________________
९४
लाललालोललीलालं ततता ततिता तते । ममाममामममुमाऽननानेनोननानन ॥ ११ ॥
. (एकाक्षरपादः) कैकंकिकाककंकौकःकेकाकोकककेकिकम् । कककाकुककोकैकककुः कौकककांककां ॥ १२ ॥
(एकाक्षरः) मरुभूमौ तपऋताविव चारुसरोवरम् । कुतः सुकृतहीनानां सुलभं तव शासनम् ॥ १३ ॥ युग्मम्॥
(असंयोगाक्षरः) सारणिः पुण्यवन्याया ज्यायमौक्तिकमुक्तिक (!)॥ कामधेनुनयविदां बोधोल्लासनसालसा ॥ १४ ॥
१ लड विलासे लडति विलसति लालल्यते इति विग्रहेऽचि यङ्लु. ताप्रत्यये लालला क्रियासमभिहारेण विलसन्ती आले (?) लीला सरसचेष्टा यस्याः सा त्रैलोक्यव्यापित्वात् । विनाशे रोगतुल्यं मानं प्रमाणं तस्मिन अममं निस्पृहं यथा भवति अप्रमाणमित्यर्थः । उमा कीर्तिः न एननं प्राणनं. जीवितं यस्थानेनोननं पापव्यापारादननं यस्य तस्य सं० ॥ ११ ॥२ ककं ककुङ् खकुङ् गतौ । काय जलार्थम् । काय जलाय ककन्ते आगच्छन्तीत्येवं. शीलाः काकाः कंकाश्च तेषां ओकः भवनं । कुकि वृकि आदाने...स्ववाणी कोकन्ते गृह्णन्ति ते केकाकोककाः अके भूताः, केकिनो मयूरास्तत् शब्दायमानमयूरं । कक लौल्ये, ककते इति ककाः, काकुवंनिविशेषः । कै शब्दे कायन्ति शब्दयन्ति क ६) खप्रेयसीं चाटुपराश्च ते काकुकाश्चेति कर्मधारये ककाका............कुर्भूमिः भाधारः, ककाकुककोकैकककुः । को ब्रह्मा तस्य ओकः आश्रयः कौका 'ओकः पद्माश्रयचौका' इति अमरकोशे, कौकाः कमलं तदेवाऽकश्चिद्रं पद्माकरखात्, यस्य स कौकोऽङ्क एवंविधस्य कस्य पानीयस्य अङ्कः उत्सङ्गो यत्र तत् कोकोङ्ककाङ्ककं । कच् प्रत्ययः ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org