________________
१६७
हयदुरियविहारं मुत्तिकंतोरुहारं
गयसयलविआरं पाववज्जप्पहारं ।
परममहिमभारं पत्तसंसारपारं
मह महिअसारं सीयलं सत्तवारं ॥ १० ॥ पयडियवरदिट्ठी धम्मनिम्मायपुट्ठी निरुवमसुट्टी दिन्नतेलुक्कतुट्ठी । मम विविकुदिट्ठी पंकनित्थारलुट्ठी (?) कुसुलसमयदुट्ठी देउ सेयं सुदिट्ठी ॥ ११ ॥ परिहरियस रज्जो पत्तपुण्णप्पवज्जो
अमरनियरपुज्जो रोस सेलेसवज्जो ।
जणमणकयचुज्जो कम्मनिग्घायसज्जो
कुण मम णवज्जो मंगलं वासुपूज्जो ॥ १२ ॥ उवसमरसतित्तं कित्तिमो सप्पवित्तिं
विमलममलवित्ति केवलालोअचित्तं ।
कुमुयविलयचित्तं लोअबोहंगचित्तं
तिहुअणजणचित्तं फुल्लनालीयचित्तं ॥ १३ ॥
जडिमतिमिरहंसो जोतिलोआवयंसो
सिवरमणिरिरंसो निम्मलुत्तुंगवंसो ।
अमरकयपसंसो मुत्तकम्मप्पभंसो
कुणउ मम सिवं सोऽणंत तित्थेसहंसो ॥ १४ ॥ पयडियवरधम्मं खीणनी से सकम्मं वियलियवरधम्मं पत्तनिवाणसम्मं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org