________________
२७५
श्रीश्रेयांसजिनस्तवनम् ॥११॥
भूयिष्ठतुष्टिं प्रगुणप्रभावग्रामं मुदा त्वां जिन! यो नुनाव । दक्षेषु मुख्यः सरलस्वभाव ? सौभाग्यवान् सोऽघवनं लुलाव ॥१॥ श्रेयांस! तीर्थाधिपते! सुभाव! यशोनिधे! मां विलसद्विभाव!। सेवां विधातुं तव सर्वदेवकुलं द्रुतं देवगृहाद् दधाव ॥ २ ॥ लब्धोदयं संमृतिसिन्धुनावमङ्गी विभो! त्वां खलु यश्चकाव । डरम्यतुण्डः शिवभीरुहावनद्धः स कर्माणि न किं जुहाय ? ॥३॥ सादैकदन्तावलसिंहशाव! धुतासुहृवृन्द ! गभीरराव!। पराते! पालितसर्वजीव! तिरोहितांहो जिनराज! जीव ॥ ४ ॥
इति मुदितमनस्को मूर्धगाचार्यनामा: ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५॥ - इति श्रीश्रेयांसजिनस्तवनम् ।
श्रीवासुपूज्यजिनस्तवनम् ॥ १२॥
ज्ञानोदकन्दोद्गमवारिवाहं नमाम्यहं मुक्तजनप्रवाहम् ।साराशयं मुक्तिपथैकवाहं गदान्धकारोत्करसप्तवाहम् ॥ १॥ रक्षामि रोगाम्बुद्गन्धवाहं संक्लृप्तमुक्तिस्मितदृग्विवाहम् । यमाप्य सद्यस्कगभस्तिदेहं मिषं जहू रुद्धगुणालिगेहम् ॥ २ ॥ विश्वं तमुत्तालकलासमूहं भुग्नेतरं रम्यमवन्तमूहम् । पदं श्रियामश्चति राजदीहं ददर्श यस्त्वांदितमोहदाहम् ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org