________________
. श्रीसोमप्रभसद्वर्णगुरुं गुरुमुदालयम् । वन्दे संयमरम्य त्वा महाशय रमावरम् ॥ ९॥ एवं श्रीजिन यः सोमयशोमलननौविन । तं पालय मुदाकुन्दतमः सूर! भवारितः ॥ १०॥ यस्त्वां श्रीजिनसूदितोन्मदनद० ॥ ११ ॥
॥ इति श्रीचतुर्विशतिजिनस्तवनम् ॥
॥ अहम् ॥ चतुर्विशतिजिनस्तवः।
यन्नामामिसमापिताखिलविपच्छ्रीसिद्धमत्रोपमं
चेतोगोचरचारि चारु रचयत्युच्चैरभीष्टाः श्रियः। भूयादद्भुतवैभवा भगवती सा भूयसे श्रेयसे
भो भव्या भवतां भवान्तजननी जैनी चतुर्विंशतिः ॥ १॥
पीता सुवर्णवर्णत्वात् दीधितिर्यस्य । पक्षे शिवः कल्याणकारी, भयातीतः। नवो बलिष्ठो मातुमशक्यो यो मदस्तमस्यतीति, अनिटि प्रत्यये, हतो मोह एव महावीरो येन । नवीन उदयं गच्छन् यः सूर्यः हरिशब्देन चन्द्रपीतवर्णशुकविष्णुवाचकत्वे पञ्चवर्णा दीधितिर्यस्य ॥ ८॥ श्रिया उपलक्षितः सोमस्तद्वत् प्रभा या ............सौवर्णश्रितः कलकवशेन उरुं महाप्रमोदालयम् । पञ्चाश्रवविरमणेन रम्य! त्वा त्वाम् । परमशमलक्ष्मीरमणम् । गुरुपक्षे । शोभन सोमप्रभाऽमिध सद्गुरो! हे सद्वर्ण ! शेषं प्राग्वत् ॥ ९॥ चन्द्रसमयशोनिर्मलज । अथवा सह उमया कीर्त्या वर्तते यः स निर्मलः, त्वां न नौति । स्तौत्येव । तं रक्ष, कुत इत्याह भवारितः ॥
॥ इति श्रीचतुर्विंशतिजिनस्तवावचूरिः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org