________________
नानामानामनिम्नाना ममानानामनामिनाम् । नामिनेनामिना मोमे नेमिनाम्ने नमोनमः ॥ २ ॥ मानेनोन्नामिनं नाम ननानिम्न ममानने। ननु नेमिममी मेना मोमानामनमन्निनाः ॥ ३ ॥ मिन्नमन्मनमामानि मानिनीमाननोन्मनाः। नानानामी मनन्नेमिं मनोमनिममानिनाम् ॥ ४॥ मनो मुन्निम्ननं नूनमुन्नमन्माननो ननम् । .
नुन्नमेनोमुनानेमिनाम्नानमामनु ॥ ५ ॥ नानामानेत्यादि, नमोनमः नमो नमस्कारोऽस्तु । प्रकर्षण, वीप्सायां द्वित्वम् । कस्मै ? नेमिनाम्ने नेमिखामिनेऽभिधानाय । किंविधाय? नामिने न्यकरणशीलाय । केषाम् ? नानामानाम् नानाविधानाम् । आमा व्याधयस्तेषाम् । किंविधानाम् ? अनिम्नानां उत्कटानां । पुनः किंविधानाम् ? अनामिना नामितुमशक्यानाम् । किं विधाय ? अव रक्षण इत्यस्य धातोः उमेरकाय । केषाम् ? नामिनां प्रणतानामित्यर्थः॥ २ ॥ माने इत्यादि, अनमनं नमस्कुर्वन्ति स्म, के कर्तारः ? अमा इनाः खामिनः, कं ? नेमिनम् । नन्वित्याक्षेपे। कासामिनाः ? मेनामोमानाम्-मेना मेनकाख्या अप्सराः मा लक्ष्मीः उमा गौरी तासाम् पुरन्दरश्रीपतिशङ्करा इति भावः। किंविशिष्टम् ? नेमिनं उन्नामिनं, न उत्सितं, क? माने पूजायाम् , नामेति प्राकाश्ये । पुनरपि किंविधम् ? न न अनिम्नम् । अपि तु अनिम्नमेव । अदानमेव । क? अमानने अपूजायामित्यर्थः ॥३॥मिन्नेति, ना पुरुषः, नामाप्रकारम् , मनन् मानया सा। कं ? कर्मतापन्नम् ? इमं नेमिम् । किंप्रकारम् ? मनोमनोमं । अम इम इत्यस्य धातोः। आमिमी कर्मतापनम् । अमति गच्छतीति हृदयवृत्तीनाम् । केषाम् ? आनिनाम् । आनाः प्राणाः विद्यन्ते येषां प्राणिनाम् । ना किंविधः? मनेत्यादि पूर्वार्द्धम् । मां लक्ष्मी मन्यन्ते मामानिन्यः अतश्च मिनानां स्निग्धानां सन्मानानां अव्यक्तमलपन्तीनां, मा। मानिनीनां मनखनीनां माननमनुभवनम् तत्र उन्मना उत्कंठितः इत्यर्थः ॥ ४॥ मानो इत्यादि, मणुदन्तःप्रेरणे, इत्यस्य धातोः नन्नम् क्षिप्तम् । किं तत् ? एनः पापम् । केन ? अमुना नेमिना। आम्नानेन अनानां अभ्यसनम् पुनःपुनरुश्चारणं तेन । कं अनुलक्ष्यी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org