________________
१००
स व गननाथवंतितपतो तेवाहितेव सतां
भव्वानं वसदद्धजो जिनपती तिज्जा पतं सासतम् ॥ ५ ॥ ( पैशाची )
सप्फूतप्फालफालप्पकटितलफसुप्फूतलोमंचलाची
सोफालाचं ततेहा मुलमुललचितो तालपूचोपचालो । खोलाखोखप्पचालप्पपलहुतवहुच्छंपनोमंख संखो
भोतु तेलुकपंथू कसटफलहलो मारुतेवो चिनिंतो ॥ ६ ॥
( चूलिका पैशाचिकम् )
वाणिज्जव्यवहारपाणिगहणग्गामा गराइट्टिई
धमाधम्मविचार सारु कहिओ जेणं जए साहुवि । अम्हे आण वहुतडा तसु तणी सीसल्लडे अपणे पाए आदिजिणेसरस्तु नमहुं आणंदनव्वत्तया ॥ ७ ॥
( अपभ्रंशः )
इति श्री ऋषभदेवस्तवनम् ॥ १ ॥
श्री शान्ति जिनस्तवनम् ।
श्रीमान् शान्तिजिनः पुनात्ववृजिनः सर्वान् स भव्याङ्गिनः सन्त्यक्तो परमा वितीर्य परमानंद संविद्रमाः । गौर्यस्य त्रिपदी जगत्रयवने स्वैरं चरन्तीतरां
चित्रं त्रासयति स्फुरत्तरमदान् दुर्वादिसिंहानपि ॥ १ ॥
( संस्कृतम् )
रनं रजंगणाओ वियंडगयघडादाणसित्तंगणाओ । अक्खोहाणेगजोहा तहय हयमहा संतुरंगा तुरंगा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org