________________
षड्झापामयानि जिनपञ्चकस्तोत्राणि ।
श्रीणां प्रीणातु दानैः प्रथमजिनयतिर्नाभिभूर्भूर्भुवःस्वः
सेवाहेवाकिनाकिप्रभुमुकुटतटस्पृष्टपादारविन्दः । भूतो भावी भवन्वाऽनणुरणुरपि वा भावराशिः समस्तो __ यज्ज्ञाने तुल्यकालं प्रतिफलति यथा स्वस्वरूपव्यवस्थम् ॥१॥
(संस्कृतम्) जेणं भारह खित्ति झत्ति ववियं सद्धम्मबीयं तया ___ एगेणावि तहा पसंतहियओ सो पुंडरीओ कओ। जो अट्ठावयपिट्ठिसंठियतणू पत्तो परं णिव्वुई देवाणं पढमं अपुव्ववसहं भत्तीइ वंदामि तम् ॥ २ ॥
(प्राकृतम्) जो जो इंदरिंदवंदियपदो तेलुकचिंदामणी
जं आलिंगदि रागसंगदिमदी सा मुत्तिलीलावदी । जो दा णिव्वुदिदीविआ गदमला विजापसूदी जदो सो सामी रिसहो जिणिंदवसहो दिजासुविजामुहं ॥३॥
(शौरसेनी) तावत्तत्तसुवण्णवण्णलुइले यशंझदेशे जडा
पंदी लायदि इंदनीलफलिणी तापिश्यगुश्यय्युदी । लम्मा कप्पलदा यथाशुलगिलिस्कंधमि तुंगे स्तिदा शेपश्वालदु णाभिरायतणए मे वय्ययंबा.......॥ ४ ॥
(मागधी) धारिंतो पकटं अनुक्कटजटाजूटच्छटाडंबरं
तं नितो मतनं कतंतसतनं तितो भवानीहितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org