________________
सद्भावाऽराग नेमे ! समयमहि महोरो समानायतेन
सद्भावारागनेमे ! ऽसम यमहिम हो रोसमानायतेन । नाशज्ञो देवराजस्तुतवचन रसासार भूयादनन्ता
ऽनाश ! ज्ञो देव राजस्तुतवचनरसासार भूयाद नन्ता २२ श्रीमत्पार्श्व प्रभोमालय समितिमनोऽजन्मनाशोऽहताशः
श्रीमत्पार्श्वप्रभो मालय समितिमनो जन्मनाशोहताशः । भ० । तथा इह त्रिजगति प्रकाशकलात् सूर इव सूरः । अथोक्यन्तरमाह-हे नृणां नराणां वा समूहो नारं तस्य ईड् ईश! हे दरागानल भयवृक्षवढे ! हे सारा प्रधाना प्रशस्या धीर्बुद्धिस्तया अराम मनोज्ञ ! नास्त्यारमरिजातमस्येति हेऽनार ! न विद्यते नोद(वा) रागौ क्षेपमनोविकारौ यस्यति हेऽनो ! हेऽनलस निरालस्य ! हे सार श्रीद ! हे धीर निष्प्रकम्प ! आमं रोगं हन्तीति हे आमह ! त्वा त्वां एनः स्तुत्यन्तरायभूतं पापं हत्वा सततं निरन्तरं अहं ईडे स्तुवे । त्वां कीदृशम् ? ततो विस्तीर्णो मह उत्सवोऽस्य तम् । तत. इति ॥२१॥ सन् प्रहृष्टो भावोऽस्येति हे सद्भाव! हेऽराग नीराग! हे नेमे नेमिजिन ! हे समयमहि सिद्धान्तपृथ्वि ! हे महैरुत्सवैरुरो गुरो! महद् विपुलमुरो हृदयमस्येति हे म.! सतां भव्यानां सावार एवाऽन्तरारिजात एवाऽगा वृक्षास्तत्र नेमिरिव धारेवेति हे सद्भा० ! असमा अप्रतिमा यमा महाव्रतान्यस्येति हेऽस० ! असमाना सर्वोत्कृष्टाऽऽयतिरुत्तरकालोऽस्येति हेऽस० ! हे रसायामुळ सार प्रधान ! हे नास्त्याशाऽस्येत्यनाश! हे देवराजभिपैश्चेन्द्रा स्तुतः श्लाघितो वचनरसस्य वाग्यूषस्य, वचनमेव रसोऽमृतं यस्य वाऽऽसारो वेगववृष्टिरस्येति हे राज.! भुवः पृथिव्या यां श्रियं ददातीति हे भू०! तव नन्ता नमस्कर्ता पुमान् देवराजो देवेन्द्रस्तुतः, पुनरर्थे तुः, पुनर्मध्यग्रहणे आद्यन्तयोर्ग्रहणमिति न्यायेन "जो एगं जाणइ सो सव्वं जाणई” इति वचनाद्वा नाशमुत्पादव्ययध्रौव्यात्मकलक्षणं वस्तु खरूपं जानातीति राज्ञश्च न न भूयादपितु भवेदेवेति । कीदृशोऽसौ ? हेऽसमान असाहकार ! महस्तेजो रातीति महोरस्तथाऽयता भाग्यश्रीर्यद्वाऽऽयतः प्रौढः स चाऽसाविनश्चेति, हि स्फुटं, तथा हेऽनन्त अक्षय ! ज्ञः कृतीति ॥ २२ ॥ श्रीमान् महर्द्धिः पार्थो नामाऽधिष्ठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org