________________
१११
पविधरविभुवङ्गासङ्गिभापिङ्गरङ्गा
कररुह्वरमाला वो विरुद्धं रुणछु || १५ ||
दिवि भुवि चिरकालं चन्द्रभिद्राहुकण्ठीरवभवभयभूयोरीणरङ्गं कुरङ्गम् । तरुणकरुणमङ्के लालयन्तं किला मुं
भविवर ! भगवन्तं धेहि हे धीर ! चित्ते ॥ १६ ॥
नर ! नम परपङ्कावासहिंसा धुरीणाखिलभविभयभीरुं दूरभीपङ्कमङ्कम् । छगवरमवगाढं पालयन्तं सुगूढं
सदयमनयमन्थं कुन्धुदेवं सुसेवम् ॥ १७ ॥
तमरममरदत्तामन्दमन्दारमालापरिमलरसबद्धालम्बिरोलम्बमालम् |
निरवमन व हेमच्छाय कार्यं नमामोऽ
मरगिरिमिव कण्ठे वारिवाहावगाढम् ॥ १८ ॥
बहल मिह वहन्तं कुन्दमन्दारमल्लीकुसुममसमवल्लीमञ्जुलं मल्लिदेवम् । चिरमुरसि वहाम्रो भूरिताराऽविरामा
वलि विमलविहायोमण्डलं किंनु नीलम् ॥ १९॥ कुवलवलयकार्यं कुन्दजिद्दन्तपालीच्छविभरपरिभोगं देवमल्लीपुरोगम् ।
मते नवच, नखं ॥ १५ ॥........ .............॥ १९ ॥ श्यामकायम् . श्रेणीबद्धत्वात् पालीव पाली तत्कान्तिभरस्य समन्ताद् भोगो यस्य, मुनि
******
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org