________________
महियकुमयमाणं सबसिद्धीनिहाणं
................॥ २६॥
श्रुतदेवतास्तुतिःजिणपयपणयंगी निम्मला बारसंगी
वररमणकुरंगी संघरक्खे विहंगी। ससहरसरिसंगी चंगसंदेरभंगी भवभय(व)यरंगी देउ सुक्खं सुअंगी ॥२७॥
॥ इति चतुर्विशतिजिनस्तुतिः समाप्ता ॥ तपापक्षे श्रीसोमसुंदरसूरिशिष्यपण्डितशिरोवतंस पं० रत्नहंसगणिशिष्येण लिखिता । कडीग्रामे । पं. रत्नहंसगणिपादाः, माणिक्यनन्दिगणि-माणिक्यमन्दिरगणि-समयसारगणि-भावराजगणि-कुशलरत्नमुनयः ॥
श्रीः। अथ श्रीसोपारकपुरमण्डनऋषभदेवस्तुतयः । श्रीसोपारकपत्तनाद्भुतरमारामाशिरःशेखरं
श्रीनामिक्षितिपालवंशकमलाप्रोल्लासने भास्करम् । माद्यन्मोहमदाष्टकक्षयकरं मोक्षाध्वनिस्पन्दनं
भक्त्याऽऽदीशजिनं स्तुवे प्रतिदिनं श्रीजीवितस्वामिनम् ॥१॥ पञ्चैरावतपञ्चभारतमुखक्षेत्रेषु ये संस्थिता
भूतानागतवर्तमानजिनपा विश्वत्रयीवन्दिताः। लोकालोकविलोकिकेवलमहाज्ञानश्रिया संश्रिता- .
स्तेषां श्रीपदपङ्कजं भवभिदे भूयाजिनानां सदा ॥ २॥ श्रीसिद्धान्ततरुः पदत्रयमहामूलोऽखिलाङ्गस्फुर
च्छाखाभिः समलकतो वरतरोपाङ्गप्रशाखान्वितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org