________________
जणकुमयमयंकं फुल्लनीलुप्पलंक __ हरियसयलपंक मोहदिन्नाभिसंकं । सिववहुमहिअंकं सोसि अन्नाणपंकं
नमिजिण विकलंकं संभरामो विसंकं ॥ २१ ॥ भवदवजलवाहं नट्टकम्मट्ठबाहं ___ जणकयसिवलाहं केसवंदोलिबाहं । गुणजलहिसगाह दिन्नतेलुक्कछायं __ सयलसिरिसणाहं वंदिमो ने मिनाहं ॥ २२ ॥ तिजयकयपयासो लोयसंपूरियासो
सिवनयरिनिवासो मोहदिन्नप्पवासो। गयविसयपिवासो सबदोसप्पणासो
वियलियभवपासो निव्वुई देउ पासो ॥ २३ ॥ कणयसमसरीरं मोहमल्लेगवीरं
दुरियरयसमीरं पावदावग्गिनीरं ।। सुगहियभवतीरं लोअलंकारहीरं पणमह सिरिवीरं मेरुसेलेसधीरं ॥ २४ ॥
सर्वजिनस्तुतिःसमतिमिरदिगिंदा पुण्णपायारविंदा
कुमुयकमलचंदा दडूसंसारकंदा । विसयविसनरिंदा भत्तदेविंदविंदा परमसुहममंदा दिंतु सबे जिणिंदा ॥ २५ ॥
जिनमतस्तुतिःसयलगुणनिहाणं मुक्खसंमग्गजाणं
विविहगमपमाणं दिन्नतेलुक्कताणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org