________________
१०७
अर्हम् ।
संस्कृत - प्राकृत - शौरसेनी - भाषात्रयसमम्
चतुर्विंशतिजिनस्तवनम् ।
अमरगिरिगरीयो मारुदेवी देहे कुवलयदलमालाको मला कुन्तलाली ।
सजलजलदपावन्नु सन्नीलकण्ठी
धवनिवहममन्दं नन्दयन्ती जयाय ॥ १ ॥
असमसमरलीलालालसाभावरूप
च्छलपरबलहेलाभङ्गरङ्गगमीव । करिवरपरिधारी वो विमोहावहारी
भवजयिविजयाभू रङ्गभूमी रमासु ॥ २ ॥
भविविभुमभिवन्दे संभवं संभवन्तं निबिडजडिमभङ्गेऽभङ्गरङ्गेण गेयम् ।
अथाऽवचूरिः ।
सुवर्णाद्विगरिष्ठं यत् श्री ऋषभसम्बन्धि देहे तस्मिन्नर्थादसलक्षणे कुवलयदलश्रेणिश्यामा जटा । सजलजलदमालेव साक्षात् सन्त एव नीलकण्ठीधवा मयूरास्तत्समूहम्, अमन्दं यथा स्यादेवं समुल्लासयन्ती जयायाऽस्त्वित्यध्याहारः ॥ १॥ असमसमरलीलायां लालसा भावो येषामीदृशा ये भावरूपाइछलपराः शत्रवो रागादयस्तत्सैन्यभङ्गाद्यो रङ्गस्तङ्गनिद्यन्निवाङ्कन्मिषात् (?) करीन्द्रधारी अन्योऽपि यः शत्रुजयैषी स्यात् करीन्द्रसङ्ग्रहं करोति । अस्त्वित्यध्याहार्यं । भवजयी यो विजयाभूः श्रीभजितः, रङ्गस्थानं सकलनीविषये यथा नर्तक्यो रङ्गभूमौ लास्यलीलां कलयन्ति तथा विश्वश्रियः श्री अजिते इत्यर्थः ॥ २॥ भविनां प्राणिनां प्रकरणाद्गुणभृदादिकानां तृतीयजिनम्, निबिड डिनो भने सम्भवन्तं घटमानमित्यर्थः, अर्थादिन्द्रादिमिः अङ्क कैतवाते १ एतद् चिह्नचिह्नित स्थलस्याऽवचूरिः प्रायत्रुटिता.
Jain Education International
For Private & Personal Use Only
,
www.jainelibrary.org