________________
२७३ श्रीचन्द्रप्रभजिनस्तवनम् ॥८॥
भक्त्या शशाङ्कध्वज ! वैरिवारजेतः! शशाङ्कोपमकीर्तिभार!। हंसेन्दुकुन्दद्युतिनेमि मारश्रीकण्ठ ! चन्द्रप्रभ ! निर्जितार! ॥१॥ मन्देतरप्रज्ञ! रुषाविकारतन्द्रानिहन्तः! शममग्न! तार!। रसेन्द्रविस्फूर्तिकृतावतार! नमाम्यहं त्वां कृतरुनिकार ! ॥२॥ शेषाहिमूर्तेर्विजयं सुसारखनेः सितं यस्य यशश्चकार । रमाभिरन्यः किमु तेऽर्तिपूरसूतात्मजैन्द्रेऽत्र तुलां बभार ॥ ३ ॥ रीतिस्थितिः संसृतिमाधिनीरशक्तिं स सौख्येन नरस्ततार । पाथोजपाणेस्तव योऽतिसारदन्तस्य नुत्यां प्रमदं दधार ॥४॥
इति मुदितमनस्को मूर्धगाचार्यनामा
ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५॥
___ इति श्रीचन्द्रप्रभजिनस्तवनम् ।
श्रीसुविधिजिनस्तवनम् ॥९॥ भयत्रियामादिनकृत्समान! जातोदय ! श्रीसुविधे! समान! । महोभरैर्निर्जितचन्द्रमान! हेतुः श्रियां नो भव निर्निदान! ॥१॥ भवत्यरं यो मनुजोऽभिमानगजे गजारे! प्रणति ततान। . वन्द्यो नरैर्दुःखतरुं विगानतन्द्रोज्झितः किं न स उच्चखान ?॥२॥ श्रीमन्नशेषव्रतिषु प्रधान! मुक्तिप्रियाकान्त! गुणासमान!। निःकाम ! सेवामि सुपर्णयानसुन्दर्यपत्योद्दलनोक्षयान! ॥ ३ ॥
खो. स. १८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org