________________
४० न व्यावृतं येष्वमृतं वचस्ते रागाहिदंशोपहता जनास्ते । आः कामचित्यामिनिममकाया भस्मीभवन्तीह भवश्मशाने॥१६॥ त्वमेकतः कर्मविषं करोषि कृशं भृशं चाऽन्यतः एष कामः । पीडाकृता मय्यमुना सहेष क्रीडाक्रमः कारुणिकस्य कस्ते ?॥१७॥ कलिः कुलाचार्य इवाऽयमार्यमर्यादया यत्रितमप्यतत्रम् । अमुं जनं नाथ ! नयत्यविद्याजनङ्गमासङ्गमनिरपस्त्वम् ॥१८॥ निशामिमां मोहमयीं हिमत्तौँ मूर्त्यन्तरे नाथ! कलौ प्रवृत्ते । नेष्यन्ति माः कथमर्तिभाजो भवत्पध्यानकृशानुशून्याः १९ उप्रे कलौ प्रीष्मतयाऽवतीर्णे थामा ममाशासरितस्तदीश!। तत्पूरमेताः करुणाम्बुपूरं वर्षन्तु वर्षा इव दृष्टयस्ते ॥ २० ॥ निर्णीतभाग्यस्तव दर्शनेन भक्तौ भवान् स्वानुभवश्च साक्षी। नैसर्गिकी ते करुणा जगत्सु तथापि नाप्नोमि किमीप्सितानि ?२१ प्रियापि न प्रौढतया प्रहीणे प्रेमामेषा मयि वर्त्तते श्रीः। तदस्मि योगैः सुभगम्भविष्णुर्भवन्मतोक्तैर्भवतादविघ्नम् ॥२२॥ देव! त्वदुक्ताञ्जनशुद्धदृष्टिः पश्याम्यहं तत्त्वनिधीनवाऽपि । क्षोभेण रागादिभुजङ्गमानां यथातथं किन्तु न मे प्रवृत्तिः॥२३॥ अनास्पदं नाथ ! यदीहितानां यच्चान्तरैवैरिमिरत्र दूये । खामिनुपेक्षा मयि सेयमस्तु न चेत् प्रभुत्वप्रतिपन्थिनी ते ॥२४॥ अदो मम क्लेशसहस्रमीश भृशं भवत्यागधियं ! धुनोति । त्वद्वन्दनानन्दरसामृतानामतृप्तिरेका तु करोति मन्दाम् ॥२५॥ तवोपदेशेऽपि भवाम्बुराशौ दुरासदं देव ! चरित्ररत्नम् । परःसहस्राः परितस्तदीश! रागादियादांसि तदन्तरायः ॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org