________________
मानितायक्रमामार रमामाकेन्दमाधव !। . वधमार्गे ममाकास सकामा धीः प्रतानि मा ॥ २२ ॥
(अष्टदलकमलम्) वन्ययान ! धनवान ! ध्यानमौनकनद्धन ! ज्ञानस्थान ! जिन ! श्रीन ! घनमेनः खनस्व नः ॥ २३ ॥
(षोडशदलकमलम् ) जय हेमवपुःश्रीक ! जगन्मोहापहारक!। ... जराहिवीनसिंहाङ्क ! जन्मनीरधिनाविक ! ॥ २४ ॥
(स्तुत्यनामगर्भ बीजपूरम् ) तुभ्यं नमोऽतुलनयस्थितिकाय भीति. वन्यासु पावक ! सुरस्तुत ! वीर ! नेतः !। . विद्यालताविपुलमण्डप ! हेमरूप ! कल्याणधीकरणदझ नतेदमौन ! ॥ २५ ॥
(हारबन्धः) भग्नाकृत्यपथो जिनेश्वरवरो भव्याब्जमित्रः क्रिया
दिष्टं तत्त्वविगानदोषरहितैः सूक्तैः श्रवस्तर्पणः । जन्माचिन्यसुखप्रदः सुरचितारिष्टक्षयो वः सदा । दाता शोभना दिधीः कजदलायामेक्षणः संविदा ॥२६॥
(कविनामगुप्तचक्रम् ) १मानितः प्रमाणीकृतोलोकेभ्यो ज्ञापितो वा आर्यक्रमः साध्वाचारो येन स तस्य सं० । २ अकं दुःखं अस्यतीति । ३ त्वया इति समर्थात् गम्यते ॥ २२ ॥ ४ ध्यानं धर्मशुक्लं च मौनं वाक्संयमः ते एव कनद्दीप्यमानम् धनं द्रविणं यस्य सं० । ५ हे अर्हलक्ष्मीनाथ ! ६ नाऽनुस्खारविसर्गो चित्रभङ्गाय संमतौ ॥२३॥ ७.तत्वस्य याथात्म्यस्य वचनीयता मिथ्याप्ररूपणादिना तदेव दोषः । ८ कर्णप्रीतिकरः । ९ दाबक् लवने । १० छिन्चकुवादिधीः । ११ ज्ञानेन ॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org