________________
१४६*
हस्तविन्यस्त सहकारफललुम्बिका
हरतु दुरितानि देवी ! जगत्यम्बिका ॥ ७ ॥
इति जिनेश्वरसूरिभिरम्बिका भगवती शुभम पदैः स्तुता ।
प्रवरपात्रगता शुभसम्पदं
वितरतु प्रणिहन्त्वशिवं मम ॥ ८ ॥ इति श्रीअम्बिकादेवीस्तुतिः ।
अथ चतुर्विंशतिजिनस्तुतयः स्तोत्राणि च । विनतवासवभूपति मण्डली मुकुटरत्नविभाभररञ्जितम् । जिनपदं प्रणिपत्य सुखालयं प्रवरमादिमतीर्थकरं स्तुवे ॥ १ ॥ वरमुदारगुणावलिराजितं कनककान्तिधरं गजलाञ्छनम् । भववनावलिभञ्जनवारणं सुविजयासुततीर्थकरं स्तुवे ॥ २ ॥ प्रबलमोहमहाकरिकेशरिन्नपगताखिलराग ! सुरस्तुत ! | वरद शम्भव ! देहि सुखालयं विमलकेवलभासितविष्टपम् ॥ ३ ॥ प्रणतजन्तुसमीहितकामदं भविकलोकविबोधकरं सदा । विहतमोहमहाभटसूदनं जिनपतिं प्रणमाम्यभिनन्दनम् ॥ ४ ॥ भवनिवासकुवासनिवारकं गतदरं करुणारस सागरम् । नवसरोजविभासितभूतलं जिनवरं सुमतिं प्रणमामि तम् ॥ ५ ॥ जनमनोज विकाशनभोमणे ! विमलकेवलबोधितभूतलम् । कमललान्छन ! शोणतनुद्यते ! वरमरालगते प्रणमामि ते ॥ ६ ॥ भवनिवासनिदाघघनाघनं सुरनराधिपमण्डलसेवितम् । जितभयं वरसौख्यकरं महत् किल नमामि सुपार्श्वजिनाधिपम् ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org