________________
२६१
काचरीढ्य वचसां गरीण! भो भक्तिमुत्पलकलिंगडास्त्वयम् । तारकं इरसत्तुं समाग्रं विधि न समहिति कोहलां स्यतः (?) ||१३|| पुण्यानुकूलरिपुगुन्दलजादरीया
नंदं सुनेह लहिगटुं खलु कांकरीयात् । पोलीभ्य ओसडसिते विभवेढमील
भावात् परा तिलवटी त्वयि भक्तिपूडात् ॥ १४॥ मांडा खीरभवो नघीअकरस श्रीखंडना खोबला माहीं सातवराजसाकर लवे मेली कमो खाखरां । धाणा हीमनुतूतुयां सदवडा कोरासनारिंगतो
फाणासुगिरां कृते कउठभस्ते बाउलीआत् प्रभो ! ।। १५ ।। मुहदूधजभवेसाकर साद्दहीन जयसं करंबकः । कर्पटांगणसणशालघोलइ त्वं च लूनभृदयुक्शलीमुखे ॥ १६ ॥ कांत्यानि जायफलकृत्तम एलचीर श्रीचन्द्रमौल्यचलविंग वलक्षकीर्तेः । श्रीज्ञातज प्रशमपूर्ण तमालपत्र
छाया भवे खयरसार निवृत्तिचेताः ॥ १७ ॥ कस्तूरी कमलालिचन्दनलसत्कर्पूरजैत्रानना
मोदोद्यद्भवपानफूलसनरी चांहूलबीडां सदा । सोपारीत्वमिति प्रियां रसवतीं कृत्वार्थये त्वां परं सौहित्यं सुमते विनेयसुकृते श्रीमानतुङ्ग प्रभो ! ॥ १८ ॥ इति श्रीमहावीरस्तवनम् । लिवीकृतं पं० अमीचन्द्रमणिना ग० श्रीराजचन्द्रवाचनकृते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org