________________
श्रीजातप्रतिमल्ल ! जित्वरमहं संसारवासे ध्रुवं __नाथ! त्वां गुरुरङ्गतः स्तुतमहः सारश्रमः स्यामलम् ॥ २॥ देवारब्धमसुप्तमन्मथमसुस्फारप्रपन्नापदं
वसिंविधिमस्ततापमनसीशा संस्मरत्रुत्तपाः । सन्धाभूमिगते न पर्वतसमात्मा भूरिमायामहिं
वत्रेऽन्ते कृतकुग्रह स्थितिवधः सतन्तनन्द्यक्षमाम् ॥ ३ ॥ मन्माथिस्मरसुप्तिवर्धनतमः प्राभञ्जि सुष्टदलं
याता वीतभयं कतीश ! न बृहद्भावाः सुविद्य ! त्वया । श्लाघिततावकीनगुणप्रभावः सन्नहं सारश्रमः स्यामलमित्यर्थः ॥ २ ॥ हे ईश ? त्वं न क्षमां कृतवान् , इति सम्बन्धः । सङ्गमामरकृतं जाप्रत्कामरसं अनुकूलोपसर्गकारितया शृङ्गारसारसुराङ्गनाजनिताऽभिनवरसेन । असुभिः प्राणैः स्फाराप्रपन्नापद् यत्र तं तथा । शरीरक्षेपकविधिमुपसर्गकरणव्यापारविशेष एकान्तोपशान्ते मनसि स्वकीये चेतसि । अस्मरन्नहो परमकष्टमिदमिति सुरकृतदुर्गोपसर्गविधि कर्मक्षयकारित्वेन सर्वथाऽप्यवगणयनित्यर्थः । विशेषणमाह उत्तपाः उत्कृष्टं तपो यस्य । मनसि कथंभूते ? सन्धाभूमिगतन प्रबलकर्मभिदितं (2) मया विधेयमिति प्रतिज्ञास्थानप्राप्ते नेति निषेधे । त्वं कीदृशः ? पर्वतसमात्मा आत्मशब्दस्य देहवाचकत्त्वात् पर्वतप्रतिमशरीरः । कालचक्राहतोऽपि न प्राणान्तं गतोऽपि इतिहेतोः। प्रभूतसमवसरणादिविभूतेभूमे । माशब्दो लक्ष्म्यर्थेऽप्यस्ति । इह च पदविरामत्वादनुनासिकश्च । सामसामेति । अन्ते कृतकुग्रहस्थितिवधः उपसर्गपर्यन्ते कृतो विहितः कुग्रहस्य कदाग्रहवतः सङ्गमदेवस्य स्थितिवधः प्रतिज्ञाभङ्गो येन । सन्तप्तान जन्मादिदुःखार्तान् नन्दयन्तीति । अक्षमां कोपकषायं न वने संबन्धः ॥ ३ ॥ मामुपलक्षणवादन्यमपि मनातीत्येवंशीलो मन्मथः सचाऽसौ इति स्मरश्च तस्य निद्रां वर्धयति छेदयतीति ॥ अज्ञानं दुरितं वा । प्रकर्षेण भमं अतिप्रबलं निर्भयं, अथवा पत्तनं ग्रामानुग्रामं विहारक्रम.कुर्वता । किं संख्याऽऽमं त्वया भवता न पिष्टा न निषिद्धाः किन्तु निषिद्धा एव । जागरेण सम्यक्तत्त्ववि. चारसारसंवेगरङ्गपरीषहाधिसहनसामर्थ्यरूपेण शोभनाः शिष्या यस्य तस्याऽऽमन्त्रणम् । यत एवं तत एव शकटतिलजलप्रभृतिकमचित्तमपि ज्ञानेन जानताऽपि प्रवृत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org