________________
१३५
श्रेयोऽनेनोऽभवाना रदरमघवतोऽनाशयामाऽसम यः
श्रेयोनेनो भवानाऽरदर मघवतो नाशयामास मह्यः । श्रीपद्माभूरतापाऽयमरण हततं सुव्रताऽकोऽपमान__ श्रीपद्माभू रतापायमरणहऽततं सुव्रताऽकोपमान ॥ २० ॥ सूरो ! मायाहृदोजोविजयभवन मे भव्यकल्याणदेह
सूरो मा या हृदोऽजो विजयभव नमे ! भव्यकल्याणदेह । नारेडेऽनोदरागानल सततमहं सारधीराम हत्वा
नारेडे नोदरागानलस ततमहं सार धीरामहत्वा ॥ २१ ॥
नास्त्येनः पापमस्येति हेऽनेनः। आशयं मनः आमा रोगाते न सन्यस्येति हेऽना. हेऽसम निरुपम ! हेऽभव असंसार ! नास्त्यारयूसरिजात (2) भीरस्येति हेऽना, न विद्यते तापः कषायादिज अयमा अविरतयो रणं सङ्ग्रामोऽस्येति हेऽना० (यम) हे सुव्रतजिन ! नास्ति कुः पृथ्वी यस्येति हेऽको! अपगतं मानं प्रमाणं ययोरीदृश्यौ ये श्रीपञ शोभालक्ष्म्यौ तयोर्भूः स्थानं, यद्वा नास्ति कस्य सुखस्योपमानमस्येति हेडको! हे श्रीलक्ष्मीस्तस्याः पद्म! लक्ष्मीहि पद्ममधिवसति "हरिप्रिया पद्मवासे” त्युक्तेः, नास्ति भूः पृथ्वी यस्येति हेऽभूः, रतं विषया अपायोsनर्थी मरणं प्राणत्यागस्तानि हन्तीति हे रत! सुष्ठ व्रतमस्येति हे सु. ! न विद्यते कोपमानौ क्रोधाऽहङ्कारौ यस्येति हेऽको० ! श्रेयो मोक्षं भवांस्त्वं अरं शीघ्रं मार प्रापाऽगमद्वा । तथाऽघवतः पापिनो भूरभव्याह(१)ततं विनाशितश्रीक ! ततं विस्तीर्ण विनिश्चितमश्रेयोऽशिवं न नाशयामास पापिषु मध्यस्थलादजीगमदित्यर्थः, भवान् कीदृग् ? इनः खामी मघवतः शक्रस्य मह्यः पूज्यः । श्रीप्रधाना या पद्मा नाम राज्ञी तस्यां भवति यः स श्री० ॥२०॥ सुष्ठ उरो हृदयं यस्येति सूरो!, मायां हरतीति हे मायाहृद् ! हे ओजो बलं विजयो बाह्याऽभ्यन्तारिजेत भवस्तयोरोजसा यो विजयस्तस्य वा भवन सद्म! विजयो नाम नृपस्तस्माद् भवतीति हे वि०! हे नमे नमिजिन ! भव्यानां भाविमोक्षाणां कल्याणं श्रेयो ददातीति हे. भव्य० ! मे मम हृदो हृदयात्त्वं मा याः मा गाः, कीडशस्वम् ? अजोऽजन्मा, भव्यं कल्याणं प्रधानं वर्णं तद्वदेहोऽहं यस्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org