________________
श्रीपुष्पोत्तरके विमानकवरे - श्रीप्राणतस्वर्गगे नाकी (२६) कीर्तितसप्तविंशतिभवो भूयाः स वीर! (२७) श्रिये ॥ २६ ॥
त्रिभिर्विशेषकम् ।।
अथ पारसीभाषया श्रीऋषभजिनस्तवनम् ।
अल्ला लाहि तुराहं, कीम्ब रुसहिआ नु तूं मराष्वांद । दुनीपकसमे दानइ बुस्सारइ बुध चिरा नम्हं ॥१॥ येके दो सि जिहारि पंच्यश सह छपूहस्त नोय दह । दानिसि मंद हकीकत आकिलु तेयसु तुरा दोस्ती ॥२॥
(गाथाद्वयम्) षष्टिदिनान्यनशनं प्रपाल्य विंशति-स्थानककृतपूर्वी कालं कृत्वा (२५) प्राणतकल्पगे पुष्पोत्तरनाम्नि विमाने विंशतिसागरोपमस्थितिर्गीर्वाणः (२६) ततः कुण्डपुरे नगरे श्रीसिद्धार्थपुत्रः श्रीवीरः समजायत (२७)॥
इति श्रीऋषदेवप्रमुखचतुर्विशतिजिननायकसंक्षिप्तभववर्णनस्वरूपावचूर्णिः ॥
इति श्रीचतुर्विंशतिजिनधर्मावाप्तिभवाद्यथानुक्रमे भवोत्कीर्तनसम्बद्धं स्तवनम् । लिखितं रत्नसागरगणिना । शोधितं विबुधशिरःशेखर पं० सत्यशेखर
अवचूरिः। .. है पूज्य ! तवाऽहं कर्मकरः, त्वं पृथिवीपतिर्मम खामी वसुधालोकान् हे देव! चिरा कस्मादस्मान् न सम्भालयसि ?, यतस्त्वं मे 'दानी' सर्वमपि वेत्सि ततो मां दुःखितं कथं न वेत्सि ? इत्यर्थः ॥ १॥ एको द्वौ त्रयश्चत्वारः पञ्च षट् सप्त अष्टौ नव दश वा त एव नरा गुणिनो मध्यस्थाः साधवो, येषां त्वदीया मैत्री । कोऽर्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org