________________
श्रीसर्वज्ञाय नमः। वीरस्तोत्रम् ।
श्रीसिद्धार्थनरेन्द्रवंशकमलाशृङ्गारहार ! प्रभो ! . श्रीमद्वीर ! भवन्तमन्तरुदितप्रीत्या विमुक्त्यै स्तुवे । निःशेषानपि नाभिनन्दनमुखांस्तीर्थङ्करान् श्रीगुरून्
प्रत्येकं युगपत् क्रमाञ्च दशभिः श्लोकैरिहान्तर्गतैः ॥ १ ॥ जिष्णोभिग्रहनम्यनर्तितभुवं धूतासङ्गाचलं नत्वा जागरितादरागमपदेऽघासङ्गभङ्गान्तके ।
___अवचूरिः। ॥श्रीसिद्धार्थाभिधानधराधिपकुललक्ष्मीशृङ्गारणमुक्ताकलाप ! अन्तर्मनसि उदिता या प्रीतिस्तया मनःस्फुरितप्रमोदेनेत्यर्थः। विशिष्टाष्टकर्मनिर्मथनसमुद्भूता या मुक्तिः परमपदप्राप्तिस्तस्यै । न केवलं त्वामेव किन्तु निःशेषानपि नाभि. श्रीनामेयप्र. भृतीन् तीर्थाधिपान् । कथंभूतान् श्रीगुरून् ? आर्हन्त्यलक्ष्म्यालङ्कृतान् । निजधर्मगुरून् वा । कथं ? प्रत्येकमेकमेकं प्रति यथा श्रीनामेयमजितं चादि । तत्राद्यो जिनः तदशेषजिना विशेषणत्वेन एवमजितादिषु युगपत् सर्वानपि निजनिजाऽभिधानकीर्तनपुरःसरं, क्रमाच्च न व्यतिक्रमेण । कैः ? दशभिः श्लोकैः, इहाऽस्मिन् वीरस्तवेऽन्तर्गतैः कविनाऽन्तर्भावितैः ॥ १ ॥ हे नाथ ! त्वां नत्त्वा स्तुत महः सन् सारश्रमः सफलस्तुतिप्रयासः स्यां भवेयमिति समासार्थः । ससुरासुरजगत्रयप्राप्तपताक ! सुरेन्द्रविनिर्मितप्रशंसासहिष्णुसुरस्पर्शकुलिशकठिनमुष्टिप्रहारेण वामनीकरणादपरिमितपराक्रमत्वाच्चेति ॥ अभि० भक्तिभरेण नम्य, मेरुचालनात् । धूतः कम्पितो द्युसङ्गचलः स्वर्गलोकसङ्गाचलः प्रक्रमान्मेरुपैन । नत्वा प्रणम्य लां। हे जागर? प्रकटितोद्यम ! कुत्र ? आगमपदे, प्राग्भवाधीतश्रुताक्षर ! ध्यातै: पापासङ्गविध्वंसक । मदनमहाभटजैत्र! संसारवासे गृहभावेऽपि । अहमिति कर्तृपदं । यद्वा श्रीजा० जिलरं महस्तेजः प्रतापो यस्य तम् । अहमस्मदर्थक्रियायोगादनुक्तमपि लभ्यते । हे नाथ ! गुरु० प्रमोदमेदुरया पूर्वं नत्वा पश्चात् स्तुतमहः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org