________________
कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः॥५॥ __इति श्रीअजितजिनस्तवनम् ।
श्रीसम्भवजिनस्तवनम् ॥३॥
श्रीसम्भवः सम्भवतीर्थनेता विराजतेऽसौ मदनैकजेता। जयावहं शस्तमसूत माता येकं जितारिक्षितिकान्तकान्ता ॥ १ ॥ दामार्चितः स्वर्णधनप्रदाता नयैरभाद् यः समताविधाता। गतिं स शैवी भुवनैकपाताऽच्छास्पिदं यच्छतु धीजनेता ॥२॥ घिनोतु युष्मान् गुणवृक्षजातारामः स सत्पूर्वपंथानुयाता । जगन्मता नीतिसुताऽतिपूता पापापहा येन जने प्रसूता ॥ ३ ॥ दौर्जन्यपर्जन्यसमीरपाता भवन्मतिः कस्य समस्तसाता । जाता न सैनेय ! सदाऽभिभूताऽमितारिरुद्धृतवसन्तसूता ॥ ४ ॥ इति मुदितमनस्को मूर्धगाचार्यनामा
अक्षरकमलनिबन्धैबन्धुरैः संस्तुतो यः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ ... स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः॥५॥
इति श्रीसम्भवजिनस्तवनम् ।
१ श्रियः सम्भवो यस्मात् सः। २ यम्। ३ शिवं-मोक्षस्तरसम्बन्धिनीम्। ४ न च्छाया देहो येषां तेऽच्छायाः सिद्धास्तेषां आस्पदं स्थानम् । ५. सन्मार्गगमनकरः। ६ नीतिरूपा पुत्री। ७ सेनाया अपत्यं सैनेयस्तस्य मम्बोधनम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org