________________
१०८
तरणियवरेणाबद्धसेवं विबोधो
दयरयविरलाहकारभारेण किंनु ॥ ३ ॥ समसमयमिवाऽलं चञ्चलं चित्तमङ्का
हरणहरिवरं वाऽचञ्चलीभावयन्तम् । उरसि विरसभावं हन्त हन्तुं तुरीयं
तमरिहरमणीयं धारणीयं धरेऽहम् ॥ ४ ॥ असमसमयपारावारपारीणरीण___ च्छलचरणधुरीणच्छन्नमच्छिन्नमीडे । महिमभरनिरुद्धामङ्गलं मङ्गलाभू
विभुमिदमसुबद्धं मङ्गलाकारणं तु ॥ ५॥ तमुदयगिरिचूलाचुम्बि भूच्छायभूरि- च्छिदुरतरणि बिम्बाभङ्गधामाभिरामम् । सहभवमिव रागं कुङ्कुमाभं वहन्तं
वह विदुरसुसीमासंभवं देवदेवम् ॥ ६ ॥ अवममवहरन्तु च्छन्दसंचारिपञ्चाऽ
- नणुसमणिफणा मे देवदेवोरुदेहे। .....................॥ ४ ॥......... चारित्रधुरीणा यतयस्तैः सेव्यत्वेन च्छन्नं व्याप्तम् निरन्तरम् स्तौमि, महिमभरेण निरुद्धं निषिद्धममङ्गलं जगतोऽपि येन तं तथा । मङ्गलाङ्गजजिनं श्रीसुमति मित्यर्थः । इदमसंबद्धं यो मङ्गलाभूः स मङ्गलायाः कारणं कथम् ? विरोधाभावपक्षे मङ्गलानामाकारणं निमित्त. त्वात्कारणमाकर्षणमिति भावः, मङ्गलानामाकारणं यस्मादिति बहुव्रीहिः ॥ ५ ॥ तं प्रसिद्धं उदयाचलचुम्बीत्यनेनाऽभिनवं भूच्छायस्य तमसो भूरिच्छिदुरेत्यनेनातिदीप्रं यत्तरणिबिम्बं तद्वदभङ्गं । यद्धामाऽर्थादारक्तवर्ण वपुस्तेजः नव्यरवेराताम्रधामवान् तेनाऽभिराम् । इमिदं जिनविशेषणम् । सहजमिव कुङ्कुमाङ्गरागं वहन्तं, हृदीति शेषः । श्रीपद्मप्रभम् ॥ ६ ॥ अवमं निन्धं अभिप्रायगतं मेऽवहरन्त्विति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org