________________
११२
तमरिहमिव सेवे वारिवाहं सवारिं
किमसम बिसकण्ठीमण्डलीलीढकण्ठम् ॥ २० ॥
जयभुवि विजयन्ते भासुरा भूरिभासा दमिवर ! नमिदेहे के लिगेहे कलासु ।
किमहिमकिरणाभा भाववन्तं नयन्ति
सुदिवसमविरामं चण्डभावं विहाय ॥ २१ ॥
हरिमुरुधरमाणं कम्बुसम्बन्धबन्धु
किमु इह बहुमन्ता कम्बुधारी चिरेण ।
नवनवभवकारावासवारी वरीयो -
गवलविमलधामा नेमिनामा ममायम् ॥ २२ ॥
फणिगुरुफणमालालम्बिचूडा महीयोमणिगणकिरणाली सङ्गरङ्गावगाढम् ।
सुव्रतम्, बलाकाश्रेण्या श्लिष्ट ॥ २० ॥ जयोत्पत्तिस्थाने, दमिनो मुनयः, अत्र षष्ठ्यर्थे सप्तमी, कलास्खित्यत्राऽपि एताः किं रविकान्तयश्चण्डतां त्यक्त्वा सौम्यत्वापन्ना नत्यर्चादौ भावभाजं प्राणिनं निरन्तरं सुदिवसं शोभनदिनं प्रापयन्ति, रविकान्तितुल्याभिर्न मिजिनतनुद्युतिभिर्भाभिर्नित्यं श्रेयोदिनमेव क्रियते इति भावः ॥ २१ ॥ पुन्नपुंस्त्वात् कम्बुशब्दस्य क्लीबत्वम् ततो गुरुशङ्खपाञ्चजन्याभिधानं धरन्तम्, संबन्धेन बान्धवं कृष्णं बहु मन्तेव कम्बुधारी, अङ्के पाञ्चजन्यकम्बुधारित्वबन्धुकृष्णबहुमानार्थमिव स्वयमप्य कम्बुभृदित्युत्प्रेक्षा । अत्र शीलार्थस्तृन् तेन तत्कर्मणि द्वितीया । नवनवभवा एव कारा गुप्तिगृहाणि तत्र वासं वारयतीत्येवंशीलः । अस्त्वित्यध्याहार्यम् । वरतरं नवमहिषवन्निर्मलं धाम वपुःसम्बन्धि यस्य, जिनः ॥ २२ ॥ फणिगुरुर्धरणेन्द्रस्तत् फणमालायामालम्बिनो ये चूडांस महत्तरा मणयः तेषां किरणावां सङ्गेन यो रङ्गो रक्तिमा तेन व्याप्तम् । अर्थात्
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org