________________
श्रीसद्गुरुभ्यो नमः। वीरस्तोत्रम् ।
खस्ति श्रीपरिषेव्यमाणचरणक्षमापालचूडामणि
श्रीसिद्धार्थनरेन्द्रवन्दनमहं तं नोनवीमि स्फुटम् । यः कामं प्रममर्द निर्दयहृदा विश्वं जिघांसुं जगद् रागाख्यं रिपुमङ्ग्रिहस्तयुगलीसंलग्नमप्यादरात् ॥ १॥ खस्ति श्रियं रातु जिनेन्द्रचन्द्रः
सन्त्यक्तमायामदमोहतन्द्रः । सिद्धार्थभूपाल कुलाम्रकीरः
सदाऽस्तु वीरः समतासुधीरः ॥ २ ॥ स्वस्ति श्रियां काममकाममूर्ते__ नाऽभिरामं बत यस्य धाम । पिपर्ति कामानि(?) कलाविलासी
स त्रैशलः पेशलभागधेयः ॥ ३ ॥ स्वस्ति श्रीसुभगंभविष्णुचरणद्वन्द्वं नमामस्तमां
सिद्धार्थक्षितिपालवासवसुतस्त्रानन्दसन्दोहदम् । यद्रागद्विरदो विमुच्य हृदयं भूयस्तपोज्योतिषा
सन्तप्तं सुखमीप्सुरीप्सितहितश्रेणी सदाऽशिश्रियत्॥४॥ स्वस्तिश्रीभरभासुरासुरनराधीशोत्तमाङ्गस्फुर- न्मन्दारद्रुमसूनुचुम्बितपदद्वन्द्वस्य यस्येशितुः । .. पादाम्भोरुहसेवना सुमनसां दत्तो मनोवाञ्छितं
कामं कामगवीव कामितरसः शश्वत् कलाशालिनाम्॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org