________________
२३७
श्रीचतुर्विंशतिजिनभवोत्कीर्तनस्तवनम् ।
यः प्राक् सार्थपतिर्धन (१) स्त्वमभवो
युग्मी (२) च सौधर्मगः स्वर्गी (३) भूपमहाबलो (४) धुसदनः (५)
श्रीवनजङ्घो नृपः (६)। युग्मी (७) सत्रिदशो (८) भिषक् (९) सुरवरः ___ कल्पेऽच्युते (१०) चक्रिराट् (११) सर्वार्थे सुमनाः (१२) त्रयोदश भवै
नूतोऽव मां नाभिभूः (१३) ॥ १ ॥ प्रथममत्र विदेहमहीतले विमल वाहनभूपतिपुङ्गवः (१)।
अवचूरिः। . आधे भवे श्रीऋषभो विदेहे धनसार्थवाहः (१)। ततो देवकुरुत्तरकुरुषु युगली (२), सौधर्मकल्पे सुरः (३) विदेहे महाबलराजा (४) तत् ईशाने ललिताङ्गनामा देवः तत्र स्वयंप्रभादेवी पट्टराज्ञी तज्जीवोऽग्रे श्रेयांसो भावी (५) विदेहे वज्रजसो राजा (६) देवकुरुषु युग्मी (७) सौधर्मे सुरः (८) विदेहे जीवानन्द'नामा वैद्यराजस्तत्र चत्वारः सुहृदो राजपुत्रः १, श्रेष्ठिपुत्रः २, अमात्यपुत्रः ३, सार्थवाहपुत्रश्चति ४, साधुं पटुकृत्य व्रतं लेभिरे (९) अच्युते देवाः (१०) विदेहे वज्रसेनतीर्थङ्करगृहे वज्रनाभचक्री, अन्ये तत्रैव पीठबाहुपीठादयः सुताः (११) सर्वार्थविमाने पञ्चाऽपि सुराः (१२) हे नाभिभूः (१३) ऋषभो गार्हस्थ्ये देवोपनीतं देवकुरूत्तरकुरुकल्पवृक्ष-फलाद्याहारं कृतवान् , क्षीराब्धिनीरं पीतवान् नचाऽन्ये आहारपानीये ।धनभवे वज्रजभवे च दीक्षां नाऽलान् , शेषेषु चतुर्षु भवेषु दीक्षामलात् इति ऋषभभवखरूपम् ॥ १॥ जम्बूद्वीपे विदेहे वत्साभिधे विजये सुसीमापुर्या विमलवाहनराजा, अरविन्दमुनिपाचँ दीक्षां लात्वा (१) विजये विमाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org