________________
२१५
रक्षायै परिपर्वसौ जिनमतं तं क्षीणकष्टारकं विश्वेष्टैः परिपतु सा भगवती श्रीसङ्घभट्टारकम् ॥ २८ ॥ एभित्रिभिः काव्यैश्चतुर्विंशतिजिनानां स्तुतयो भवन्ति ।
(संवत् १५२७ वर्षे का. व. ६)
श्रीः।
स्तुतयः । सकलभट्टारकसभाशचीशचीहृदयेश्वरभट्टारक श्रीश्रीश्री ५श्रीश्री विजयानन्दसूरीश्वरगुरुभ्यो नमः ।
श्रीआदिदेवस्तुतिः ॥ १॥
श्रीनाभिसूनो वस सिद्धिपुर्यां निःशेषशर्मावलिपूरितायाम् । दुष्टाष्टकर्मावनिभृद्विनाशसुधाशनाधीश्वरसिद्धिदाता ॥ १ ॥ समस्ततीर्थप्रभवः प्रकृष्टं प्रभावयुक्ता ददतां सतां शम्। मुखप्रभावाधितशीतपादाः समर्त्यशक्रालिनिषेव्यमाणाः ॥२॥ राद्धान्त एष प्रकरोतु सिद्धिं क्षीणाष्टकर्माननपद्मजातः । निर्देशतस्तीर्थकृतां गणेशाः सूत्रं यदीयं रचयाम्बभूवुः ॥ ३ ॥
तिव् । दृशृं प्रेक्षणे, दृश् यङ्लुबन्त० २०. तिव्० अडागमे येजेति शष भृक् पालने, द्वे क्रिये पूर्ववत् ॥ २८ ॥
इति श्रीचतुर्विंशतिस्तुत्यवचूरिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org