूढिस्तथा काइदा । अन्यायोऽपि हरामु सोग निरथो दिव्यादिकं जुम्मला सङ्घातश्च सपातनि होरक इति स्याद् विक्रयः ...पोश्चती ॥ 1 ॥ " किञ्चिदल्पमात्रां शृणु, आलोकयच, विज्ञप्तिकां शृणु विनयं चाऽऽलोकय इत्यर्थः । माहुः दिवस रात्रि याम एकमपि मम 'दिलु' हृदये 'बिनसीनि' उपविश, तिष्ठ इत्यर्थः ॥ 3 ॥ त्वं माता, त्वं पिता, त्वं भ्राता 'पुत्ति पितृव्यः, त्वां विमुच्य अपरेण 'चीजे' किमपि मम कार्य 'नेसि' नास्ति इत्यर्थः ॥ 4 ॥ त्वं 'महिमदो' विष्णुः, 'ईवाहिमो' ब्रह्मा, 'रहमाणो' महेश्वरस्त्वमेव अथ 'रह त्यागे' इति चौरादिको विकल्पेन धातुः, रहति रागद्वेषौ त्यजतीत्येवं शक्तः । 'शक्तिवयस्ताच्छिल्ये' इति शानद्, आत्मोऽन्त आते मोतः णत्वे कृते रहमाण इति रूपं । सर्वेऽपि देवास्त्वमेव 'मालिमः' पण्डितो मम त्वं 'ई' एषोऽहं 'तुरा' तव 'कुता बिया' लेखशालिकः मेदिहि' दे महिम '...फुरमाणु' आदेशः । किं करवाणि अहं, पण्डितो हि, शिष्यस्यादेशं ददातीति भावः ॥ 5 ॥ 'फरमुद्तुरा' तवा (2) दिष्टयो 'मेकुनई' करोति, 'सधंग' दुःखानि न 'मेचीनै' न चुणूयते, 'खोसु' सुखं, 'शलामथ' कुशलं, 'दंत' साहाय्यं, 'तु' नव्यम् । 'अर्जदि' लभते, कथंभूतः ? 'छोडिययंग' Page #261 -------------------------------------------------------------------------- ________________ 249 सादि नखम्मि नवां अगर तं कुय तुरा सलामु । चंदि खलात सुमे दिहै वासइ न हर हरामु ॥ 7 ॥ जानूयरु यो मेकुसइ मिदिहदि सो न विहस्ति । बुचिरुक् बिल्लै दोजुषीधंग बहुत तमु हस्ति ॥ 8 ॥ (दूहकषट्रम्) आ स्तारां तेरिषु ब दानु साले साते दीग सरा नु । चिस्म दीद यं बुध रू तुरा बूदी कार सरु बस मरा ॥ 9 ॥ (चतुष्पदीच्छन्दः) माही-उस्तुरु-गाउ-गाउनर-खूगु-पलंगो आहू-गुरवा-मुरगु-सेरु-गामेसि-कलागो । मुक्तकलह इति सम्बोधने गतद्वेषेति भावः ॥ 6 ॥ 'sAdi'tti तुष्टो 'नखम्मि' रुष्टो 'नवां' नेति, 'अगर' यद्यपि, 'तं कुय' त्वं क्वापि । 'तुरासलामु तव नमस्कारः । 'candi'tti इंदृशः, किश्च 'खलात' राजप्रसादं 'स मेदिहै' ददाति । 'हर' इति प्रत्यर्थे, त्वां प्रति नमस्कारो 'हरामु' रुच्यते । 'न वासइ' न भवति, कोऽर्थः? यदि त्वं न तुष्टो न रुष्टोऽसि ततस्तव नमस्कारो राजप्रसादं कथं न ददाति? कथं व्यर्थो न स्यादित्यर्थः ॥ 7 ॥ 'jAnUura'tti जीवान् यो 'मेकुसइ' हन्ति स 'विहस्ति' वर्ग 'न मिदिहदि' न प्राप्स्यति । किम् ? 'बिल्लई' निश्चितं, 'वुचिरुक्' स्थूलानि, 'दोजषीधंग' नरकदुःखानि प्रभूतानि तस्य 'हस्ति' भवन्ति । अतस्तव सेवको जन्तून् न हन्तीति ॥ 8 ॥ 'आस्तारा नक्षत्रम् , 'तेरिषु' तिथिः, 'व' इति भाषाविशेषे, 'दानुः' शरीरं, "साले' संवत्सरः, 'साते' घटिका, 'दीग' प्रभातम् , 'नु' वाक्यालकारे, 'सरा' भव्यम् । एतानि स्थानानि भव्यानि अद्य मे मम यातानि । यतः 'चिस्म' नेत्रद्वयेन 'तुरा' तव 'रू' मुखम् 'दीद' दृष्टम् । 'कार' प्रयोजनानि 'सक्त' सर्वाणि 'महा' मम 'बुदी' जाता 'बस' पूर्णताम् , मम सर्वाणि कार्याणि सम्पूर्णानि बभूवुरिति भावार्थः (चतुष्पदीच्छन्दः) 'दीद' इति विलोकितम् , तथा चोक्तम्-"दिष्टं फरमूद् निविस्तु लिखितं गृ...फ गृहीतं गतं रतू...फ दीद विलोकितं परिहृतं हिस्तिर्जुदा योजितम् । दत्तं दाद च षीद मध्यचटितं जट् यदन्याहृतं प्रोक्तं गुपतुतं कृतं च कर्दु तदहो भनं च इस्किस्तयं ॥ 1 ॥ " इति ज्ञेयम् ॥ 9 ॥ 'मही' मत्स्यः, 'उस्तुरुः' उष्ट्रः, 'गाउ' गौः, 'गाउनर' Page #262 -------------------------------------------------------------------------- ________________ 250 मगस-सितारक- मारु-बाजु-गावसु-ताऊसग ऊयजकु-मखलु- कुतानु- षैष- सगु- बत-बुज- मूसग । दूज - खउसार-नकासु-जनि - दरिजिउ - जरी हजामु ते वासइ जि न मेकुनै सिरि जिन ! तुरा सलामु ॥ 10 ॥ ( षट्पदछन्दः ) शहर दिह उलातुंच्छत्तुखाफूर अदुमिसंकि जरि न बातु ष्वांद ! रोजी दरास । बलवर्दः, 'खूगुः' शूकरः, पलंगश्चित्रकः, 'आहू: ' कृष्णसारः, 'गुरवा' मार्जारः, 'मुरगु' कुर्कुटः, 'सेरुः' व्याघ्रः, 'गामेसि' महिषी, 'कलागु' काकः, 'मगस' मक्षिकाः, 'सितारक' काबरिः, 'मारु' पन्नगः, 'बाजु' श्येनः, 'गावसु' ऋक्षः, 'ताउसग' मयूरः, 'ऊयजकु' गृहगोधिका, 'मखलु' तीडः, 'कुतानु' मत्कुणः, ' षैष' चञ्चडः, 'सगु' श्वा, 'बत' हंसः, 'बुज' अजा, 'मूसग' मूषकाः, एतैः शब्दैस्तिर्यञ्चः प्रतिपादिताः । साम्प्रतं कुमनुजयोनयः-- 'दुज' चौरः, 'खउसार ' चर्मकारः, 'नकासु' चित्रकारः, 'जनि' महिला, 'दरिजीउ' शूचिकः, 'जरी' सुवर्णकारः, 'हजामु' नापितः, इत्यादि अन्या अपि विकृतजातयो ग्राह्याः । जातिग्रहणेन तज्जातीयस्यापि ग्रहणमिति वचनात्, हे जिन ! ते ऽवास भवन्ति, ये तव नमस्कारं न कुर्वन्ति । कोऽर्थः ? तव नमस्कारमकृत्वा तिर्यग्योनौ पूर्वोक्तस्वरूपेषु सत्वेषु कुमानुषत्वे च जीवा उत्पद्यन्ते इति भावः । ( षट्पदच्छन्दः ) ॥ 10 ॥ 'शहरु' पत्तनं, 'दिह' ग्रामः, उलातु देः, 'च्छत्तु' छत्रम्, छत्रग्रह, णाद् राज्यं ज्ञेयम् । 'खाफूरु' कर्पूरं, 'अदुः' अगुरुः, 'मिसकिः' कस्तूरिः, 'जरुः ' सुवर्ण, 'नवात' शर्करा, 'ध्वांद ! 'स्वामिन्! 'रोजी' विभूतिः, 'दरास' विस्तीर्णा - 'कसव' इक्षुः, 'पिसि' पार्श्वे, 'तुरा' तव 'इ' एष मलक्षणो जनः 'नो' नैव, 'सरा' भव्यम् 2 पूर्वोक्तं वस्तुजातं 'प्रेषुहाई' याचते । किन्तु हे ऋषभ ! 'हथमु' न्याय, 'दोस्ती' सर्वस्याऽपि मैत्री ' चंदिने इय' देव ! त्वं मे 'देहीति' देयाः । कोऽर्थः ? अहं अन्यत् किमपि न याचे किन्तु त्वं मम न्यायं मैत्रीमेव देया इति भावार्थ: Page #263 -------------------------------------------------------------------------- ________________ 251 कसव पिसि तुरा इं नो सरा मेषुहाई रिसह ! हथमु दोस्ती चंदिने मे दिहीति ॥ 11 ॥ इति पारसीभाषया श्रीऋषमजिनस्तवनम् । सिद्धविंशिकास्तोत्रम् । 000000000मुनीनां दुस्तर्व्यः खलु दुरधिगम्योऽमृतभुजां गुणानां ते राशिः कलयति नरस्तत् कथममुम् ? / विवक्षुः प्रौत्सुक्यात् स्वधियमविजानञ् जडमति निधातुं कुम्भान्तर्निधिममिलषामीह पयसाम् ॥ 1 ॥ त्वमीशानोऽस्माकं वयमपि च भृत्यास्तव विभो! __ तदुच्चै त्यानां भवसि न कथं हन्त वरदः ? / यदा मादृक्षेण स्फुरति तव लज्जा जडधिया धियः स्वस्या दाने वद किमिति कार्पण्यमतुलम् ? ॥ 2 ॥ न रोधो नाऽवज्ञा न च खलभयं नाऽनवसरो न चाऽसिद्धिर्नास्था चिरपरिचये नो चटुवचः । (मालिनीछन्दः) ॥ 11 ॥ अस्मिन् स्तवने क्वचित् पारसी, क्वचित् आर्वी, क्वचिदपभ्रंशो ज्ञेयः, 'तुरामश' इति सर्वत्र सम्बन्धे सम्प्रदाने च ज्ञातव्यम् । तथा च कुरानकारः-"अज इत्यन्वपादान्तं सम्बन्धे सम्प्रदानयोः । राः सर्वत्र प्रयुज्येत ताऽन्यत्रवाच्यखरूपतः' आनिमानस्मदीयं, किंचि कियत्, चन्दिरी । दृशम् । चुनीइ मचुनीत् तादृक् चदिनेद्र यदेव च । ची जी किमपि" इत्यादि कुराणोक्तं लक्षणं सर्वत्र विज्ञेयम् सम्प्रदायाच्च ॥ ॥ इति पारसीभाषया ऋषभजिनस्तवनं समाप्तम् ॥ Page #264 -------------------------------------------------------------------------- ________________ 252 विभो! त्वत्सेवायामिह यदपि सौकर्यमखिलं -- तथाप्यस्मच्चेतो हतमितरसेवां स्पृहयति ॥ 3 ॥ श्रुते न व्यासङ्गो नच सततसङ्गोऽपि विदुषा___ मभङ्गो नोत्साहस्तपसि नच दानं न विरतिः । गुणैरस्पृष्टं नो बत जनममुं तारयसि चे जडानामुद्धारे बत वरद ! काऽऽहोपुरुषिका ॥ 4 ॥ भजन्तेऽमी मामप्यहह विषयारूढमनस स्तदुद्धारे मा भूः श्लथितविनियोगो जडधियाम् । त्यजामो व्यासङ्गं विषमविषयाणां यदि तदा स्वयं तूर्ण तीर्णास्त्वयि किमिति दैन्येन भगवन् ? ॥ 5 ॥ त्वमुद्धर्ता नृणामपि भवपयोधौ निपततां विदित्वेत्यागां ते दुरितभरभुनोऽपि शरणम् । कुरूद्धारं नो चेत् सममिह मदीयैश्च दुरितैः पराभूतिं गन्ता बत बत विवादव्यतिकरे ॥ 6 ॥ ममाङ्गीचक्रे त्वं परमपदलाभाहितधिया __ त्वमीशौदासिन्यं भजसि यदि वाच्यं किमु पुनः ? / विदूरेऽभीष्टार्थप्रवितरणकीर्तिः किमुत मे कृताङ्गीकारस्त्वं परमनृणभावं न भजसि ॥ 7 ॥ त्वमीश! स्मर्तृणां बहुलभवभावं निरसय__ नता मादृक्षैः श्रियमनुपमेयां वितनुषे । जनरत्वामाख्याति श्रुतविदिह नीराग इति यत् तदाश्चर्यं यद्वाऽद्भुतचरितलक्ष्या हि विभवः ॥ 8 ॥ Page #265 -------------------------------------------------------------------------- ________________ .253 उदासीनो नाथ ! त्वमिह भजतामप्यभजतां सुखं वा दुःखं वा न खलु समदृश्वा स्पृहयसि । परं त्वन्नामैवाऽवति जनममुं विनभरतो___ 'भिधैव श्लाघ्या तत् त्वयि किमिति मोघं बत yshH॥9॥ त्रिलोकी त्वामेवावसति जगदीशेति महिमा तव श्लाघ्यो लोकेऽखिलजनचमत्कारजननः । मम त्वामप्यन्तर्हृदि निवहतः किञ्च न यशो विना पुण्यैः कीर्ति जगति किल कश्चिन्न लभते ॥ 10 ॥ समाच्छन्ना या श्रीः कृतकलुषकर्मोग्रपटलैः प्रदेया सैवाऽऽशु वयमिह समुद्धाट्य सहसा । अये कीर्ति सौधाकरकिरणकान्त्या सहचरी मदीयां तां मह्यं श्रियमवितरन् किं न भजसे ? ॥ 11 ॥ प्रकुर्वन्तः पापान्यपि भयमुपैमो नहि मनाक् तवैवार्थेऽस्माभिर्व्यरचि दुरितानां व्यतिकरः । विना मादृक्षैस्ते विषमभवपाथोधिपतितैः कथंकारं लभ्या वरद! पतितोद्धारपदवी ॥ 12 ॥ त्वमुद्धर्तुं दीनान् दुरितभरभुनानपि विभो ! __ भवाब्धौ निक्षेप्तुं मम दुरितमत्याग्रहपरम् । दिदृक्षामो ब्रह्मन्निह विततवादव्यतिकरे प्रतिज्ञायां कस्योल्लसति दृढभूमिः खलु हठः ॥ 13 ॥ समक्षस्त्वं नाऽक्ष्णोन च वरद ! चित्तानुकृतिभाग न वा लक्ष्यः स्वप्ने कथमपि न सेव्योऽसि वपुषा । 1.ष्ट्वा-शा Page #266 -------------------------------------------------------------------------- ________________ 254 तथाऽप्यस्मञ्चेतस्त्वयि भजति रागाद्वशगतां न जाने तद् ब्रह्मन् ! कतममभिचारं प्रथयसि ॥ 14 ॥ भवश्वभ्रापातः स्फुरति बत रागप्रभव i. त्युपास्ते त्वां लोको बत नियतरागं च विमृशन् । अये चित्रं चित्रं चरितमविचिन्त्यं वरद! ते - श्रुतोऽप्यन्तर्नृणामतुलमनुरागं जनयसि ॥ 15 ॥ निशम्य स्वं दासं क्वचिदपि विपद्विग्निततर्नु त्वरन्ते वां ब्रीडां हृदि निधतो. हन्त विभवः । अये मामाक्रान्तं दृढदुरितलुण्ठाकनिकरै- . मुहुः पश्यन् पश्यन् बत बत न लज्जां कलयसि ॥ 16 ॥ पयोधेर्गाम्भीर्यं विषमतिमिनरुपहतं ___ हतः काठिन्येन ध्रुवमचलराजस्य महिमा । विनिर्मुक्ते दोषैरगणितगुणौघं श्रितवति त्वयि ब्रह्मन् ! धत्ते सततसुषमां तद् द्वयमपि ॥ 17 ॥ पशुधेनुः शैलो मणिरवनिजन्मा तरुरथ स्फुटं याच्या दैन्ये ददति मितमर्थ कथमपि । तव ब्रह्मन् ! स्वैरं श्रियमपरिमेयां वितरतो न जाने त्रैलोक्ये कतरदुपमानं विलसति ॥ 18 ॥ इत्थं भक्तिचरातुरेण मनसा वाचामगम्योऽपि यन् नूनं नाथ! नुतोऽसि नव्यचरितैरत्युप्रकाव्यैर्मया । तुष्टो यद्यपि साम्प्रतं भवभयक्लेशाकुलं हन्त मा मङ्गीकुर्वनुकम्पया जिनपते ! नो चेदनङ्गीकुरु ॥ 19 ॥ त्वमनङ्गोऽसि भगवन्नङ्ग मय्यनुकम्पताम् । यथाऽयं नाङ्गसंसर्गः कर्हिचित् परिभूयते ॥ 20 ॥ श्रमणोपासकश्रीदलपतिरायविरचितं सिद्धविंशिकास्तोत्रं समाप्तम् । | Page #267 -------------------------------------------------------------------------- ________________ 255 अथ गिरिनार्चैत्य्प्रिपात्तीस्त्व्न्म्। आनन्दकन्दं प्रणिपत्य भक्त्या श्रीनेमिनाथस्य पदारविन्दम् । तीर्थेषु विख्यातमहाप्रभावं स्तवीम्यहं श्रीगिरिनारतीर्थम् ॥ 1 ॥ यस्मिन् सहस्राम्रवणे नराणां साधु सहस्त्रेण व्रतं प्रपद्य । तपांसि भूयांसि चकार नेमिर्वन्दे सदा तं गिरिमुजयन्तम् ॥ 2 ॥ कर्माणि चत्वारि निहत्य यत्र श्रीयादवाधीश्वरनेमिनाथः । ज्ञानं प्रपेदे किल केवलाख्यं वन्दे सदा तं गिरिमुजयन्तम् ॥ 3 ॥ त्यक्त्वा पवित्रामपि भोजपुत्रीं यत्रोपयेमे वरसिद्धिकन्याम् । / शिवातनूजः शिवतातिरत्र वन्दे सदा तं गिरिमुजयन्तम् ॥ 4 ॥ जीर्णाख्यकोट्टे यदुपत्यकायां वामेयवीरादिजिनान् भजन्तः । लुनन्ति लोका निजपापजालं वन्दे सदा तं गिरिमुज्जयन्तम् ॥ 5 ॥ आरुह्य यं नेमिजिनं नमन्तो भव्या भवाम्भोनिधियानपात्रम् । भवन्ति पापेन विमुक्तकाया वन्दे सदा तं गिरिमुजयन्तम् ॥ 6 ॥ प्रासादगर्भे शिवताति यत्र निरीक्ष्य नेमीश्वरदेवबिम्बम् । कृतार्थमात्मानममंस्त लोको वन्दे सदा तं गिरिमुजयन्तम् ॥ 7 ॥ यस्मिन्नपापाख्यमठे प्रभूताश्चिरन्तनीश्च प्रतिमाः प्रणम्य । छिन्दन्ति पापानि निजानि लोका वन्दे सदा तं गिरिमुजयन्तम् ॥ 8 ॥ श्रीमूलदेवालयदेवकुल्यो जिनेन्द्रबिम्बैः परितः प्रीताः। यत्रार्चकेभ्यो ददते प्रसादं वन्दे सदा तं गिरिमुजयन्तम् ॥ 9 ॥ सम्मेतकाऽष्टापदतीर्थयुक्तं दृष्ट्वा विहारं वृषभेश्वरस्य । स्युहर्षभाजो भविकाश्च यत्र वन्दे सदा तं girimujjyntm॥10|| कल्याणकाख्ये भवने विशाले यस्मिन्नवस्थात्रयरूपधारी । शिवातनूजो वितनोति भद्रं वन्दे सदा तं गिरिमुज्जयन्तम् ॥ 11 ॥ Page #268 -------------------------------------------------------------------------- ________________ 256 मनोहरे खारतरे विहारे महोज्वला वीरजिनस्य मूर्तिः। अभ्यर्चिता यत्र हिनस्ति दौस्थ्यं वन्दे सदा तं गिरिमुजयन्तम् ॥ 12 ॥ जीरादिपल्लीप्रभुपार्श्वनाथं चैत्ये नवीने विमलादिदेवान् । दृष्ट्वा जनो यत्र भवेत् पवित्रो वन्दे सदा तं गिरिमुजयन्तम् ॥ 13 ॥ गजाधिरूढा मरुदेवमूर्ती राजीमतीश्रीरथनेमिमूर्ती । यत्राऽर्चकेभ्यो ददते प्रमोदं वन्दे सदा तं गिरिमुजयन्तम् ॥ 14 ॥ यत्राऽम्बिका शासनदेवता तु कपर्दियक्षेण समं समन्तात् । सङ्घस्य रक्षां कुरुते नितान्तं वन्दे सदा तं गिरिमुजयन्तम् ॥ 15 ॥ गजेन्द्रकुण्डेन्दुगुहा प्रधानावलोकना शाम्बमुखानि यत्र । स्थानानि पश्यन्ति जनाः सहर्ष वन्दे सदा तं गिरिमुजयन्तम् ॥ 16 ॥ चक्रे नवो नेमिजिनस्तवोऽयं यात्रागतैर्यत्र विशालतीर्थे । श्रीकीर्तिरत्नाभिधसूरिराजैर्वन्दे सदा तं गिरिमुजयन्तम् ॥ 17 ॥ इत्थं गरिष्ठगिरिनारगिरीन्द्रतीर्थ . . स्मृत्वा हृदि स्फुटमदः स्तवनं पठेद् यः । यात्राफलं स लभते गृहसंस्थितोऽपि, प्राप्नोति सिद्धिमचिरादपि सौख्यसाराम् ॥ 18 ॥ इति श्रीगिरिनारपरिपाटीस्तवनम् । श्रीकरहेटकपार्श्वजिनस्तवनम् । आनन्दमन्दकुमुदाकरपूर्णचन्द्र विश्वत्रयीनयनशीतलभावचन्द्रम् । उद्दण्डचण्डमहिमा रमया सनाथं नित्यं नमामि करहेटकपार्श्वनाथम् ॥ 1 ॥ Page #269 -------------------------------------------------------------------------- ________________ 257 नाथ ! त्वदीयमुखमण्डलमीक्षमाणो यं जो लवणिमापरपारमेति । पोतप्रयत्नचलितोऽपि कदापि किंवा जङ्गम्यते चरमसागरपुष्करान्तम् ? ॥ 2 ॥ कान्तं तवेश ! नयनद्वितयं विलोक्य कारुण्यपुण्यपयसा भरितं सरोवत् । मल्लोचने हरिणवञ्चपले चिराय सन्तोषपोषमयितां भवदाहृतप्तैः ॥ 3 ॥ कल्पद्रुमो मम गृहाङ्गणमागतोऽय चिन्तामणिः करतले चटितोऽद्य सद्यः । अद्याश्रिता मम पदो सुरधेनुरेव यद्वेदितोऽसि करटकपार्श्वदेव ! ॥ 4 ॥ सिद्धानि मेऽद्य सकलानि मनोगतानि पापानि पार्श्वजिन ! मे विलयं गतानि । याचे न किञ्चिदपरं भवतो गभीरं ध्यानं तवास्ति यदि में हृदि मेरुधीरम् ॥ 5 ॥ इति श्रीकर हेटकपार्श्वजिनस्तवनम् । श्रीदलपतिराय विरचितं प्रश्नाष्टकम् । अनाद्येयं मुक्तिर्ध्रुवमुपगतास्तां पुनरितस्तथाऽप्येषा रिक्ता नहि खलु कदाचित् समभवत् । स्तो. स. 17 Page #270 -------------------------------------------------------------------------- ________________ 158 तदेवं दुस्तर्क्यव्यतिकरनिराशाक्षमधिया-" मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ 1 ॥ वहत्यध्वा मुक्तेरविरतमयं भव्यनिकरा ननन्तोऽसौ कालस्तदपि न च ते यान्ति विरतिम् । तदेवं दुस्तर्क्य व्यतिकर निरासाक्षमधिया मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ 2 ॥ अवश्यं सेत्स्यन्ति स्फुटमिह हि भव्यास्तदपि भो अमी सिद्धेभ्यः स्युः खलु यदि कदाऽनन्तगुणिताः । तदेवं दुस्तव्यतिकरनिरासाक्षमधिया मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासन विधिम् ॥ 3 ॥ अभाज्ये क्षेत्राणौ स्थितिमुपगतः पुद्गलगणः पृथगूरूपेणास्स्स्ते न च भजति सङ्घातनिचयम् । तदेवं दुस्तर्क्यव्यतिकरनिरासाक्ष मधिया मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ 4 ॥ प्रदेशः स्वस्यैकः स्पृशति खलु दिकस्थानपि परान् पृथग्देशैः स्वस्याऽप्यवयवविहीनस्तदपि सः । तदेवं दुस्तर्क्य व्यतिकर निरासाक्षमधिया मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ 5 ॥ दिगन्तं जीवोऽयं व्रजति समयैकेन घटयन् नभोऽणून निःसङ्ख्यास्तदपि च निराशो हि समयः । तदेवं दुस्तर्क्यव्यतिकर निरासाक्षमधिया मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासन विधिम् ॥ 6 ॥ Page #271 -------------------------------------------------------------------------- ________________ 259 अणौ शीतादीनां द्वयमिह चतुर्णां निगदितं कुतः स्कन्धे चाऽष्टौ कथमिह च शब्दादिघटना । तदेवं दुस्तर्क्यव्यतिकरनिरासाक्षमधिया मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ 7 ॥ कृतं पुंसा कर्म प्रभवति कथं तस्य घटना निरादिः स्याद्वास्तां कथमिह निरादेर्विघटना । तदेवं दुस्तर्क्यव्यतिकर निरासाक्षमधियामचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ 8 ॥ इति श्रमणोपासक दलपतिरायकृतं प्रश्नाष्टकम् । श्रीमहावीर जिनस्तवनम् । कल्याणधामकरणं घनकेवलश्रीराजीवरोचितमनुत्तरतीर्थराजः । सत्वालयं प्रगुणराजिनयप्रमाणसच्छासनं पटु नवानतमामनन्तम् 1 श्रीवर्द्धमानेह सतां शिवाय रुचायुरिष्यो नवि चाउलाला । स आडणीयाक्षरपाटवानां लब्धे त्वयि (?) सेवितथालभाणाम् 2 ( युग्मम् ) बुडडीश सुरार्च्य नवा यमी लघु अषोडन वा यमद्रापदाम् । पसपतत्सुरसींघोडां स्यु मः प्रबलखारिक चारोलीनवाम् ॥3॥ कः कुली तब मुदाडिमनीहो वीक्ष्य जातिसषजूरति कलाम् । सद्रसाकर महानीमजां हो मंडली फलहुली बरसोलान् ॥ 4 ॥ आज्ञासातपुडी तरारि पिहुला पाजांतिमोटां स्फुरत् माठाज्ञाभव सिंह केसर भलां lADUragADUsamA । Page #272 -------------------------------------------------------------------------- ________________ 260 यत्रामोति सुषांडघीयसगुणा झासांकुलीनः पदे मांडीना मुरुकीर्ति सैव यशसा सेनो सुहाली ततः ॥ 5 ॥ सारसाकरस आंबिलवाणी जावनांदल साटोरत्वम् (?) / मां त्वसादहिवडीरणभूमि व्याधिभाजिनियघेवरसन्तम् ॥ 6 ॥ आचूरिमाला गुलघीअमिश्री दहीथरा राजससाकुचीर्णा । तत्त्वां दया गुंदवडालकंसा कंसारभोच्यै गुललापसीदन् ॥ 7 ॥ किं नारायणमुख्या आंबां केलां सुरासकातलियां । मुक्तेः खलु खडबूजां कपूजिता खांडघी अस्तु ॥ 8 ॥ नावेः शालिलुदालितोघृतशुभ त्वं केवडां घारडां ___ भासालेवड खांडमीलरसवाग् निःप्पापडेभ्यो व्द्दी। श्रेयः पूरणकोपलेह भवतो मां चे त्वदाह्वापरे रक्षां बीजतरं घृणैककरणां केला गरागां द्धेः॥ 9 ॥ नित्यां प्रियां करमदांगिकचंबरिष्भा .. पूषाखटी कृतभवैक इरीन्न्दुःकृत्ः। आपत्रवेलितगुणामय लींबुयाद्युपा - त्वं निर्भरबाह्वलिसुचंद्रसु चीभडां स्तुमः । / 10 ॥ श्रेयःफली त्वमसि वाग्निकसुंभियाप्रभृत् । khaattaavniishvnitaadhvniiluaarcykhH| कस्तूरि आय शरणं मम तत्त्व वीक्ष्यतां जंबीरआं बहुलितोत्तमभाववत्सलः ॥ 11 ॥ भ्रांतीडूरां डोडिकामान्तभाजी डोडीभीतेर्मानसे सन्मतीराम् । त्वं ब्रह्मोको ठोंबडां कां करेला ककोडायां आमलीलाहि dev॥12॥ Page #273 -------------------------------------------------------------------------- ________________ 261 काचरीढ्य वचसां गरीण! भो भक्तिमुत्पलकलिंगडास्त्वयम् । तारकं इरसत्तुं समाग्रं विधि न समहिति कोहलां स्यतः (?) ॥13॥ पुण्यानुकूलरिपुगुन्दलजादरीया नंदं सुनेह लहिगटुं खलु कांकरीयात् । पोलीभ्य ओसडसिते विभवेढमील भावात् परा तिलवटी त्वयि भक्तिपूडात् ॥ 14 ॥ मांडा खीरभवो नघीअकरस श्रीखंडना खोबला माहीं सातवराजसाकर लवे मेली कमो खाखरां । धाणा हीमनुतूतुयां सदवडा कोरासनारिंगतो फाणासुगिरां कृते कौठभस्ते बाउलीआत् प्रभो ! / / 15 / / मुहदूधजभवेसाकर साद्दहीन जयसं करंबकः । कर्पटांगणसणशालघोलै त्वं च लूनभृदयुक्शलीमुखे ॥ 16 ॥ कांत्यानि जायफलकृत्तम एलचीर श्रीचन्द्रमौल्यचलविंग वलक्षकीर्तेः । श्रीज्ञातज प्रशमपूर्ण तमालपत्र छाया भवे खयरसार निवृत्तिचेताः ॥ 17 ॥ कस्तूरी कमलालिचन्दनलसत्कर्पूरजैत्रानना मोदोद्यद्भवपानफूलसनरी चांहूलबीडां सदा । सोपारीत्वमिति प्रियां रसवतीं कृत्वार्थये त्वां परं सौहित्यं सुमते विनेयसुकृते श्रीमानतुङ्ग प्रभो ! ॥ 18 ॥ इति श्रीमहावीरस्तवनम् । लिवीकृतं paM0 अमीचन्द्रमणिना ga0 श्रीराजचन्द्रवाचनकृते । Page #274 -------------------------------------------------------------------------- ________________ 262 श्रीचन्द्रप्रभजिनस्तवनम् । यस्याऽमरा न विदधुर्नतिमडिपीठ सङ्घट्टलम्पटललालतटीभृतोऽपि । रूपे क्षणक्षणवियोगमहाभयेन चन्द्रप्रभः प्रभुरसौ तनुताच्छिवं वः ॥ 1 ॥ चन्द्राङ्कश्चन्द्रमूर्तिर्वदनजितशरच्चन्द्रमाश्चन्द्रदाता माया कण्ठेऽर्धचन्द्रः स्मरशबरहतावर्धचन्द्रश्च बाणः । जातश्चन्द्राननायां पुरि शिवपुरगाचन्द्रकश्चन्द्रकीर्तिदेवश्चन्द्रप्रभोऽव्यात् कलिमलविलये चन्द्रवञ्चन्द्रलक्ष्या ॥ 2 ॥ दृष्टोऽपि हृष्टजनलोचनचन्द्रकान्ति मश्रान्तमान्तरजलाविलमादधानः । चन्द्रप्रभो जयतु चन्द्र इवेश! मित्रं चित्रं पुनः शुभशताय यदष्टमोऽपि ॥ 3 ॥ ... नाशिक्यनामनि पुरे च सुरेन्द्रवन्धः कुन्त्याः सुतैः सह तया सतताभिवन्द्यः । चन्द्रप्रभः प्रभुरसौ शिवसौख्यहेतुः __सञ्जायतां तनुमतां भववार्धिसेतुः ॥ 4 ॥ शशाङ्कलक्ष्मा सकलर्द्धिहेतुर्विभूतिमान् सर्वगदापहारी । जिनेश्वरो वः श्रियमातनोतु प्रभासनाथोऽधिकमष्टमूर्तिः ॥ 5 ॥ इति चन्द्रप्रभजिनस्तवनम् ॥ Page #275 -------------------------------------------------------------------------- ________________ 263 अथ युगादिजिनस्तवनम् । आनन्दद्मकन्दलीसुचरितश्रेणीपताकाञ्चलाः क्षुद्रोपद्रवतान्तिशान्तिकविधिव्यापारवारिच्छटाः । ब्रह्मज्ञानमहःस्फुलिङ्गततयः श्रीवल्लरीपल्लवाः श्रीनाभिप्रभवप्रभुक्रमनखज्योत्स्नाङ्कुराः पान्तु वः ॥ 1 ॥ आद्यः सम्प्रति सर्ववेदिषु जितस्त्वेकाङ्कपताविव स्थानं तद्गुणिनो ददाति हृदये तद्देहिनां सन्ततम् । यश्चित्रं किल वृत्तवान् शतगुणां वृद्धिं ददौ सान्वये स श्रीमान् वृषभः शुभाय जगतां चिन्तामणिश्चिन्तितम् ॥ 2 ॥ आद्यो नृपेषु सकृपेषु जिनाधिपेषु loke'pynlppriklpitshilpmaargH| देवाधिदेवऋषभो वृषभोपयुक्तः स्वर्णच्छविः सपदि यच्छतु वाञ्छितानि ॥ 3 ॥ अवतु वो धरणीन्द्रफणावलीप्रतिफलद्विमलाकृतिसप्तकः । सकलकर्मजयार्थमिवाऽष्टधाकृततनुः प्रथमो जिनपुङ्गवः ॥ 4 ॥ उद्वाहे प्रथमोदरः किल कलाशिल्पादिके यो गुरु भूपश्च प्रथमो यतिः प्रथमकस्तीर्थङ्करश्चादिमः । दाताऽऽद्यः परिपात्रमाद्यमपरं सिद्धो यदम्बादिमः सञ्चक्री प्रथमश्च यस्य तनयः सोऽस्त्वादिनाथः श्रिये ॥ 5 ॥ कौ पार्श्वस्थौ वनभुवि युवां सेवको नाभिसूनोः ? किं निःसङ्गः फलतु युवयोः ? गच्छतं गच्छ न त्वम् । Page #276 -------------------------------------------------------------------------- ________________ 264 इत्थं क्रुद्ध्यन्नमिचिनमिवागू लज्जया नागभर्तुः किञ्चिन्मौनस्मितसवलितं वीक्षितं पातु युष्मान् ॥ 6 ॥ भङ्कं पश्चाऽऽशु पञ्चाशुगसुभटशरान् पञ्चमुख्यव्रतश्रीक्रीडासौख्यान्यवाप्तुं सममिव समितीः पश्च संसेवितुं वा । आसीद् यः पञ्चमूर्तिर्नमिविनमिधृतोर्ध्वासिधाराचतुष्कक्रोडान्सः कान्तकायः स हरतु दुरितान्यादितीर्थङ्करो वः ॥ 7 ॥ यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वो विदधातु वाञ्छितफलं श्रीनाभिसूनुर्जिनः ॥ 8 ॥ दद्यान्मुदं सर्वसमानबुद्धिर्जगद्गुरुर्नाभिनरेन्द्रसूनुः । उपार्जितं ज्ञानमहानिधानं दत्तं कुटुम्बाय विभज्य येन ॥ 9 ॥ धन्या त्वं मरुदेवि ! तीर्थहृदयं यस्याः सुतस्त्वीदृशो निन्द्याः स्मः सुरनायिका अपि वयं यासामपत्यं नहि । एनं देहि यथाऽमृतैर्निजवपुः संश्लिष्य सिनाम इ त्यात्तः स्मेरमुखः सुरीभिरभितः श्री आदिनाथः श्रिये ॥ 10 ॥ नव्योद्वाहविधौ वधूद्वययुतं पुत्रं सवित्री रति प्रीत्यासन्नमिव स्मरं किल ददौ यं विज्यसत्याशिषम् । कल्पद्रुः किल जङ्गमः किमधुना पत्रद्वयेनोगत स्तत् त्वं स्याः शतशाख इत्यनुदिनं स श्रेयसे नाभिभूः ॥ 11 ॥ इति श्रीयुगादिजिन स्तवनम् । Page #277 -------------------------------------------------------------------------- ________________ द्वात्रिंशैलकमलबन्धबन्धुरं - shriimhaaviirstvnm| सन्नमत्रिदशवन्धपदं श्रीवर्धमानममलं विजितारम् । संस्तवीमि भवसागरपारं प्राप्तुमिच्छरुरुसद्गुणरत्नम् ॥ 1 ॥ सद्भिरातमुरीकृतयत्नं त्वन्मते गततमस्युरुभासि । संशयावलिहरेऽद्य विलासि स्वान्तमस्तु मम संयमगेह ॥ 2 ॥ सङ्गमुक्त! भवदावजदाहं त्वं पयोधररव! trishlaasuu-| संभवं तमदिताङ्गिमनःसूदात्तधीरिममनोगजवारी ॥ 3 ॥ सन्ततं जिन ! भवानघहारी यैरसेव्यततरां गततन्द्रम् । सस्पृहं श्रयति तान्नसुरेन्द्रश्रीर्मनोहररसापि दुरापा ॥ 4 ॥ सङ्गतं गमशतैर्गुरुपापापोहकं जिन! नयद्रुमकन्दः । सम्मदाय नहि कस्य त्वाऽद्स्स्द्व्चोऽमित्त्मोभ्र्दीप्ः॥5॥ सञ्चितं गुणगणैर्भवतापच्छेदि तेऽद्भुततमं पदपद्मम् । संसृजन्ति भविकाः श्रितप_स्वेऽमले हृदि दितार्तिकाम्म्॥6॥ सङ्करेऽपि पतितास्तव नामध्यानमङ्गजजलातप! येऽधुः। संपदं त इह यान्ति सुसाधुश्रेणिसेवित ! त्प्स्त्तितीव्र्!॥7॥ सज्जनाम्बुजविबोधकृति ब्रनोपमो जनननीरधितोऽतः । संसदा दिविषदां नत! तातः पाहि मां shmmystvmniiv!॥8|| सम्यगूलभुवने मरुतोश्चत् पश्चमखररवैः सुसुरीकाः। संजगुर्गुरु यशस्तव राकाचन्द्रमण्डललसद्गुणचारो! ॥ 9 ॥ 1 इतःप्रभृति सरसहृदयंगमाः प्रत्येकं श्लोकोद्धारपूर्वकाः कमलबन्धाद्याकृतयः सन्ति परमन्तरान्तरा तत्र तत्रायसाक्षरमुद्रणालयेऽयितुमशक्यत्वात् प्रन्थावसाने सपुटनिर्देशं ताः सम्यकया shilaamudrnnenoddhrissyaamH| Page #278 -------------------------------------------------------------------------- ________________ 266 संपरायरिपुभिः सह मारो वर्धतेऽमद! दधन्मयि नोदम् । स त्वयाऽवगणितः kimakandaxkAzcanacchavivibhUSitakAya! 10 संसृति भयकरीमपहाय स्फीतिनिर्मल! लभंस्तव बोधम् । शर्म नैर्वृतममन्दमबाधं यामि नायक! कदाहमकर्मा ॥ 11 ॥ सगरे श्रियममी अरिमर्माविच्छरोत्कररयेऽप्युपयेमुः । संस्मृतस्त्वमसि यैर्भवितामुहामकामिततरुः शुभ! शस्त ! ॥ 12 ॥ सङ्गमामरकुदर्पदवास्तप्रावृडम्बुद ! दयापर! देव ! / संप्रति स्फुरति ते महिमावच्छासनं भुवि विभो! सविवेकम्13 सत्पथप्रथनसार्थपति कस्त्वां जिनेश! न नमत्यपकाम! / सत्कलाकुवलयामृतधामन्नद्भुता विधिधियं दमशाल! ॥ 14 ॥ सर्वथा भयकरः कलिकालस्तावदङ्गिनि nibddhvittmbH। संश्रितो तव पदौ नहि यावद् वासवायुधधरौ रिपुयोध्!॥15॥ सर्वदापि भगवन्नघबन्धं प्रार्थयाम्यसमनो बहिरङ्गम् । सन्निधौ निजपदोरितरागं मां विधेहि शशभृद्वदनश्री ! ॥ 16 ॥ shriirtnsiNhsuuriindrpaadpdmmdhuvrtH| - चकारोदयधर्माऽमुं स्तवं कमलबन्धगम् ॥ 17 ॥ परिधिश्लोकः-- श्रीसिद्धार्थनरेशनन्दन! जिन ! श्रीवीर! नीरुक्तनो ! ___ स्तुत्वा त्वां नयनाग्नि(32)सम्मितदलाम्भोजन्मबन्धस्तवात् । नेहे चक्रिपदं न वासवपदं नाऽस्तापदं संपदं किन्तु त्वत्पदपङ्कयोनियमले भृङ्गायतां मे मनः ॥ 18 ॥ इति श्रीमहावीरस्तवनं द्वात्रिंशत्पत्रबन्धकमलगं परिधिगतगुरुनामकवि____ नामकाम्यनामगर्भम् उपाध्यायश्रीउदयधर्मकृतं मन्त्रिकूपालि खितम् उदयसोममुनिपठनार्थमलेखि ॥ Page #279 -------------------------------------------------------------------------- ________________ 267 श्रीः । षोडशदलकमलबन्धबन्धुरा श्रीजिनस्तवन-चतुर्विंशतिका । रचयिता-तपागच्छगगनाङ्गणदिनमणि-श्रीमदकब्बरबादशाह प्रतिबोधक-जगद्गुरुश्रीहीरविजयसूरीश्वरशासनान्तर्वतिमुनिवर्य-श्रीमदमरविजय-शिष्यावतंस-मुनिमतल्लिकश्रीकमलविजयमुनिशिष्य: श्रीविजयप्रशस्तिकथा- रत्नाकर-कस्तूरिप्रकरणादिप्रणेता विद्व च्छिरोरत्नं श्रीहेमविजयो मुनिः । षोडशदलकमलबन्धबन्धुरं श्रीयुगादिजिनस्तवनम् ॥ 1 ॥ पयोजपाणिं वृषभं वृषाङ्क रमातनूजन्मभिदावृषाङ्कम् । महोदयश्रीरजनीमृगाकं गुरुं स्तुवे कीर्तिनिरस्तराकम् ॥ 1 ॥ रुचिं दधानं परमामिताकं श्रीर्मङ्गलैस्तं समुपैति साकम् । हीलापहीणं श्रितपुण्यपाकं ररक्ष यस्त्वां हृदि बुद्धलोकम् ॥ 2 ॥ विद्याऽनवद्या तमुपैत्यशोकं जलेशयश्रीजितशाल्यशोकम् । यस्त्वां स्मरेत् पीडितकामघूकं सूरप्रभं ह्र्स्सित्साधुकोक्म्॥3॥ रिपुव्रजाक्रान्तममुं वराकं पुन्नाग! पुन्नागनुतिष्वमूकम् । गर्भारसंसारजलैकमेकं वागवर्य! नाभेय! पुनीह्यशोकम् ॥ 4 ॥ - 1 रमा-लक्ष्मीस्तस्याः तनूजन्मा मदनस्तस्य भेदने शङ्कर इव शङ्करः । 2 इतंगतं अकं दुःखं यस्य यस्माद्वा स त्म्। 3 कृष्णशोभाजितमनोहरकंकेल्लिवृक्षबन्तम् । 4 हे नरश्रेष्ठ । 5 कल्पवृक्षस्तुतिकारिणम् । Page #280 -------------------------------------------------------------------------- ________________ 268 इति मुदितमनस्को मूर्धगाचार्यनामा 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः स्तुस्स्त्तिः॥ 5 ॥ __इति श्रीयुगादिजिनस्तवनम् । श्रीअजितजिनस्तवनम् ॥ 2 ॥ मुखश्रिया तर्जितरात्रिकान्तं निरन्तरायं जिनराजिकान्तम् । नाथे जिनं मुक्तिरमामकान्तं यमाश्रयं मुक्तसमस्तकान्तम् ॥ 1 ॥ कम्राकृतिं नाथमहं महान्तं श्रीमन्तमीडे जितशत्रुजातम् । / विज्ञैः परीतं जितशत्रुजातं जयन्तमप्युद्धतचित्तजातम् ॥ 2 ॥ यस्य क्रमद्वन्द्वमिभो नृनूतं सेव्यं सुरैराश्रयति स्म शान्तम् । नत्वा तमानन्दरमानिशान्तं सूपात्तसौख्यं विदधे निशान्तम् ॥ 3 ॥ रिरंसया मुक्तमिमं वहन्तं प्रभुत्वमत्यद्भुतमर्तिवान्तम् । वशाभिरक्षुब्धमुपैति दान्तं रोः खत्विषा येन जितो नितान्तम् ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । / 1 चन्द्रम् । 2 जिनाः सामान्यकेवलिनस्तेषां राज्या पङ्कया कान्तं-मनोहरम्, अथवा जिनराज्याः कान्तं-पतिम् । 3जिनं मुक्तिलक्ष्मी याचे। 4 अकस्यदुःखस्य अन्तो यस्य यस्माद्वा तम् । 5 जितशत्रुपुत्रम् । 6 जितं, शत्रुजातं वैरिसमूहो येन स तम् । 7 निशाया भन्तं निशान्तम् । 8 योषाभिः । 9 सुवर्णम् । Page #281 -------------------------------------------------------------------------- ________________ कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः स्तुस्स्त्तिः॥5॥ __इति श्रीअजितजिनस्तवनम् । श्रीसम्भवजिनस्तवनम् ॥ 3 ॥ श्रीसम्भवः सम्भवतीर्थनेता विराजतेऽसौ म्द्नइक्जेता। जयावहं शस्तमसूत माता येकं जितारिक्षितिकान्तकान्ता ॥ 1 ॥ दामार्चितः स्वर्णधनप्रदाता नयैरभाद् यः स्म्ताविधाता। गतिं स शैवी भुवनैकपाताऽच्छास्पिदं यच्छतु धीजनेता ॥ 2 ॥ घिनोतु युष्मान् गुणवृक्षजातारामः स सत्पूर्वपंथानुयाता । जगन्मता नीतिसुताऽतिपूता पापापहा येन जने प्रसूता ॥ 3 ॥ दौर्जन्यपर्जन्यसमीरपाता भवन्मतिः कस्य समस्तसाता । जाता न सैनेय ! सदाऽभिभूताऽमितारिरुद्धृतवसन्तसूता ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा अक्षरकमलनिबन्धैबन्धुरैः संस्तुतो य्ः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ ... स भवतु मयि देवो दत्तदृष्टिः स्तुस्स्त्तिः॥5॥ इति श्रीसम्भवजिनस्तवनम् । 1 श्रियः सम्भवो यस्मात् sH। 2 ym। 3 shivN-मोक्स्स्स्त्र्स्म्ब्न्धिनीम्। 4 न च्छाया देहो येषां तेऽच्छायाः सिद्धास्तेषां आस्पदं स्थानम् । 5. स्न्मार्ग्ग्म्न्क्र्ः। 6 नीतिरूपा पुत्री। 7 सेनाया अपत्यं saineyastasya mmbodhnm| Page #282 -------------------------------------------------------------------------- ________________ 270 श्रीअभिनन्दनजिनस्तवनम् ॥ 4 ॥ श्रीसंवरक्षोणिपतेः सुताय मताय लोकप्रकरैर्नताय । दारेष्वसक्ताय नमोऽस्त्वकाय नन्दाहराय क्षितकोपकाय ॥ 1 ॥ दमिव्रजाम्भोजरवे! खकायविभाजितस्वर्ण ! निरस्तमाय ! / महाम्यहं त्वां प्रमदं विधाय लसन्मतिं सत्पथभागुपाय ॥ 2 ॥ गरीयसे पापनिवारणाय च्छलैकभूजन्मनिवारणाय । राज्ञे मुनीनां धुतिकारणाय जन्युप्रियाय प्रणतोऽस्मयाय ॥ 3 ॥ ऋतुव्रतवातनत! त्रिसायमानन्दिनं त्वां कपटं विहाय । वीतारिमञ्चामि मनोहराय हेलाब्जहेले ! जिनराट् सदाय ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा- अक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति श्रीअभिनन्दनजिनस्तवनम् । श्रीसुमतिजिनस्तवनम् ॥ 5 ॥ नमन्नराधीशनिषेव्यपादं मोहैकपाथोरुहशीतपादम् । स्तुवे कलाकोककठोरंपादं धीरं जिनं त्यक्तपरापवादम् ॥ 1 ॥ 1 मोहपद्मविकासहरणे चन्द्रम् । 2 कला एव कोकश्चक्रवाकस्तस्यानन्ददाने कठोरपादः-सूर्यस्तम् । Page #283 -------------------------------------------------------------------------- ________________ 271 मदैर्विमुक्तं जलवाहनादं तेजस्विनं मेघेसुतं रमादम् । हेमच्छविं क्लुप्तजगत्प्रसादं मनोजदर्पोद्दलनैकपादम् ॥ 2 ॥ विमुच्य यो दत्तमहाविषादं मतं भजेत् तीर्थपतिं सुसादम् । लभेदसौ नष्टसमस्तखेदं यशो विधूतान्तरवैरिभेदम् ॥ 3 ॥ तिरस्कृतोन्मादमसार्दैकन्दं राजास्यमीडे सुकृतेष्वमन्दम् । जात्युल्लसद्दन्तमशेषभन्दं य आप्तवानादृतमुक्तिनन्दम् ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो य्ः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः स्तुस्स्त्तिः॥5॥ इति श्रीसुमतिजिनस्तवनम् । श्रीपद्मप्रभजिनस्तवनम् ॥ 6 ॥ नवीमि सत्स्वान्तसरोमरालं मोक्षप्रदं कोपरसादरालम् । यत्नेन लावण्यगुणाकरालं मिथ्यामतोत्तुङ्गतरावरालम् ॥ 1 ॥ पुरोगमानन्दसुखेन्दिरालं रम्भाभरैतिमिमं धरालम् । दधौ सुखं वीक्ष्य गतस्मरालं रतिर्न भेनुं यमभूदरालम् ॥ 2 ॥ सुरेश्वरन्यस्तसरोजमालं महेजिनं यः प्रणताङ्गिमालम् । तिरोधुस्तद्विपदोऽनुकालं सातं पुनः प्रादुरभूदकालम् ॥ 3 ॥ 1 जलधरगम्भीरघोषम् । 2 मेघभूपालपुत्रम् । 3 मदनमदभेदने एकपादं-शङ्करम् । 4 न सादो विषण्णता इति असाद आनन्द इत्यर्थस्तस्य कन्दम् । 5 राजा चन्द्रस्तस्य इव आस्यं मुखं यस्य स तम् । Page #284 -------------------------------------------------------------------------- ________________ धुन्वन् भयं शर्मविधावबालं सूते स्म यत्स्वान्तमयैकजालम् । रसैनता देवमिमं शुभालं ये कायरुङ्नुन्ननवप्रवालम् ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा. अक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो य्ः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति श्रीपद्मप्रभजिनस्तवनम् । श्रीसुपार्श्वजिनस्तवनम् ॥ 7 ॥ सेतुं भवाब्धौ गुणरत्नधाम! वाचंयमाम्भोजसहस्रधाम! / मनस्यहं त्वां प्रवहामि वामहेलं सुपार्श्व! क्षितकोपकाम! ॥ 1 ॥ ल्ब्धोद्यान्ग्गीकृत्मुक्तिप्द्म्क्स्स्मीद्ध्क्स्स्मापाल्न्तान्ग्गिप्द्म्। साधुप्रभो! पाहि शमाभिराम! गर्वैककोकामृतधामधाम! ॥ 2 ॥ रतीशसारङ्गमृगेन्द्रभीमं गुर्वर्तिसंसारमखैकभीमम् । रुचिं दधानं वरभावमामभिषक् ! शुभं मां कुरु देव! नाम ॥ 3 ॥ क्षुद्रेतरस्वान्त! निरस्तभाम! कुन्दाभकीर्ते! भवभूतिराम । जयाय नो देव! विमुक्तराम! रङ्गद्गुणग्राम ! मनोज्ञयाम ! ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा- . . 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो य्ः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ - स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति श्रीसुपार्श्वजिनस्तवनम् । Page #285 -------------------------------------------------------------------------- ________________ 273 श्रीचन्द्रप्रभजिनस्तवनम् ॥ 8 ॥ भक्त्या शशाङ्कध्वज ! वैरिवारजेतः! shshaangkopmkiirtibhaar!| हंसेन्दुकुन्दद्युतिनेमि मारश्रीकण्ठ ! चन्द्रप्रभ ! निर्जितार! ॥ 1 ॥ मन्देतरप्रज्ञ! रुषाविकारतन्द्रानिहन्तः! शममग्न! तार्!| रसेन्द्रविस्फूर्तिकृतावतार! नमाम्यहं त्वां कृतरुनिकार ! ॥ 2 ॥ शेषाहिमूर्तेर्विजयं सुसारखनेः सितं यस्य यशश्चकार । रमाभिरन्यः किमु तेऽर्तिपूरसूतात्मजैन्द्रेऽत्र तुलां बभार ॥ 3 ॥ रीतिस्थितिः संसृतिमाधिनीरशक्तिं स सौख्येन नरस्ततार । पाथोजपाणेस्तव योऽतिसारदन्तस्य नुत्यां प्रमदं दधार ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो य्ः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ ___ इति श्रीचन्द्रप्रभजिनस्तवनम् । श्रीसुविधिजिनस्तवनम् ॥ 9 ॥ भयत्रियामादिनकृत्समान! जातोदय ! श्रीसुविधे! समान! / महोभरैर्निर्जितचन्द्रमान! हेतुः श्रियां नो भव निर्निदान! ॥ 1 ॥ भवत्यरं यो मनुजोऽभिमानगजे गजारे! प्रणति त्तान्। . वन्द्यो नरैर्दुःखतरुं विगानतन्द्रोज्झितः किं न स उच्चखान ? ॥ 2 ॥ श्रीमन्नशेषव्रतिषु प्रधान! मुक्तिप्रियाकान्त! गुन्नास्मान्!| निःकाम ! सेवामि सुपर्णयानसुन्दर्यपत्योद्दलनोक्षयान! ॥ 3 ॥ खो. स. 18 Page #286 -------------------------------------------------------------------------- ________________ 274 दस्यूनशेषानभयप्रदानरतिः स किं नैव जमो जघान ? | गुर्वी त्वदाज्ञां करुणानिदानरुचिं सदा यः प्रणयान्ममान ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामाऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणु रे णौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति श्री सुविधिजिन स्तवनम् । श्रीशीतल जिनस्तवनम् ॥ 10 ॥ सोऽपास्त मोहमदाप्रमादमदोऽत्र नान्देये ! शेमाससाद । सुन्दर्यसक्तस्य तवाऽस्तसाददरस्य यो नाथ ! नुतिं जगाद ॥ 1 ॥ रदत्विषा तर्जितचारुकुन्दमुदीक्ष्य यस्त्वां मनुजो मुमोद । निलोठितारिः सकलां मुकुन्दरामामवाप्याऽपि स नो ममाद ॥ 2 ॥ जाग्रन्मतिः सोऽत्र रमाविनोदयत्नो न किं वैरिगणं नुमोद ? | नत्यमर्हन्तमुरुप्रमोदमानं मुदा त्वां जिन ! यो विवेद ॥ 3 ॥ मिथ्यामतानि प्रगलन्मरन्दसुमार्चिताङ्गः स न किं तुतोद ? / मुमुक्षुराट् ते स्थितिमंङ्गिवृन्ददाहाम्बु यः सत्यतामुवाद ॥ 4 ॥ इति मुदितमनको मूर्धगाचार्यनामाऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलबिजय सङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति श्री शीतलजिन स्तवनम् । 1 मन्दाया अपत्यं नान्देयस्तस्य सम्बोधनम् । 2 सुखम् । Page #287 -------------------------------------------------------------------------- ________________ 275 श्रीश्रेयांसजिनस्तवनम् ॥ 11 ॥ भूयिष्ठतुष्टिं प्रगुणप्रभावग्रामं मुदा त्वां जिन! यो नुनाव । दक्षेषु मुख्यः सरलस्वभाव ? सौभाग्यवान् सोऽघवनं लुलाव ॥ 1 ॥ श्रेयांस! तीर्थाधिपते! सुभाव! यशोनिधे! मां विल्स्द्विभाव्!| सेवां विधातुं तव सर्वदेवकुलं द्रुतं देवगृहाद् दधाव ॥ 2 ॥ लब्धोदयं संमृतिसिन्धुनावमङ्गी विभो! त्वां खलु यश्चकाव । डरम्यतुण्डः शिवभीरुहावनद्धः स कर्माणि न किं जुहाय ? ॥ 3 ॥ सादैकदन्तावलसिंहशाव! धुतासुहृवृन्द ! ग्भीर्राव्!| पराते! पालितसर्वजीव! तिरोहितांहो जिनराज! जीव ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा: 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ - इति श्रीश्रेयांसजिनस्तवनम् । श्रीवासुपूज्यजिनस्तवनम् ॥ 12 ॥ ज्ञानोदकन्दोद्गमवारिवाहं नमाम्यहं मुक्तजनप्रवाहम् |saaraashyN मुक्तिपथैकवाहं गदान्धकारोत्करसप्तवाहम् ॥ 1 ॥ रक्षामि रोगाम्बुद्गन्धवाहं संकॢप्तमुक्तिस्मितदृग्विवाहम् । यमाप्य सद्यस्कगभस्तिदेहं मिषं जहू रुद्धगुणालिगेहम् ॥ 2 ॥ विश्वं तमुत्तालकलासमूहं भुग्नेतरं रम्यमवन्तमूहम् । पदं श्रियामश्चति राजदीहं ददर्श यस्त्वांदितमोहदाहम् ॥ 3 ॥ Page #288 -------------------------------------------------------------------------- ________________ 276 मत्वं भवन्तं त्रिजगत्तमोहं हंसाभकीर्ते! गतमानमोहम् । स्तुवे स्मराम्भोरुहशुभ्रवाहं वेगेन चिद्धीधवधुर्यवाहम् ॥ 4 / / इति मुदितमनस्को मूर्धगाचार्यनामा 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो य्ः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति वासुपूज्यजिनस्तवनम् । श्रीविमलजिनस्तवनम् ॥ 13 ॥ श्रीमल्लसज्ज्ञान कलाकुनामे देहि श्रियं देव! गभीरनामे । वक्राननिद्भुतकुरङ्गनाभे सुमत्पितः स्वीकृतधर्मनाभे ॥ 1 ॥ दद्याः सुखं मे विमलाप्तनाभे rmyvvNshdyutimtsnaabhe| गुप्तेन्द्रिये दुःखमहावनेभे रुषाऽन्तमाप्ते त्वयि नाथ ! लेभे ॥ 2 ॥ नाथाऽङ्गभातर्जितशातकुम्भे मदीयहृत् स्तात् त्वयि शातकुम्भे । मन्दोऽभवस्त्वं कृतभूरिदम्भे त्रस्तैणनेत्रानिकरे सरम्भे ॥ 3 ॥ राजेत जङ्घायुगनुन्नरम्भे जन्योस्त्वयि प्रेम शिवैकलम्भे । मीनध्वजाभे किमिताः सलाभे हेलाः श्रियां तत्र न मजुलाभे ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा अक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो य्ः। कमलविजयसंख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ ___इति विमलजिनस्तवनम् । Page #289 -------------------------------------------------------------------------- ________________ 277 श्रीअनन्तजिनस्तवनम् ॥ 14 ॥ स्मयोद्धरक्ष्माधरवज्रपाणे! raamaakttaaksskrtushuulpaanne!| मिथ्याहगालीबलिचक्रपाणे! सोपायमत्यै भव पद्मपाणे! ॥ 1 ॥ मदासुहृत्संहृतिदण्डपाणे! 'tishaayipdmoddhipaashpaanne!| लक्ष्मी प्रयच्छाऽन्वयपद्मपाणे! कर्मव्यथातारकशक्तिपाणे! ॥ 2 ॥ मुमुक्षुमार्गद्रुमसेकपाणे! निःसंशयानन्तसुधाभवाणे! / महान् कुरु प्रीणितरम्यवाणे! हे नेतरङ्गीकृतमानवाणे ॥ 3 ॥ शस्ते त्वयि क्लेशलताकृपाणे वर्तेत हृद्यस्य ल्स्त्प्र्मान्ने। दधौ स्थितिं श्रीजितपञ्चबाणे नन्दात्र शीलोत्तमवारबाणे ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति अनन्तजिनस्तवनम् । श्रीधर्मजिनस्तवनम् ॥ 15 ॥ भव्याशयो यः खलु शस्ततोषजनिः स्तवैस्त्वां पुरुषस्तुतोष । तमिन्दिरा विश्वकुवेलपोषसोमं स्वदृग्विभ्रमकैः पुपोष ॥ 1 ॥ मतं त्वदीयं घनपापदोषप्रभुः प्रभो! यः पुरुषो दुदोष । भद्राणि तस्याऽऽशु शमाप्तिमोषमुखः स्मरस्तेनवरो मुमोष ॥ 2 ॥ नीरागराजे खलु दुष्टदोषशक्तस्त्वयीशे जिन! यो रुरोष । वर्याऽपि हि प्रोज्झितपापशोषमुखा द्रुतं तस्य मतिः शुशोष ॥ 3 ॥ Page #290 -------------------------------------------------------------------------- ________________ महाशयं चित्कुसुदप्रदोष! तीर्थेश! यस्त्वां मसुजो जुजोष । राजाननं तं कलकण्ठघोष-जम्भारिपल्ली तरसा जुघोष ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा 'क्षरकमलनिबन्धैबन्धुरैः संस्तुतो य्ः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ . स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति ध्र्म्जिन्स्त्व्न्म्। श्रीशान्तिजिनस्तवनम् ॥ 16 ॥ विधेहि शान्ते ! श्रितरम्यरङ्गनरैर्नताङ्ग्रे ! कृत्पाप्भ्न्ग्ग्!| महान्ति शर्माणि रुजान्तरङ्गततौ भवाब्धौ ततनौ स्द्न्ग्ग्!॥1॥ धत्से विभो! त्वं म्ह्ताम्न्न्ग्ग्म्त्न्ग्ग्जेभारिर्पास्त्स्न्ग्ग्!| गोरेतरस्वान्तकजेषु चङ्गषडशितां कोपकुमुत्पतङ्ग ! ॥ 2 ॥ सानन्दमूर्ते! त्वयि सत्कुरङ्ग ध्वजे विभो! यस्य मनो ररङ्ग । वसन्तसूतैकमरुद्भुजङ्ग! तं मोक्षलक्ष्मीवृणुतेऽरमङ्ग ॥ 3 ॥ समस्तसौभाग्यरमानिषङ्ग! चक्रित्वशक्त्या कृत्वैरिभ्न्ग्ग्!| लब्धोऽसि येन श्रितपुण्यलिङ्गं नन्दाङ्गना तं न किमालिलिङ्गी ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा- अक्षरकमलनिबन्धैर्वन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणी स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति शान्तिजिनस्तवनम् । Page #291 -------------------------------------------------------------------------- ________________ श्रीकुन्थुजिनस्तवनम् ॥ 17 ॥ देहत्विषा निर्जितसत्सुवर्ण ! वेणुकणैः किन्नरगीतवर्ष । द्रवाश्रयं त्वां प्रणमाम्यवर्ण मुस्तैकभूदार मुदारवर्ष! ॥ 1 ॥ निःशेषपापानिलभुक्सुपर्ण! पुनीहि ह्ग्नुन्न्प्योज्प्र्न्न्। रङ्केतरानो दुरितालिकर्ण दल्मि प्रजप्रीणितविश्वकर्ण! ॥ 2 ॥ रक्षकदक्षं भुव्नास्व्र्न्न्मुन्मार्ग्घूक्द्युतिम्त्स्व्र्न्न्!| खरेतरं कुन्थुविभो! सुवर्णमहं स्तुवे प्रीतसमस्तवर्ण! ॥ 3 ॥ नुताङ्गिरारमनोभवर्ष स्मयः कषायाशुगनेत्रकर्ण । राजेव विश्वान्यव देव! तूर्णमिताधतापाद् गुणरत्नपूर्ण ॥ 4 ॥ इति मुदितमनस्कोमूर्धगाचार्यनामा 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति कुन्थुजिनस्तवनम् । श्रीअरजिनस्तवनम् ॥ 19 ॥ स्तुवे विभो! त्वां जगदेकभानो! त्थ्याध्व्पाथोनिधिसीत्भानो!| श्रियां पदं रुक्शयनैकभानो! तनुत्विषा नुन्नहिरण्यभानो! ॥ 1 ॥ तनोति यस्ते जिन! शस्तमानोपास्ति स्थिर्त्वैक्सुमेरुसानो!| विभो! त्वदीये हृदि दत्तदानोऽरुचस्त्वमब्जेऽलिरिवाप्तधेनो ॥ 2 ॥ दद्याः सुरीभिः कृतकीर्तिगानो जनस्य देवीम्हिस्सीसुसूनो!| गर्वोज्झितः सर्वगुणैरनूनोच्चस्थानमागाढनिगूढजानो ! ॥ 3 ॥ Page #292 -------------------------------------------------------------------------- ________________ द्रव्यप्रकाशं सुखकामधेनो! सूषे स्म यः krmsmitkRshaano|| रीतिं स dizyAjagadaya'mAno शङ्कां स्म यानो वसुदेवसूनो! ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा__'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति अरजिनस्तवनम् । श्रीमल्लिजिनस्तवनम् ॥ 19 ॥ श्रीकुम्भभूपालकुलावतंसं धन्याशयं विश्वकृतप्रशंसम् । महामुनिस्वान्तसरोजहंसं सानन्दमीडे जिनमिद्धशंसम् ॥ 1 ॥ गच्छेजिन! त्वामलिनीलभासं रसेन यो हृत्कजधर्मभासम् । वाग्भिर्जगुस्तं मरुतां पुमांसं चलेक्षणाः शस्तयशोनिवासम् ॥ 2 ॥ कर्मापहं खे हृदि राजहंसं चकार यस्त्वां bhuvnaikhNsm। क्रमस्थितं धर्मरमारिरंसं शिवावली तं समुपैत्यहिंसम् ॥ 3 ॥ रोचिष्णवस्तावकपन्निनंसं लाभाः स्ववागविष्णुहताधकंसम् । कार्यज्ञमायान्ति तमाप्तशंसं रामं जगौ त्वां नतमर्त्यहंसम् ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । .. कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति मल्लिजिनस्तवनम् । Page #293 -------------------------------------------------------------------------- ________________ 281 श्रीमुनिसुव्रतजिनस्तवनम् ॥ 20 ॥ श्रीसुव्रत ! भ्राजिगुणालिभाजमहं स्तुवे त्वां नतदेवराज ! | दयानिधिं रक्षित देहभाजमनङ्गसारङ्गकुरङ्गराजम् ॥ 1 ॥ रक्तो भवेद् यः सुरमर्त्यराजविद्याधरैर्वीक्ष्य मुखास्तराज ! | जनः क्रमे ते प्रणमन्नृराज ! यतीश ! नैवाऽत्र स किं रराज ? ॥ 2 ॥ विधेहि सद्वस्त्वबोधबीजबुद्धिं नताशेषमरुत्समाज ! | धन्याङ्गनामुक्तमनोज्ञलाज परंपरः सुत्रत निर्मलाज ! ॥ 3 ॥ दम्भाभिमानस्मरमीमुराज ! नवीनपाथोधरमन्द्रवाज ! / मान्यं स्तुवे त्वां भवतापलाजमितामयं निर्जितधर्मराज ! ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामाष्क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति मुनिसुव्रत जिन स्तवनम् । श्रीनमिजिनस्तवनम् ॥ 21 ॥ शालित्रताम्भोरुहवासरेशं सर्वाङ्गिचेतः कु वशर्वरीशम् । नवीमि देवं प्रणमत्सुरेशं नाथं भवोर्वीरुहकुञ्जरेशम् ॥ 1 ॥ यस्त्वां स्मरेत् पापमुरेन्दिरेशं करोति चित्ते प्रणमन्नरेशम् । श्रीरेति शीघ्रं स्थितिबन्धुरेशं मनोज्ञमेधामणिपुष्करेशम् ॥ 2 ॥ हार्यङ्घ्रिणा पावितसर्वदेशं वीतस्मयं सद्गुणसन्निवेशम् । रम्यं स्तुवे त्वां जिन ! सन्निदेशं स्वाधीनतानीतसुखप्रवेशम् ॥ 3 ॥ Page #294 -------------------------------------------------------------------------- ________________ 283 मिश्रेषु मुख्यं भयजीवितेशं नेतः! शिवश्रीवरजीवितैशम् । name! smared yo गुणवत्सदेशं मही महेत् तं गुणराजिवेशम् ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो य्ः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ ____ इति नमिजिनस्तवनम् । श्रीअरिष्टनेमिजिनस्तवनम् ॥ 22 ॥ पर्निराणां त्वयि पञ्चरोपचर्चापहे या स्वदृशं रुरोप्। महीतले कोऽपि परास्तकोप ! गतौ न तस्यां पुरुषश्चकोप ॥ 1 ॥ छलैकहग मन्मथकंशगोपपते ! जगद् गोनिक्रैक्गोप्!| तिरस्कृतारितसर्वगोप! श्रीमन् भवानेव यदून जुगोप ॥ 2 ॥ सुरावलीसेव्य! दिताघरोप! धन्यं जिनं त्वां कृत्पाप्लोप्!| महेन्महान्तं दुरितं न कोपपत्तिस्थितिर्नेमिविभो ! लुलोप ॥ 3 ॥ रन्ता स एव प्रणयीह गोपपत्तिप्रियायां स्वमघं जुगोप । रागात् त्वया प्रैक्षि पुमानरोपसौभाग्यसौजन्यनिधानगोप! ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा 'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो य्ः। कमलविजयसंख्यावद्विनेयाणुरेणी स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ शति अरिष्टनेमिजिनस्तवनम् । Page #295 -------------------------------------------------------------------------- ________________ 283 श्रीपार्श्वजिनस्तवनम् ॥ 23 ॥ पकेरुहास्वाय गुणालिधारिणेडिताय कन्दर्पमदापहारिणे । तनूकृताखर्वसगर्ववैरिणे श्रीसूनुरूपोपमरूपधारिणे ॥ 1 ॥ कलाकलापक्षितिजन्मवारिणे मत्तद्विपाधीश्वरचारुचारिणे । लक्ष्मस्मयारातिबलैकदारिणे विज्ञातविज्ञाशयहर्षकारिणे ॥ 2 ॥ जगत्तनूमन्निकरोपकारिणे यशस्विने पूतपथानुसारिणे । गुणाभिरामव्रतिवृन्दहारिणे रसेशवन्द्याय लसद्विचारिणे । / 3 / / वेग्यक्षवाहालिमहानुहारिणे नमामि पार्थाय कुवादिवारिणे । मोहक्षमापालकुलपहारिणे स्तुताय लोकैः सतवा विकारिणे ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा 'क्षरकमलनिबन्धैर्बधुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति पार्श्वजिनस्तवनम् । श्रीशासनाधीशवर्द्धमानजिनस्तवनम् ॥ 24 ॥ श्रीत्रैशलेय! श्रितशुद्धजापकलो भवन्तं जिन! यो जजाप । महामतिं रोपितसर्वपापलतो न वङ्कोऽपि नरः शशाप ॥ 1 ॥ विलासकृद् यस्य मनस्यपापजनिर्भवान् स्वीयवचांस्युवाप । यतिप्रियः स क्षितविश्वतापशिलं वचः शीततमं ललाप ॥ 2 ॥ Page #296 -------------------------------------------------------------------------- ________________ 284 शुभा भवदृष्टिरितानुतापहेला जनं यं भ्ग्व्न्न्वाप्। मत्ताशयः कोऽपि नहि प्रलापविपत्तिपत्तिस्तमरिस्तताप ॥ 3 ॥ जज्ञे भवान् वीर! लसत्कलाप! यस्याशये प्रीन्नित्स्त्क्लाप्!| कृत्येष्वनैषीद् भवदीयलापतिग्मद्युतिस्तं प्रणताचलाप! ॥ 4 ॥ इति मुदितमनस्को मूर्धगाचार्यनामा__'क्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ 5 ॥ इति शासनाधीशवर्धमानजिनस्तवनम् । - D Page #297 -------------------------------------------------------------------------- ________________ zima kamalama, jinastavanam . prathamaka vA WEEp9Hou Xia ge GE 5 .AM AAAAA A ri doeseo mog yeoni poss EE |= | jigjeog si gwahayeo | EFFEE xt Ess 46 parama guru zrI hAra | hoeseog oe नष्पन्नं गुरुनाम [EE 'श्री हीरविजय सूर येओसएग् । पे सो दएयेओ ओएयि यियि यियि जयेओ येओसेओ जे EFFEELIEEE नवर्ण ग्रहणोन निष्प RSS AT: TS वि ' इति कमल शिरः सस्थ सर्वप्रथम www.jainelibrary.o Page #298 -------------------------------------------------------------------------- ________________ जिनस्तवनम् द्विती तीयं कमलम् 2 | | ॥ श्रीअजितनाथ hag । ERWE yijae seo yi FLEEEEEEE E FEEEE i EFFEE | 5 DEE he | oe gwa jeogseo yeo yi coejeog jeog boyeo yeo Beob jjae 5 yi jayeo | wi ssiseog मुनिनायक श्रीव यो पन्न गुरुनाम 1 4 पयेओ सेओग्स EEF AAAAA भाविजयसेनसूआर ग्रहणेन निष्पन्न . 9 धारयवराः इति क' | | | इति कमल शिरस्थ स्थ सर्वप्रथमवण Page #299 -------------------------------------------------------------------------- ________________ मिस्तवनम् तृतीय - श्री कमलम् 3. श्रीसम्मव स्वाभि जा 4F15 PRAKALAMA दए witESEEEEE jidoyi jeog vis BEFb KRNE jigjyeo seojeog sseog ssiyi FFEDEEM tA yi gwacyeoseo seo गुरुनाम. पा श्री विजयदान" FEEREDEEP । नए ओगोएयेओजेओग्जोए HEALTRACT दानगच्छाधिपात महणेन निष्पन्नं गुरु ज सेओसि पतिपादौभजामि. ' इति कमल शिरार पसर्वप्रथमवर्णप्रह Page #300 -------------------------------------------------------------------------- ________________ श्रीमदानन्दविमलगच्छराजक्रमावीहे. ज । श्रीमदभिनन्दनजिनस्तवनम् चतुर्थं kamalam 4 jeogsaeg jwaseog hwabaegyi jiyeog siggi ff / ji za 1 bala-11 14-atha zra 15 F aa caegsimyihoe'eoeyi gimyeosayi hoesaegsiyisoe. mu yeogsiyi gyohoedoegeeogwayi ya 16 cakalA. pra yeohoeyisimsoe coeseog | 31 Ke Ke Ke Bu Ke Xi Zi Cai Ke ma $ 8+ yihoeyiseo oebogyimi jigjeobsi hoeyiseog oehwahoeg hoeyiweonyi hoeyisigssiyi oe vi क्रमावीहे. इतिकमल शिरःस्थ सर्व प्रथमवर्णग्रहणेन द गुरुनाम. Page #301 -------------------------------------------------------------------------- ________________ * नमोऽस्तु रा ॥ श्रीसुमति la 15 / Frterbate d to hoile jinastavanam. Fo of both taja ter Y ya A ta cg ka dam to w banyacaiva kakraya dharmaya. F 16 yigwayi jisige jeogdoeeo ibha थांजय पुलय झला सेओल्बियि ओएजेओग् 3eoggwaoe पञ्चमं na vakramaazua Qie kamalam 5 mo zrabacana asa 4. * zusheadma Hard yeogsi gagsaegyi pagoedoe hemavimala यतिराजाय इतिकमल शिरःस्थ सर्व प्रथम वर्णग्रहणेन निष्प धी * म Page #302 -------------------------------------------------------------------------- ________________ जनस्तवनम्. पर्णका kamalam 6. ॥ - padmaprabhajinasta WEREFER Xu Si Qian Ke Xu Ke Ma He yi sujeog coejeog pyeoni attatreya yisige ANAMAN 44APAN sA teak Flvirthvla 44 namoyami purandara EMLINE 44 na निष्पन्नं गुरुनाम: SAALAA+RA सदर सुमतिसाधु सूरये. इतिक लकमल शिरसस्थर विप्रथमवर्णग्रहणेन Page #303 -------------------------------------------------------------------------- ________________ सेवामहे ल ॥ श्री सुपाश्व jinastavanam saptama kamalam 7 // he furte bf F ca** ag/. ba 1512.k 15 189/s the fa seogseongyeo hoeweonsa bagseongseog 5 Gy FREEFIELE Dumakacacacacaca ma 16 yuge yihayeo siyeogyi yihoesiyeogyeoyi pimyeo jwa hoesoeyi jeogseogsoe. yi hwajeog yimiyiyeo. coeyi oe caecaikakebajya सागर भिक्षुकुञ्जरं इतिकमल शिरःस्थसर्वप्रथमवर्णग्रहणेन ni sksspshei Is 4 sai vA 24 a tha bhI hy. Page #304 -------------------------------------------------------------------------- ________________ jinastavanam Apa samakamalam seo zrIcandraprabhAjinA // Hao Ke Ting Ji Ke Ke Ke Fu Tian Yi EiE ER EFFEE eoseo yeojiji 141niZuo niZai Di San Kong Xian E 1 | ji jil | yi payeogseo EEEEE ji | yo श्रीमन्तंरलशत यि जोए सेओग् येओ जेओम्यि सियेओ ग्रहणेन निष्यन्नं गुरुन एओ F ? यो सेओसेओ बिरीशपादं भजेऽह । 9 इतिकमल शिरः शरःस्थसर्वप्रथमवण Page #305 -------------------------------------------------------------------------- ________________ jinastavanam mera kamalam 9 // ||shriisuvidhilin MERE BEHE Irrestha seo | jisig a tion St सुं: HEsteERE पजामहे भग । jilgwa सयि 'हे भगवन्तं श्रीमुनि योयो CENE HALChapte/ न निष्पन्नंगुरनाम ग इतिकमल शिरःस्थ यमवर्णग्रहणेन नि र:स्थसर्वप्रथम Page #306 -------------------------------------------------------------------------- ________________ जनस्तवनम् दशमं कमलम् 10 / / श्रीशीतल jina PPE his the EFFER Wu Yi Ke Kao Ke Ke Ke Ke Ke Ke ALL EFFEEE | FEEE EN seogjib sigjeom 4yi yeo. oegugyi yeoji | - weol FEEF& hwa | yeog ) yeo yo jeomyeo undara मुनिराजायन exe Esix1 निष्पन्नं गुरुनाम . जेओग् सिग्येओ गुग्जेओग्यि येओ जायनमामि समुदा । मवर्णग्रहणेन निध्य IS उदा दतिकमलशिर लशिरःस्थसर्वप्रथम Page #307 -------------------------------------------------------------------------- ________________ चनम् एकादशंका sajinastavanam । yA ha eseo SEREE FEVE johoe ivistrit lveer | 14 joyeoseojeog himmyeo issi rehyeo yioeyi jeogyi यादसौ श्रेयस कुल ह्येओयेओ गुग्जेओग्, IPAN FIFFQia Zuo Qia ष अलमण्डनसाधुपा to-Rogers SANNAPas/9] आअरोः-1-1644444 पन्न गुरुनाम. "धुपतिः इति कम महणेन निष्पन्न गुरुन कमल शिसस्थसब स्यसर्वप्रथमवण Page #308 -------------------------------------------------------------------------- ________________ निजस्तवनम् बाद कांकमलम् 12 ॥ ॥shriivaasupuujyni MFS%FEHou Shi sA | yidoe oeyi coessi jib | yihoeseo Etore EFFE ham 44448488441 A NELP4444 NEPAL FEEG yi gwa ज्ञानसागरस गुरुनाम येओ Flute FREE TH 36 गिर संयमिविभूपद" हणन निष्पन्न मुरुन जोएजोए) पदमहंस्तुवे. हात -2014/2 इति कमलशिरःस्थर विमथमवर्णग्रहणन Page #309 -------------------------------------------------------------------------- ________________ जनस्तवनम्त्रयोदशी दशकमलम् 13 ॥ श्रीविमलजिना IERFAST Qian Qiao Ke Xing Cun He Er Kai Bi ] wativitENE Entty in OEM | ARI ACHAMPA bhaAGAIN yeogwajiyi THE FRESHETH zrIdevasundara jeog ot sole party NEERFE IST bhaba नष्पन्न गरुनाम. यि H नाममन्त्रराजमाह IFEFrket RHE ग्रहणेन निष्पन्न yeo 14 zatakamala zirastha psrvprthmvrnngrh| Page #310 -------------------------------------------------------------------------- ________________ janastavanam चतुर्की कमलम् 14 ॥ ॥shrii अनन्ता be yisiggwagwajeongeseo geu oe seojeog yi jeoyi yioeyi | peo Yi Yin Bi Ya Hao Ke Yin i | EASE AS johoe | jeogoeyi e F . haelitt | seog jaji neoyi seo yiyi E smarAmi somatilA ISSNO Jiang Ke Ke Qiao Ke Kai Ke Yi talakAmAnimahezavara da ma |p|PREE yi wiseoyi yeogoe gwa 444 रहणेनानिष्पन्न गुरु' wi 2 इतिकमल शिरस्था पसर्वप्रथमवर्णग्रह Page #311 -------------------------------------------------------------------------- ________________ वनस्तवनम् पर पञ्चदशकमलम् 15 श्री dhamaji B|ERFETFBS | EFFEE FERE MORE FEE oe Eb Bb jaseog ja yeoyeoyeoseo yiseog | | | yeojayi rieo | is toke ige by jata somaprabhamunA unAzavasumatIrAja sig AAE yeo sigyi seoye T प्रथमवर्णग्रहणेना ज्युग् m इतिकमल शिरः शिरःस्थसर्वप्रथम Page #312 -------------------------------------------------------------------------- ________________ बस्तवनम् षोडा kamalam 16 ॥ | ||shriishaantiji E EFFEE & FEE FEE Ster jisig , jayi | yeo 4 yioeyi bu 1 5 e vinamata dhamA 4 AAAA HEIGHTH. [r We be as tes 44 | 4yeo 4wi coejeo jag ] 1साध्ववतंसचलन ग्रहणेन निष्पन्न । | 2 इतिकमल शिरःश्य स्थसर्वप्रथमवणे" Page #313 -------------------------------------------------------------------------- ________________ // श्री kunthujina stavanam saptadaza kamalam // 17 // mi ha 1. yisayi hoeboggwayiwa sig yioejeog, yeogsi yugsigyi yeo yihoeoesoeyi yijie pi Quan Xin Ren Xing Xing Chong Liang Fen Xi GO tA yeonhoeseoyi yeojighagjeog yihae weonhwa hoeyi siyi sai gha F र्ण 16 यिरोएयि जिग्गेउब्यि wiyi यिहोए यिसेओघोएयिएसेओयि wi yuKe होएयि बोगोएयिहोएए गोएयि नग्ग्सिहोए wiweon न्दर मुखमनु स्मरामि इति कमल शिरः स्थ सर्वप्रथम वर्णग्रहणेन निष्पन्न wihwayi jaryoe hwagsigjiwa me~ yihoeyi yiyi hyiseoghoeyi yisasaegyi sisaeggyewijeog ye pidaeyeogyi hoesigjeog yisigi Jiao oeseogsoeoeeseo jig hwag stai $ mu ni Page #314 -------------------------------------------------------------------------- ________________ nama अष्टादशंकर जिन स्तवनाम श्री arani lg Zhong Guo Ying Hou Sheng Hou Ru Shang hXu Jun Ru Ke Ke Ke Ke Xin Shi Wang Deng Yi Ke Jun . Ma Shou Xin Er Yin haBi Yin | hk gTai Hou EDu Min Yi F [Qu Ma Dang Dao 449 Dao 4Dao Dang 14 Dang Dang Dang Dang Zhong Dao Dang hQiu Qia hp5 stutazritatapAviru Yin Chu 4Dao Zen Mo Wang x* h$b Ye Bi Ye Sheng Di Yi Ye Yi *[ADeng Shang Hua Lao Shang virudajagaccandrara Ke Ke Ke Ke Ke Ke AYe yh4 Zhi Shang Deng Nu Zhong Chang णग्रहणेन निष्पन्न प्रसूरीशम इतिक तिकमल शिरःस्थ स्थसर्वप्रथमवर्णप्रह Page #315 -------------------------------------------------------------------------- ________________ ayanam. ekonavi kmlm||19|| ||shriimlliji FEE ES ja FEE | SEEEE FEEEEES . RE doeyeo jeog yeo) i oee jaji oe ) El 1 tode sa EEEE श्रीधर्मसागरवा पन्न गुरुनाम्। ओए । जेओन् सेओसेओ चोएयेओ होन निष्यन्नं गुरुन चकचक्र शिरोडला yeoseo hoe 12 2 ilikamala zirastha psrvprthmvrnnprh| Page #316 -------------------------------------------------------------------------- ________________ jinastavanam viza nitmNkmlm||20|| | ||shrii munisunatA FEE \ yeogyeogsikyeo H%EkFE r FLEE saseo jijeog [ sigyi si0eumyeo sijigege ye E | , seoyeo seogyi 55 | jil jojeol yeojayeoyi ATN, thAmadamaravijayA F Ahoepeopijibagri wimee yi yiyi | cwisa yujeog oeyi bussig na jimyeo gag paweo IN महणेननिष्पन्नास पहनमामि इतिका येओ शतकमलशिरस्थस 1 सर्व प्रधमवर्णन Page #317 -------------------------------------------------------------------------- ________________ Feng "syupeomeorireieoH YEAH SH112911 ma sahoejeogsiyimuyi pagoe jagoewayimu hoeyiyi wai ji yeogaegyi daeyeo jeog $ sahoeddeogyihwajeog gwaeobi issda. gwahoesoee seogsoetoeyi hA zam 16 W sarami oeyi paseryeogi doe saseoghoeseog hwaseog saeg sahoecigeseo bogriyi zA siganyi gwaoe gyosai ho to distal solo to Fo sayongja piyimigwayi hoeyi sahoe 6wie oegwagyihoeyi sahoesahoe jiyeog sahoejeog yi sahoeyi yimipa श्रीमहावीर स्वामिने नमः इति कमल शिरस्य सर्वप्रथम वर्णग्रहणेन निष्पलं पट्टावल yi meogi nA Se = RELAYL Page #318 -------------------------------------------------------------------------- ________________ javanam bAviMza AT 123 | - L - zrInemijinastAna rA E EPHou Fa Qu Shang Chu EEEEEE Xin Kai Wang Ji Ke Ke Ke Ke Shi IEF | EFFEE oee yeo A erferlofb$ } 2jeogyeo 4 ssibeoyi sogyioerae ye pa E yi widaeyi wie ye E yi wijabudoegwa पञ्चमगच्छपात आ निष्यन्नं गुरुनाम. Foots । gwa "सुधर्मपरंपरासी जेओग्सिग्ग सिग्जि । 4 / / इतिकमल शिरःस्थ सर्वप्रथमवर्णग्रहण Page #319 -------------------------------------------------------------------------- ________________ स्तवनम् त्रयोविंडो kamalam ॥ 23 ॥ ||shriipaarshvjin || EEEEEEE IEEEFFEE EEEEE EFERE no be | pyeongyayiyijeog sahoeraweoggee da PE 4gyejeogyibaggeyeoyiyog coedwaeko)yi coewiyi klebEbee@|| ka TEN de to पण्डित श्रीकमलावर 44 44 | 1 जयि wi यि जसेओग् सेओग्जो । AAAA PE जयगुरवे नमोऽस्तु । | 5 इतिकमळशिरस्थस प्रथमवर्णग्रहणेन नि Page #320 -------------------------------------------------------------------------- ________________ पान)स्तवनम् चतुर्वि कमलम् 24 महावीर (वईमान ॥shriimnaa yeo wa REMEEE FILE doelsseo पुनाम गुरुनामसहितमा FrPEER REFEE FREE 44.44 - श्रीकमल विजया पसरति स्तोत्रक नाम IFREEFEREN 1444 आगो ग्यो ज सहमविजय कृतिः 44 | ___ मथमवर्णग्रहणेन iti kamala zirastha zarasasthasarvaprathama